पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०० ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । ३७७ कच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः ॥ आशंसन्ते महाप्राज्ञ पौरजानपदैः सह ॥ ६५ ॥ नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् || अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ ६६ ॥ एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् || निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ।। ६७ ।। मँङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वतः ॥ कच्चित्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ॥ ६८ ॥ . दश पञ्च चतुर्वर्गान्सप्सँवर्ग च तत्वतः ॥ अष्टवर्ग च त्रिवर्ग विद्यास्तिस्रव राघव ॥ ६९ ॥ मंच सर्वान् कालेविभज्यसेवसे प्रातर्दानादिधर्मकाल: | इतिमनुनोक्तः । तौर्यत्रिकं नृत्यगीतवाद्यं । वृथाट्या आस्थान्यां राज्यविचारेणार्थकाल: रा- वृथापर्यटनं । कामन्दकस्तु प्रकारान्तरेण “ लोभक्रो- त्रौकामकालइत्येवंविभज्यसेवसइत्यर्थः । जयतांवर घालस्यासत्यवचनत्वप्रमादभीरुत्वास्थिरत्वमौढ्यानया- तेषांकालांतरेप्रवृत्तिनिवर्तनसमर्थेत्यर्थः ॥ ६४ ॥ वमन्तृत्वानिदशवर्ग : ” इत्याशयेनाह । 66 लुब्धःक्रू- शर्म सुखं । आशंसन्ते प्रार्थयन्ते || ६५|| नास्तिपरलो- रोलसोसत्यः प्रमादीभीरुर स्थिरः । मूढोनयोवमन्ताच कइतिमतिर्यस्यसनास्तिकः “अस्तिनास्तिदिष्टंमतिः” सुखच्छेद्योरिपुर्मतः ” इति । पञ्चवर्ग: पञ्चदुर्गा- इतिठञ् । तस्यभावःनास्तिक्यं । अनृतं असत्यवचनं । णि । तथाहमनुः " औदकंपार्वतवार्क्षमैरिणंधान्वनं क्रोधं मातापित्राचार्य ब्राह्मणदुर्बलादिषुकृतापराधेष्व तथा । शस्तंप्रशस्तमतिभिर्दुर्गदुर्गोपचिन्तकैः " इति। `पितद्विषयकंक्रोधं । प्रमादं अनवधानत्वं । दीर्घसूत्रतां यद्वा पञ्चवर्गः पञ्चविधवैराणि । अत्रापिकामन्दकः चिरक्रियत्वं । “दीर्घसूत्रश्चिरक्रियः" इत्यमरः । ज्ञा- “ सापत्नंवस्तुजंस्त्रीजंवाग्जातमपराधजम् । वैरप्रभेद- नवतां सज्जनानां अदर्शनं दर्शनाकरणं । ज्ञानिनांद- निपुणैर्वैरंपञ्चविधंस्मृतं " इति । चतुर्वर्ग: सामदान- र्शनंहिनिखिलश्रेयोमूलम् । आलस्यं मदकरवस्तुसेवाज- भेददण्डाः । यथाकामन्दकीये “ सामदानंचभेद- " 66 66 ङ्गलाद्य नितं कार्याप टुकरणकत्वमित्यर्थः। पञ्चवृत्तितां पञ्चेन्द्रि- | चदण्डश्चेतिचतुर्विधं " इति । यद्वा चतुर्विधमित्रा- यपरवशतां ॥ ६६ ॥ अर्थानामेकचिन्तनं राज्यकार्या- णिवा | यथाहकामंदकः और संतंतुसंबन्धंतथा णांमत्र्यनादरेणस्वयमेकएवस्थित्वापर्यालोचनं । अन- वंशक्रमागतम् । रक्षितंव्यसनेभ्यश्चमित्रंज्ञेयंचतुर्विधं " र्थज्ञैः विपरीतार्थदर्शिभिः ॥ ६७ ॥ मङ्गलस्यप्रातर्द- इति । यद्वा धनानांन्यायार्जनादिधर्मचतुष्टयंवा । तद- र्पणाद्यवलोकनस्य अप्रयोगं अननुष्ठानं । पितत्रैवोक्तं । “ न्यायेनार्जनमर्थस्यरक्षणंवर्धनंतथा । योगमितिपाठे अमङ्गलाचरणमित्यर्थः । सर्वतः प्रत्यु- सत्पात्रेप्रतिपत्तिश्चराज्यवृत्तंचतुर्विधं " इति । सप्त- त्थानं नीचस्यानीचस्याप्यागमनेप्रत्युत्थानमित्यर्थः । वर्ग: स्वाम्यमात्यादिः । यथोक्तं “ स्वाम्यमात्याश्चरा- · यद्वा सर्वदिगवस्थितशत्रूद्देशेनयुगपद्दण्डयात्रामितिवा। धूंचदुर्गकोशोबलंसुहृत् । परस्परोपकारीदंराज्यंसप्ता- एतांश्चतुर्दशेत्यनेन अन्येषामपिबहूनांदोषाणांविद्यमान- ङ्गमुच्यते " इति । यद्वा स्वपक्षस्थजनावान्तरभेदस त्वंतेषुसर्वेषूक्तानामवश्यहेयत्वंचज्ञायते || ६८ ॥ दश- प्रकंवा | यथाह “निजोथमैत्रञ्चसमाश्रितश्चसुबन्धुजः वर्गादिकान् बुद्ध्वा यथावदनुमन्यसेकञ्चित् दशवर्गा- कार्यसमुद्भवश्च । भृत्योगृहीतोविविधोपचारैःपक्षंबुधाः दिकान् त्याज्यत्वेनोपादेयत्वेनचज्ञात्वा यथावदनुतिष्ठ- सप्तविधंवदन्ति " इति । यद्वा प्रधान व्यूहाः सप्तवास- सिकञ्चिदितिवाक्यार्थः । पूर्वोक्तसंग्रहोयमुपदेशः । प्तवर्गः । यथा “ श्येनः सूचीचवत्रञ्चशकटोमकरस्त- दशवर्गस्तावत् "मृगयाऽक्षोदिवास्वापः परिवादः खि- था । दण्डाख्य: पद्मनामाचव्यूहाःसप्तप्रधानतः योमदः । तौर्यत्रिकंवृथाटयाचकामजोदशकोगुणः” इति । अष्टवर्गमाहकामन्दकः “कृषिवाणिज्यदुर्गाणि ✓ " स० दीर्घसूत्रितां चिरकालकृतं दोषंराजादेर्यसूचयतितद्ध । पञ्चवृत्तितां मनोबुद्ध्यहङ्कारचित्तचेतना रूपाणिपञ्चवृत्तानिय मनसस्तन्मनः पञ्चवृत्तं तदस्यास्तीतिपञ्चवृत्ती मनस्वी तस्यभावः पञ्चवृत्तितातां । गुर्वायज्ञोल्लङ्घनेस्वच्छन्दवृत्तितामितियावत् । शि० क्रोधं ब्राह्मणसंप्रदानकं कोपानुचितान्यसंप्रदानकंवा यागादौसर्वसंप्रदानकंवाकोपं ॥ ६६ ॥ शि० मङ्गलानां माङ्गलिकश - ब्दानां आदौकार्यप्रारंभसमये अप्रयोगं । ति० मङ्गलाद्यप्रयोगं मङ्गलस्य आदौ प्रातःकाले अप्रयोगं अनुष्ठानं ॥ ६८ ॥ [ पा० ] १ ङ. छ. झ. ब्राह्मणः २ ङ. छ. झ. कोविदः ३ ङ. छ. झ. आशंसते. ४ठ सूत्रितां. ५ ग, अमाननं- चसाधूनां. ६ क. ग. च. छ. झ ञ ट मङ्गलाद्यप्रयोगं. ज. मङ्गलान्यप्रयोगं. ७ ख. ग. ज. वर्गाश्च वा. रा. ८०