पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 ३७८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ इन्द्रियाणां जयं बुद्धा षाडुण्यं दैवमानुषम् || कृत्यं विंशतिवर्गे च तथा प्रकृतिमण्डलम् ॥ ७० ॥ यात्रादण्डविधानं च द्वियोनी सन्धिविग्रह || कच्चिदेतान्महाप्राज्ञ यथावदनुमन्यसे ॥ ७१ ॥ " 66 सेतुः कुञ्जरबन्धनम् । खन्याकरः करादानंशून्यानां विंशतिवर्ग इत्युच्यते । यथाहकामन्दकीये " बालो चनिवेशनम् । अष्टवर्गमिमंसाधुस्वस्थवृत्तोनलोपयेत् " वृद्धोदीर्घरोगीतथाज्ञातिबहिष्कृतः । भीरुकोभीरुज- इति । यद्वा पैशुन्याद्यष्टकमष्टवर्गः । यथा “पैशुन्यंसा - नकोलुब्धोलुब्धजनस्तथा । विरक्तप्रकृतिश्चैवविषये - हसंद्रोहमीसूयार्थदूषणम् । वाग्दण्डयोञ्चपारु- ष्वतिसक्तिमान् । अनेकचित्तमन्त्रश्चदेवब्राह्मणनिन्दकः। ष्यंक्रोधजोपिगुणोष्टकः ” इति । ईर्ष्या क्षान्त्यभावः दैवोपहतकञ्चैवदैव चिन्तक एवच | दुर्भिक्षव्यसनोपे- क्षान्तिविरोधीवाकश्चिद्गुणः अज्ञदुर्बलकृतापराधासहि- तोबलव्यसनसंकुलः | अदेशस्थोबहुरिपुर्युक्तोऽकालेनय- ष्णुत्वमितियावत् । असूयातु गुणेष्वपिदोषारोपः । श्वसः । सत्यधर्मव्यपेतञ्चविंशतिः पुरुषाअमी । एतैः वाक्पारुष्यंदण्डपारुष्यंचगुणद्वयम् । अथनिवर्गः ध- संधिनकुर्वीतविगृह्णीयात्तुकेवलं " इति । ज्ञातिबहि- मर्थकामाः । यद्वा उत्साहप्रभुत्वमन्त्रशक्तयस्त्रिवर्गः । ष्कृतः बन्धुजनबहिष्कृतः । भीरवःजनाःमन्त्रिसेना- यद्वा परेषांक्षयस्थानवृद्धयः " क्षयस्थानंचवृद्धिश्चत्रि- पतियोधाः यस्यस: भीरुजनकः । एवमेवलुब्धजनइ वर्गोनीतिवेदिनां ” इत्यमरः । यद्वा अशक्यसमुद्यमा- | त्यत्रापि | लुब्धाः अत्यन्तधनाशापराः । दैवोपहतकः दिकार्यव्यसनत्रयं । यथाहकामन्दक: "वस्तुष्वशक्येषु | महर्षिशापाद्यभिहतः । दैवचिन्तकः दैवमेवसर्वैकुर्या- समुद्यमश्चशक्येषुमोहादसमुद्यमञ्च । शक्येष्वकालेषुस- दितिमत्वापुरुषव्यापारमकुर्वाण: । बलव्यसनं सेना- मुद्यमश्चत्रिधैवकार्यव्यसनंवदन्ति " इति । तिस्रोविद्या: विलय: । अदेशस्थ : प्रोषितः । अकालेनयुक्तः क्रूर- त्रयीवार्तादण्डनीतयः। “आन्वीक्षिकीत्रयीवार्तादण्डनी- हृदशाभागादियुक्तः । यद्वा विग्रहकारणभूतोराज्यापहा- तिच इति विद्यायाश्चतुर्विधत्वेपिआन्वीक्षिक्यास्त्रय्या- रादिविंशतिवर्गः । अत्रचकामन्दकः राज्यस्त्रीस्था मन्तर्भावः । तथाहकामन्दकः “ त्रयीवार्तादण्डनीति- नदेशानांज्ञातीनांचधनस्यच | अपहारोमदोमान:पी- रितिविद्याहिमानवाः । त्रय्याएवविशेषोयमियमान्वी - डावैषयिकीतथा । ज्ञानार्थशक्तिधर्माणांविघातोदैवमे- क्षिकीमता ” इति । त्रयी वेदः । वार्ता कृषिगोरक्ष- वच । मित्रार्थयोञ्चावमानस्तथाबन्धुविनाशनम् । वाणिज्यं । दण्डनीतिर्नीतिशास्त्रं । इन्द्रियाणांजयं भूतानुग्रहविच्छेदस्तथामण्डलदूषणम् । एकार्थाभिनि- जयोपायं । षड्गुणाएवषाङ्गुण्यं स्वार्थेष्यन्न् | तेच संधि- वेशित्वमितिविग्रहयोनय: " इति । अत्रापहारशब्दः विग्रहयानासनद्वैधीभावसमाश्रयाः । देवमानुषं देव- पूर्वैःषभिःसंबध्यते । वैषयिकीपीडा विषयपारव- मनुष्येभ्यआगतव्यसनमित्यर्थः । दैवंमानुषंचव्यसनं श्यं । विघातशब्दोज्ञानादिभिश्चतुर्भिरन्वेति । देश- प्रत्येकंपञ्चविधं यथाहकामंदकीये ." हुताशनोजलं ब्देन देवाइन्द्रादय उच्यन्ते । तेषांविरोध्यपिविग्राह्यः । व्याधिर्दुर्भिक्षंमरणंतथा । इतिपञ्चविधंदैवंमानुषंव्य- यथा दशरथस्य इन्द्रविरोधीशम्बरः । मित्रार्थयोरित्य- सनंपरम् । आयुक्तकेभ्यश्चोरेभ्यःपरेभ्योराजवल्लभात् । त्र मित्रंमित्रार्थस्तद्नुबन्धीचेत्यर्थः । यद्वा मित्रं मित्र- पृथिवीपतिलोभाञ्चव्यसनंपञ्चधाभवेत् " इति । स्यार्थः तद्धनं । अर्थस्यावमानोहरणमेव । भूतानुग्रह- आयुक्तकाः अधिकारिणः । कृत्यं अलब्धत्रे- विच्छेदः लोकानुग्रहराहित्यं । मण्डलदूषणं मण्डल - तनावमानितकोपितभीषितेषुशत्रुसंबन्धिष्वभिमतव- शब्देनस्वमन्त्रिसेनापतिसुहृदादिरुच्यते । तस्य दूषणं स्तुप्रदानेनकर्तव्यंभेदनं । अत्राप्याहकामन्दकः अ- तद्विघटनं । एकार्थाभिनिवेशित्वं स्वाभिमतविषयाभि- लब्धवेतनोलुब्धोमानीचाप्यवमानित: । क्रुद्धञ्चको लाषित्वं । प्रकृतयञ्चमण्डलंच प्रकृतिमण्डलं । प्रकृतय- पितोऽकस्मात्तथाभीतश्चभीषितः । यथाभिलषितैःका- स्तावत् “अमात्यराष्ट्रदुर्गाणिकोशोदण्डञ्चपञ्चमः। एताः मैभिन्द्यादेतांश्चतुर्विधान् ” इति । असंधेयाः विप्रा- प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः" इतिकामन्दको- ह्याः बालवृद्धादयोविंशतिविधाः । प्रतिपक्षनृपतयो | क्ताः । मण्डलं द्वादशविधराजामकं । मध्यतोविजि- कतक० राज्यस्त्रीस्थान देशानांज्ञातिधनयोश्चयस्यापहारस्तेषट् । मदमानदेशपीडावन्तस्त्रयः । ज्ञानार्थशक्तिधर्माणांयेषां विघातस्ते चत्वारः । दैवचिन्तकः रिपुमित्रावमन्तारौ बन्धु विनाशनंयस्यलोकानुग्रहरहितः दूषितमण्डलः एकार्थाभिनिवेशित्वंयस्ये एतेविमायाएव ॥ ७० ॥ 66