पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३७९ मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा ॥ कच्चित्समस्तैर्व्यस्तैश्च मन्त्रं मन्त्र से मिँथः ॥ ७२ ॥ कञ्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः ॥ कञ्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥७३॥ गीषुः तस्यशत्रुःमित्रंशत्रोर्मित्रंमित्रमित्रंशत्रुमित्रमित्रं | अन्योद्देशेनयात्राप्रसङ्गमुत्पाद्य अन्यंप्रतियानंप्रसङ्ग - चेतिपुरोवर्तिनःपञ्च । पाणिग्राह: आऋन्द: पाणिग्रा- तोयानं । अन्यप्रसङ्गंकृत्वाबलवत्तयातमुपेक्ष्यतन्मि- हासार: आक्रन्दासारश्चेतिष्पृष्ठभागस्थाञ्चत्वारः । पा- त्रोद्देशेनयानमुपेक्ष्ययानमिति । यथाकामन्दकी र्श्वस्थोमध्यमः । तेषांबहिरवस्थितउदासीनश्चेति । " विगृह्यसंधायतथासंभूयाथप्रसंङ्गतः । उपेक्ष्य तथाचकामन्दकः “ संपन्नस्तुप्रकृतिभिर्महोत्साहःकृत- चेतिनिपुणैर्यानंपञ्चविधंस्मृतं " इति । द्वियोनीइति श्रमः । जेतुमेषणशीलञ्चविजिगीषुरितिस्मृतः । अरि- संधिविग्रहयानासनद्वैधीभावसमाश्रयाः षड्गुणाः पृथ- र्मित्रमरेर्मित्रंमित्रमित्रमतः परम् । तथारिमित्रमित्रंच पथक् प्रतिपादिताः । इदानींद्वैगुण्यमतावलम्बन विजिगीषोःपुरःसराः । पाणिग्राहस्ततः पश्चादाक्र- यानादीन्संधिविग्रहयोरन्तर्भाव्यवदति । यानासनेवि- न्दुस्तदनन्तरः । आसारावनयोञ्चैवविजिगीषोस्तुष्पृष्ठ- प्रहस्यस्वरूपं द्वैधीभावसमाश्रयौसंधेरूपं । तत्रविजि- तः । अरेश्चविजिगीषोश्चमध्यमोभूम्यनन्तरः । अनु- ग्रहेसंहतयोर्व्यस्तयोर्निग्रहेप्रभुः । मण्डलाद्बहिरेतेषा- मुदासीनोबलाधिकः । अनुग्रहेसंहतानांव्यस्तानांच वधेप्रभुः ” इति । अत्रशत्रुमित्रशब्दौ पुरस्ताद्व्यव- हितानन्तरराष्ट्राधिपतिमेकव्यवहितानन्तरराष्ट्राधिप- गीषोररिंप्रतियात्रा यानं तयोर्मिथःप्रतिबद्धशक्त्योः कालप्रतीक्षयातूष्णीमवस्थानमासनं । दुर्बलस्यप्रबल - योर्द्विषतोर्वाचिकमात्मसमर्पणंद्वैधीभावः । तथाह “ बलिनोद्विषतोर्मध्येवाचामानंसमर्पयन् । द्वैधीभा- वेनवर्तेतकाकाक्षिवदलक्षितः ” इति । अरिणापीड्य- तिंचक्रमेणवदतः । पाणिग्राहाक्रन्दशब्दावपिपृष्ठ - मानस्यबलवदाश्रयणंसमाश्रयइतिविवेकः । तदुक्तं तस्तादृशौक्रमेणवदतः । नतुप्रसिद्धशत्रुमित्रपरौ । कामन्दकेन " यानासनेविग्रहस्यरूपंसद्भिरितिस्मृतम् । “ विषयानन्तरोराजाशत्रुमित्रमतः परम् | उदासी- संधेञ्चसंधिमार्ग ज्ञैद्वैधीभावसमाश्रयौ " इति । एतान् नः परतरः पाणिग्राहस्तुष्टष्ठत : " इत्यमरः । आसार: पूर्वोक्तन् । यथावदनुमन्यसे अनुतिष्ठसिकञ्चिदित्यर्थः । सुहृद्धलं । “आसारः स्यान्मित्रबले” इतिरत्नमाला । | उक्तदश वर्गांदीनांतत्त्वंज्ञात्वाहेयान् जहासि ग्राह्यान्गृ- मध्यमशब्देनच अरिविजिगीषोर्व्यस्तयोः समस्तयोश्च | हासिकञ्चिदितियावत् ॥ ६९–७१ ॥ यथोद्दिष्टैः निग्रहानुग्रहसमर्थ: पार्श्वदेशस्थःकश्चिदुक्तेभ्योन्यो राजोच्यते । नतुमध्यवर्ती | उदासीनशब्देनच एतेषांसर्वेषामपिव्यस्तानांसमस्तानांचनिग्रहानुग्रहसम- । यात्रादण्ड- विधानं यात्रा यानं दण्डस्य सैन्यस्यविधानं संविधानं व्यूहभेदविधानं । यद्वा दण्ड: शत्रुनिरसनं तस्य विधानंप्रकारः । यात्राचदण्डविधानंचयात्रादण्डवि- पादनीयानर्थान्पृच्छति – कञ्चित्तेसफलावेदाइति । धानं प्रकृतिमण्डलमित्यत्रात्रचैकवद्भावः । सेनाव्यू- तेवेदाः त्वदधीतावेदाः सफला:कञ्चित् अग्निहो- हभेदाः पूर्वमुक्ताः शत्रुनिरसनप्रकाराश्चस्फुटाः सुज्ञेया त्राद्यनुष्ठानेनसफलीकृताः कच्चित् क्रियन्तेसा- शास्त्रोक्तमत्रिलक्षणलक्षितैः । यथोद्दिष्टमितिपाठे नीतिशास्त्रोक्तमत्रविचारमार्गमनतिक्रम्येत्यर्थः । बहु- भिर्मन्त्रकरणेमन्त्रभिन्नत्वसंभवादैकमत्याभावाञ्चचतुर्भि स्त्रिभिरेववेत्युक्तं । व्यस्तैस्तत्तन्मतंपरिज्ञायसमस्तै- चतुर्भिस्त्रिभिर्वापरिगणितैर्मन्त्रिभिः । मिथः रहसि मन्त्रंमन्यसेकञ्चित् ॥ ७२ ॥ राज्ञामवश्यंसं- र्थःकश्चिद्विप्रकृष्टदेशस्थोराजोच्यते 1 इति यात्राशब्दितंयानंप्रदर्श्यते । तञ्चपञ्चविधं बला- | ध्यन्तइतिक्रिया : धनानि । धनानित्वत्संपादितानि तिशयेनपाष्णिप्राहादिभिर्विगृह्यशत्रूद्देशेनयानं विगृह्य- दानभोगाभ्यांसफलीकृतानिकञ्चित् । तेदाराः सफलाः यानं । पाणिग्राहादिभिः संधिकृत्वाशत्रूदेशेनयानं कञ्चित् रतिपुत्राभ्यांसफलाः कच्चित् । तेश्रुतं शास्त्रश्रवणं संधाययानं । सामन्तैःसमेत्ययानंसंभूययानं । | सफलंकच्चित् शीलवृत्ताभ्यांसफलंकच्चित् । तथाच ति० क्रिया: राजकार्याणि तत्तदुद्देश्यफलयुक्तानि । स० क्रियाः औपासनादिरूपाः ॥ ७३ ॥ [ पाο ] १ ख. ङ. छ. झ ट यथोद्दिष्टंचतुर्भिः २ क. च. न. र्व्यस्तैर्वा . ३ ङ, छ, झ, ट, बुध,