पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३८१ तु शाश्वतोऽयं सदा धर्मः स्थितोमासु नरर्षभ || ज्येष्ठ पुत्रे स्थिते राजन्न कँनीयान्नृपो भवेत् ॥ २ ॥ स समृद्धां मया सार्धमयोध्यां गच्छ राघव ॥ अभिषेचय चात्मानं कुलस्यास्य भवाय नः ॥ ३ ॥ राजानं मानुषं प्राहुर्देवत्वे स मतो मम || यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥ ४ ॥ केकयस्थे च मयि तु त्वयि चारण्यम || दिवमार्यो गतो राजा यायजूकः सतां मतः ॥ ५ ॥ निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे || दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥ ६ ॥ उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः ॥ अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ ॥ ७ ॥ प्रियेण खलु दत्तं हि पितृलोकेषु राघव || अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः ॥ ८ ॥ त्वामेव शोच॑स्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् ॥ त्वया विहीनस्तव शोकरुग्णस्त्वां संसरन्नस्तमितः पिता ते ॥ ९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोत्तरशततमः सर्गः ॥ १०१ ॥ ते मातरश्चविधवाकल्पाइति विधवाइत्युच्यन्ते । अनेनम- | राजधर्मानुष्ठानहेतुभूतराजभावात्। राजधर्मः त्वदुक्त- माभिषेचनमेवप्राधान्यनोच्यतइति । अतोशोचन्नभिषे- नीतिस्थः ॥ १ ॥ कुतस्तेराजभावाभावइत्यत्राह- कप्रत्याख्यानंकृतवान् स्ववाक्ये पितृमरणानुवादस्यचा- शाश्वतइति । अस्मासुअस्मत्पूर्वेषु ॥ २ ॥ भवाय यमेवार्थइति । अत्रायंपरिहारोनयुज्यते । यदिचपितामृ- भद्राय । “भवोभद्रेहरेप्राप्तौसत्तासंसारजन्मसु" सकल्पत्वेनमृतइत्युच्यतइतिरामोगृह्णीयात् तदा “व्या इतिवैजयन्ती ॥ ३ ॥ नसर्वसुलभंराजत्वमित्याह - दिश्यचमहातेजादिवंदशरथोगतः" इतिनानुवदेत् । राजानमिति । प्राहुः प्राकृताजनाइतिशेषः । सः यस्तुस्वाशयं स्वयमेवैवमितिवदति तस्यान्येनगत्यन्त राजा । मम देवत्वेमतः देवत्वेनसंमतइत्यर्थः ॥ ४ ॥ रेसतितद्विरुद्धाभिप्रायकल्पनकथंकर्तुशक्यं । अतोने- एवंसन्निहितनीतिप्रश्नस्योत्तरमुक्त्वा प्राथमिकराजवि- नैवानुवादेनरामेणपितामृतइत्येवगृहीतमितिभाति । षयप्रश्नस्योत्तर माह – केकयस्थइति । यायजूक: इज्या- शील: । “इज्याशीलोयायजूकः" इत्यमरः ॥ ५ ॥ किंच प्रकृतीनांमातॄणांचसमागमनात्पूर्व " इमाः मन्निर्गमनानन्तरंकतिदिवसेषुराजादिवंगतइत्यत्राह - प्रकृतयः सर्वाविधवामातरश्चयाः । त्वत्सकाशमनु- प्राप्ताः प्रसादकर्तुमर्हसि " इत्यङ्गुल्यादिनिर्देशानुपपत्ते- निष्क्रान्तमात्रइति ॥ ६–७ ॥ भवद्भ्यांदत्तेकिंमया- श्च । अतः तंतुरामःसमाश्वास्येत्यादिसर्गाः शेयति — त्वामेवेति । रुग्णः पीडितइतियावत् ॥९॥ पिदातव्यमित्यत्राह – प्रियेणेति ॥ ८ ॥ प्रियत्वमेवद- पुरतः कृत्वेतित्र्युत्तरशततमसर्गान्तरंचतुरुत्तरशततम- सर्गत्वेनलेखनीयःपठनीयश्च । तथाचेत्सङ्गतः स्यात् । पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोत्तरश- श्रीगोविन्दराजवरचते श्रीमद्रामायणभूषणे अतोत्ररामस्यवचनंश्श्रुत्वेत्ययंसर्गएवव्याख्यायते । ध- ततमः सर्गः ॥ १०१ ॥ र्मात् त्वत्सेवारूपमुख्यधर्मात् । यद्वा धर्मात् त्वदुक्त - वसिष्ठं तनि० अयं पूर्वोक्तः शाश्वतः नित्यसिद्धः अस्मासुसदास्थितः । शत्रुघ्नलक्ष्मणापेक्षयाबहुवचनं । नरर्षभ पुरुषोत्तम । ति० शाश्वतः कुलक्रमागतः । अस्मासु अस्मत्पूर्वेषु । यथेतिपाठे यथाशास्त्रं स्थितः प्रतिष्ठितः । स० राजा राज्ञा | तनि० येलोकाः राजानंमानुषंप्राहुः तएवयस्यतेधर्मार्थसहितंवृत्तम मानुषप्राहुः मनुष्यसंस्थानत्वेप्यतिमानुषशीलवृत्तवेषैरतिलङ्घितसर्वलो- कसाम्यत्वेन देवत्वे नारायणवे । ममसंमतइत्यर्थः । ती० देवत्वप्रापकतपश्चरणं विहायममराज्याभिषेकेण कि मित्यत आह - राजान- मिति । यद्यपिराजानंमानुषंप्राहुः तथापि ममदेवत्वेसंमतः । कुतः यस्यवृत्तममानुषं दिव्यं देवत्वसंपादकमित्यर्थः । तपश्चरणेन क्लेशद्वारादेवत्वं राज्यपरिपालने नभोगद्वारा देवत्व मितिभावः । स० राजानंलौकिकं मानुषंप्राहुः ममतु वंदेवत्वेसंमतः । तत्रहेतुः यस्येति ॥ ६३ ॥ ति० उक्तमपि राजमरणरामेणविषयान्तरोत्तरदानादश्रुतमिव मत्वापुनस्तदेवाह – केकयस्थ इति ॥ ५ ॥ ति० कृतोदकाविति कृतसपिण्डीकरणान्तसर्वकृत्यौ ॥ ७ ॥ इत्येकोत्तरशततमस्सर्गः ॥ १०१ ॥ [ पा० ] १ क. ङ. च. झ. ज. ट. ज्येष्ठे. २ क. ञ. राज्ञांन. ङ. छ. झ. ट. ठ. राजान. ३ क. ड. च. छ. झ. ञ. ट. कनीयान्भवेन्नृपः, ४ क. च. ञ. तुचमयि ५ ग. म स्थिते. ६ ङ. झ. ट. धीमान्स्वर्गगतो. ७ ग. मल्यगात्. ८ क॰—ट, किल. ९ ख, ङ. छ. - ट. अक्षयं. १० ङ. छ. झ ट संस्मरनेवगतः.