पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ३८२ श्रीमद्वाल्मीकिरामायणम् । युत्तरशततमः सर्गः ॥ १०२ ॥ पितुःस्वर्गतिश्रवणजशोकसंमूच्छितस्य रामस्यभरतादिभिः सलिलसेचनादिनामूर्च्छापनोदनम् ॥ १ ॥ रामेणपित्रनुशोचने- नबहुधापरिदेवनम् ॥ २ ॥ भरतादिभिःसमाश्वासितेनरामेणसीतासमाश्वासनपूर्वकंमन्दाकिनी मेत्य पित्रेजलदानपूर्वकं निवाप- दानम् ॥ ३ ॥ ततः पर्णशालामेत्यरुदतांरामादीनांतुमुलशब्दश्रवणसंभ्रान्तैर्भरत सैनिकैस्तादृग्भ्रातृसमागमावलोकनायसरभ- संतत्समीपगमनम् ॥ ४ ॥ रामेणतेषांयथार्हसंमाननम् ॥ ५ ॥ [ अयोध्याकाण्डम् २ तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ॥ राघवो भरतेनोक्तां बभूव गतचेतनः ॥ १ ॥ तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा || वाग्वज्रं भरतेनोक्तममनोज्ञं परंतपः ॥ २ ॥ प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः ॥ वने परशुना कृत्तस्तथा भुवि पपात ह ॥ ३ ॥ तथा निपतितं रामं जगत्यां जगतीपतिम् ॥ कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ॥ ४ ॥ आतरस्ते महेष्वासं सर्वतः शोककर्शितम् ॥ रुदन्तः सह वैदेह्या सिषिचुः सॅलिलेन वै ॥ ५ ॥ स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामसमुत्सृजन || उपाक्रामत काकुत्स्थः कृपणं बहु भाषितुम् ॥६॥ स रामः स्वर्गतं श्रुत्वा पितरं 'पृथिवीपतिम् ॥ उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ॥ ७ ॥ किं करिष्याम्ययोध्यायां तोते दिष्टां गतिं गते ॥ कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ॥ ८॥ किंतु तस्य मया कार्य दुर्जातेन महात्मनः ॥ यो मृतो मम शोकेन मैया चापि न संस्कृतः ॥ ९ ॥ अहो भरत सिद्धार्थो येन राजा त्वयाऽनघ || शत्रुभेन च सर्वेषु कृत्येषु संस्कृतः ॥ १० ॥ निष्प्रधानामनेकाग्रां नरेन्द्रेण विनाकृताम् || निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ॥ ११ ॥ करुणां शोकावहां । यद्वा अकरुणां करुणारहितां | यद्वा दिष्टां दैवकल्पितां । “दैवंदिष्टंभागधेयं” इत्य- क्रूरामितियावत् ॥ १ ॥ तंत्वित्यादिश्लोकद्वयमेकं मरः । राजवरात् तृतीयार्थेपञ्चमी । [ पाठान्तरंकिं- वाक्यं । दानवारिणा इन्द्रेण | बाहूप्रगृह्य पाणिनापा- करिष्यामीत्यस्यभावमुद्धाटयति - राजवरेति । राज- णिनिष्पीडथ उद्धृत्यवा | वाग्वत्रमित्यस्यपूर्वश्लोकाद- वराधीनां तद्रक्षणाधीनामित्यर्थः ] ॥ ८॥ पितृमर- नुषक्तेनश्रुत्वेत्यनेनान्वयः ॥ २ – ३ || तथेत्यादिलो- णहेतुभूतत्वात्तत्संस्कारानुपयोगाञ्चात्मानंविगर्हते- कद्वयं । कूलघातेन मदेनदन्तकण्ड्डाचकृतेनकूलप्रहारेण किंनुतस्येति ॥ ९ ॥ अनघ “पुत्रमन्त्येतुकर्मणि” परिश्रान्तं । अतएवप्रसुप्तंकुञ्जरमिवस्थितं मूच्छित- मित्यर्थः । सलिलेन सर्वतःसिषिचुः सर्वगात्राणिमो- इत्युक्तपितृसंस्काररूपभाग्यविघटकपापरहित । अहंहि हशान्तयेसिक्तवन्तः । यतः अमृतवाआपस्तस्मादद्भिरे- | तादृशपापवानितिभावः । येनकारणेनत्वयाशत्रुघ्नेनच वतांतमभिषिञ्चन्तीतिश्रुतिरपिहिवदति ॥ ४–५ ॥ सर्वेषुप्रेतकृत्येषुप्राप्तेषु राजासत्कृतः ॥ १० ॥ एकामा उपाक्रामत उपाक्रमत | दीर्घआर्षः ॥ ६-७ ।। दिष्टां अनाकुला | “अनाकुलेपिचैकामः" इत्यमरः । सान कालकल्पितां । "कालोदिष्टोप्यनेहापि" इत्यमरः । भवतीत्यनेकामा तां आकुलामितियावत् ॥ ११ ॥ शिo मरणसंहितां अन्यागम्य लोकान्तरगमनकर्तृत्वेनमरणसदृशगमनसंयुक्तां ॥ १ ॥ ति० बाहूप्रगृह्य अतिशिथिलौकृत्वा । भरतादिदर्श ने नहर्षात् पुष्पितामसादृश्यं । स० कृत्तः छिन्नः ॥ ३ ॥ शि० दुर्जातेन दुःखेन पितृकर्तृकातियागादिनाजातंजनिर्य- स्यतेन । मया महात्मनस्तस्यपितुः किंकार्ये । भूयः पिता ममशोकेन अमृतः लोकान्तरगमनकर्तृत्वेनमृतसदृशः सः मयानसंस्कृतः यात्राका लेमत्कर्तृ कसंस्कारंनप्राप्तः ॥ ९॥ ति० सत्कृतः संस्कारकर्मणापूजितः ॥ १० ॥ ति० निष्प्रधानां प्रधानहीनां अतएव [ पा०] १ घ. संयुतां. २ क. ङ. च. छ. झ ञ ट रामोबाहू. ३ ङ. झ ट पुष्पिताइव ४ घ. स्तदाभूमौ ५ क घ. ―ट. हिपतितं. ग. विपतितं. ६ ग. च. ञ. कर्शिताः ७ च. ज. न. सलिलेनतु. ८ छ. - न. मश्रुमुत्सृजन्. ९ क. ख. ग. च. ञ. उपाक्रमत १० घ. जगतीपतिं. ११ क. च. ज. धर्मज्ञं. १२ ग. तातेचत्रिदिवं. १३ ङ. दुर्जनेन. १४ ङ. छ. झ. ट. समयानच. १५ क. कार्येषु. १६ क. घ. च. न. संस्कृतः, ख.