पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ कच्चिंदेषैव ते बुद्धिर्यथोक्ता मम राघव ॥ आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥ ७४ ॥ यां वृत्तिं वर्तते तातो यां च नः प्रपितामहाः ॥ तां वृत्ति वर्तसे कच्चिद्या च सत्पथगा शुभा ॥७५॥ कच्चित्स्वादुकृतं भोज्यमेको नाश्नासि राघव || कच्चिदाशंसमानेभ्यो मित्रेभ्यः संप्रयच्छसि ॥७६ ॥ राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम् ॥ अवाप्य कृत्स्नां वसुधां यथावदितव्युतः स्वर्गमुपैति विद्वान् ॥ ७७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे शततमः सर्गः ॥ १०० ॥ एकोत्तरशततमः सर्गः ॥ १०१ ॥ भरतेनरामंप्रतिस्वकुलाचारानुस्मारणेनतदभिषेचन प्रार्थनपूर्वकंतच्छोकहेतुकत्वेनपितुःस्वर्ग तिनिवेदनम् ॥ १ ॥ रोमस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह ॥ किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति ॥ १ ॥ महाभारते “अग्निहोत्रफलावेदाः दत्तभुक्तफलंधनम् || रतिपुत्रफलादाराः शीलवृत्तफलं श्रुतं " इति ॥ ७३ ॥ आयुष्या यशस्या धर्मकामार्थसंहिता उक्ता एषाबुद्धि- र्ममयथा तथैवतववर्ततेकञ्चित् ॥ ७४॥ अथ उक्तानुक्तंस- कलंसंग्रहेणदर्शयति –यामित्यादिना । वृत्तिमाचरन् वर्तते अवर्तिष्ट । यद्वा दशरथमरणस्याज्ञातत्वाद्वर्ततइत्यु- क्ति: । पितामहस्य अजस्य चिरंराज्यपरिपालनाभावात् प्रपितामहाः इत्युक्तं। प्रपितामहाः प्रपितामहप्रभृतयः । यथा "सप्तमीशौण्डै : " इत्यत्रशौण्डादिभिरितिवृत्ति- कारः । अत्रअवर्तन्तेत्यध्याहार्ये । पित्राद्यननुष्ठित - शमात्रप्रामाण्येन तंतुरामःसमाश्वास्येत्यादिकंसर्गमे- स्याननुष्ठानेप्राप्तेआह—याचसत्पथगाशुभेति । सत्प- वैकोत्तरशततमंमन्वानेन तत्सर्गव्याख्यानान्ते तत्र- थगा सन्मार्गानुसारिणी । शुभा अनिन्दिता ॥ ७५ ॥ त्यार्थविरोधमालोच्यैवमाक्षेपपरिहारावुक्तौ । ननु“आ- स्वादुकृतं मधुरतयासिद्धं । आशंसमानेभ्यः धनमि- यैतातः परित्यज्यकृत्वाकर्मसुदुष्करम् । गतः स्वर्गमहा- तिशेषः ।। ७६ ।। एवमाचरतोराज्ञऐहिका मुष्मिकफले बाहुः पुत्रशोकाभिपीडित: " इति "इमा:प्रकृतयः दर्शयति – राजात्वित्यादिना | तुशब्देन राजवैलक्षण्य - सर्वाविधवामातरचयाः । त्वत्सकाशमनुप्राप्ता" इति मुच्यते।हिःप्रसिद्धौ । पालयित्वा महीमितिशेषः । महाम- चभरतेनोक्ते रामस्तदानीमशोचन् तदुल्लङ्घन्याभिषेक- तिःउक्तनीतिधर्मज्ञः । दण्डधरःयुक्तदण्डधरः । यथावत् प्रत्याख्यानमेवकिमितिकृतवान् । नैषदोषः । तस्मि- पूर्वराजवत् । इत: अस्माल्लोकात् । च्युतः प्रारब्धक- न्भरतवाक्यप्रबन्धेपितृमरणमानुषङ्गिकत्वनोक्तं राज्य- र्मावसाने मृतइत्यर्थः । विद्वान् शरीरभिन्नात्मज्ञान- स्वीकरणमेवप्राधान्येनोक्तं अतोरामस्त्वेवं मन्यते। पि- वान् ॥ ७७॥ इति श्रीगोविन्दराजविरचते श्रीमद्रा- | तापुत्रशोकेनमृतकल्पोनपुनर्जीविष्यतीतिमृतइत्युच्य- ति० इतव्युतः इतः एतद्देहलोकाभ्यां | शि० राजा सर्वत्र प्रकाशमानेनधर्मेणोपलक्षितः ॥७७॥ इतिशततमस्सर्गः॥१००॥ ति० अथभरतः पितृवृत्तान्त प्रश्नोत्तरमुक्त्वाकच्चित्प्रश्नोत्तरमाह - रामस्येति । धर्मात् राज्यायोग्यत्वेनराजधर्माद्राज्यात् । विहीनस्यत्वत्पृष्टराजधर्मो मेक्कोपयुक्तः अनुपनीतयागवत् । अतोऽनवसरदुस्स्थोमयि "कच्चिन्नुधरते" इत्यादिप्रश्नइतिभावः । शिo राजधर्म: राजधर्मोपदेशः । तनि० धर्मात् रामकैकर्यरूपपरमैकान्तिधर्मात् स्वरूपनिरूपकशेषत्वधर्माद्वा । विहीनस्य राज- धर्मः तद्विरोधिसामान्यधर्मः ॥ १ ॥ मायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्या- नेशततमः सर्गः ॥ १०० ॥ रामस्यवचनं श्रुत्वाभरतःप्रत्युवाचहेत्यादिरंथसर्गए- वात्रलेखनीयः । तंतुराम: समाश्वास्यभ्रातरंगुरु- वत्सलमित्यादिसर्गस्तु लेखकै:प्रमादाल्लिखितः । तस्योक्तप्रश्नोत्तरत्वाभावात् अत्रभरतोच्यमान पितृम- रणश्रवणानन्तरंरामस्यदुःखितत्वाश्रवणात् । अत्रम - हेश्वरतीर्थेनसर्गपौर्वापर्यवैपरीत्यमनालोच्यस्वदृष्टको- [पा० ] १ च. न. देषाच, २ ङ. छ. झ ञ ट महीपतिः ३ रामस्यवचनं श्रुत्वेत्यादिरयंसर्गः . ज. ठ पुस्तकेषु १०२ तमसर्गतयावर्तते ।