पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०२] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३८३ समाप्तवनवासं मामयोध्यायां परंतप || कोनु शासिष्यति पुनस्ताते लोकान्तरं गते ।। १२ ।। पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् ॥ वाक्यांनि तानि श्रोष्यामि कुतः कर्णसुखान्यहम् ॥ १३॥ एवर्मुक्त्वा स भरतं भार्यामभ्येत्य राघवः ॥ उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम् ॥ १४ ॥ सीते मृतस्ते वशुरः पित्रा हीनोसि लक्ष्मण | भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम् ।। १५ ।। ततो बहुगुणं तेषां बाप्पं नेत्रेष्वजायत ॥ तेथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ॥ १६ ॥ ततस्ते भ्रातरः सर्वे भृशमा श्वास्य राघवम् || अब्रुवञ्जगतीभर्तुः क्रियतामुदकं पितुः ॥ १७ ॥ सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् || नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पंतिम् ॥ १८ ॥ सान्त्वयित्वा तु तां रामो रुँदैन्तीं जनकात्मजाम् ॥ उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः १९ आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् || जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥ २० ॥ सीता पुरस्ताद्व्रजतु त्वमेनामभितो व्रज || अहं पश्चाद्गमिष्यामि गतिर्हेषा सुदारुणा ॥ २१ ॥ ततो नित्यानुगस्तेषां विदितात्मा महामतिः ॥ मृदुर्दान्तश्च शान्तैश्च रामे च दृढभक्तिमान् ||२२|| सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम् || अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥ २३ ॥ ते सुतीर्थी ततः कृच्छ्रादुपागम्य यशखिनः ॥ नदीं मन्दाकिनीं रम्यां सदापुष्पितकाननाम् ||२४|| शीघ्रंस्रोतसमासाद्य तीर्थं शिवॅमकर्दमम् || सिषिचुस्तूदकं राज्ञे तंत्रतत्ते भवत्विति ॥ २५ ॥ शासिष्यति कार्येषुनियोक्ष्यतीत्यर्थः ॥ १२ ॥ सुवृत्तं | बालपुरःसराखस्वित्यर्थः । तथाचसूत्रं “सर्वेकनि- शोभनं नियोगाचरणरूपंवृत्तंयस्यतं । कुतः कस्मात्पु ष्ठप्रथमाअनुपूर्वइतरेस्त्रियो” इति ॥ २१ ॥ नित्या- रुषात् ॥ १३ ॥ अभ्येत्य अभिमुखोभूत्वा ॥ १४ ॥ नुगः कुलक्रमानुगतानुचरः । विदितात्मा ज्ञातात्मस्व- दुःखमित्येतत् क्रियाविशेषणं । इत्युवाचेतिपूर्वेणा- रूपः ॥ २२ – २३ ॥ ते सीतालक्ष्मणरामाः । स्त्रियो- न्वयः ॥ १५–१६॥ क्रियतामित्यत्रेतिकरणंद्रष्टव्यं प्युदकंदिशन्तीतिशास्त्रसिद्धं । शीघ्रस्रोतसं नदीमुपागम्य ॥ १७–१९ ॥ इङ्गुदिपिण्याकं तपस्विभोज्यंतापस- अकर्दमंतीर्थ अवतारप्रदेशमासाद्य । तत हेतात । ते तरुबीजपिण्याकं । अनिःसारिततैलंपिष्ट्वाचूर्णीकृत्य तुभ्यं । एतद्भवत्वित्युच्चार्यउदकंसिषिचुः ददुरित्यर्थः । पिण्डीकृतमिङ्गुदिबीजमेव पिण्याकत्वेनोपचर्यते । स्नानमर्थात्सिद्धं । सीतायाः स्नानमात्रेन्वयोवा । कृ- "इङ्गुदीतापसतरुः" इत्यमरः । चीरं वासउदकदा- च्छ्रादित्यनेनतेषांदुःखातिशयात्स्खलितगमनमुच्यते । नार्थ [ चीरं स्नानार्थपरिधानं ] उत्तरं उत्तरीयंच सुतीर्था मित्यनेनपुण्यतीर्थत्वमुक्तं । उपगम्येत्य || २० || अभितः पञ्चात् । “अभितः परितः - " नदीतीरेपिकंचित्कालरोदनाचारउक्तः । यशस्विन- इत्यादिना एनामितिद्वितीया | सुदारुणा सुतरांदु:- त्यनेन शास्त्रानतिक्रमउक्त: । रम्यामित्यनेन दुःख- सहा । गतिः दुखिनांगतिः । एषाहि स्नानाद्यर्थस्त्री- शान्तिहेतुत्वमुक्तं | पुष्पितकाननामित्यनेन उदकदान- अनेकाग्रां बहुनायकां । अत्रोभयत्रहेतुः नरेन्द्रेणविनाकृतामिति ॥ ११ ॥ स० यान्याह तानि तज्जातीयानि ॥ १३ ॥ स० भार्या लक्ष्मणंचेत्यपि ॥ १४ ॥ ति० स्वर्गतिरूपंदुःखं | तनि० तेश्वशुरः त्वय्यत्यन्तप्रीतियुक्तश्श्वशुरः । पित्राही - नोसिलक्ष्मणेत्यनेन त्वमेवपित्राहीनः नाहमितिगम्यते । “नसंवृत्तः पितामम” इतिवक्ष्यमाणत्वात् ॥ १५ ॥ ति० उत्तरं उत्तमं नवीनंचीरं । स० गमिष्यामि नदींप्रतीतिशेषः ॥ २० ॥ शि० कान्तः तेजस्वी ॥ २२ ॥ ति० तत ३ एतद्भवत्वित्युच्चार्य सिषिचुः ददुः । ततेत्येतत्पितुर्नामगोत्ररूपोपलक्षणं बोध्यं | संबोधनेतकरणादसंधिः । केचित्तुततेत्युक्तौनामायुच्चारणस्यनप्रयो- [ पा० ] १ ग घ. ज. श्रोत्र. २ क. ख. ङ. च. झ ञ ट मुक्त्वाथ. ३ ङ. च. छ. झ ञ ट. पितृहीनोसि. ४ ख. ङ. छ. झ. ञ. ट. वर्गतिंपृथिवीपतेः ५ ख एवं. ६ ङ. छ. झ. दुःखितं. ७ ङ. छ. झ. स्वर्गतं श्रुत्वाश्वशुरंतं महानृपं. ८ क. ख. ग. ङ. च. छ. झ. न. ट. पूर्णाभ्यांनशशाकेक्षितुं. ९ ङ. छ. झ. ट. प्रियं. १० च. छ. झ ट रुदतीं. ११ क. दुःखितंदुःखितो. १२ क. ङ. छ. झ. ट. कान्तश्च १३ क. ग. ङ. छ. झ ट उपगम्य. १४ ग. दीर्घस्रोतसं. १५ ग. शुचिं. १६ क. ग. श्चोदकं. १७ क. ग. ङ. – ट. तत ३ एतद्भवविति,