पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ स्कन्धावारनिवेशेन तेन तस्य महात्मनः ॥ हयहस्तिकरीपैश्च उपमर्दः कृतो भृशम् ॥ ३ ॥ तैस्मादन्यत्र गच्छाम इति संचिन्त्य राघवः ॥ प्रातिष्ठत स वैदेह्या लक्ष्मणेन च संगतः ॥ ४ ॥ सोनेराश्रममासाद्य तं ववन्दे महायशाः ॥ तं चापि भगवानत्रिः पुत्रवत्प्रत्यपद्यत ॥ ५ ॥ स्वयमातिथ्यमादिश्य सर्वमँस्य सुसत्कृतम् || सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥ ६॥ पत्नीं च संमनुप्राप्तां वृद्धामामंत्र्य सत्कृताम् || सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः ॥ ७ ॥ अनसूयां महाभागां तापसीं धर्मचारिणीम् ॥ प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः ॥ रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ॥ ८ ॥ दशवर्षाण्यनावृष्टंचा दग्धे लोके निरन्तरम् || यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता ॥ ९ ॥ उग्रेण तपसा युक्ता नियमैश्चाप्यंलंकृता || दशवर्षसहस्राणि यया तप्तं महत्तपः ॥ १० ॥ अनसूया प्रतैः तैः स्नाता प्रत्यूहाच निवेर्तिताः ॥ देवकार्यनिमित्तं च यया संत्वरमाणया || दशरात्रं कृता रात्रिः सेयं मातेव तेऽनघ ॥ ११ ॥ स्कन्धावारनिवेशेन सेनानिवेशेन । करीषैश्चउपमर्द इत्य- | नावृष्टयालोकेदग्धेसति ययास्वतपो महिम्ना निरन्तरं त्रवाक्यसंहितायाअनित्यत्वान्नसंधिकार्य । “पदेषुसंहि- मूलफलेसृष्टे जाह्नवीचप्रवर्तिताः । ययादशवर्षसहस्रा तानित्यानित्याधातूपसर्गयोः । नित्यासमासेवाक्येतुसा- णिमहत्तपस्तप्तं कृतं । ययाव्रतैः कृच्छ्रचान्द्रायणादिभिः। विवक्षामपेक्षते !". इतिवचनात् ॥ ३ ॥ प्रातिष्ठत प्रत्यूहाः तपो विघ्नाञ्च निवर्तिताः निरस्ताः । देवकार्यनि- प्रस्थितः ॥ ४–५ ॥ आतिथ्यमादिश्य आतिथ्यं मित्तंसंत्वरमाणयायया दशरात्रमेकारात्रिश्चकृता दंश- कृत्वा ॥ ६ ॥ सत्कृतां सर्वैः सत्कृताम् ॥ ७ ॥ प्रति- रात्रावधिकः कालएकरात्रत्वेन कृतइत्यर्थः । इयंकथापु- गृह्णीष्वेत्यत्र इतिकरणंद्रष्टव्यं ॥ ८ ॥ दशवर्षाणीत्या- राणेषुद्रष्टव्या । उमेणतपसायुक्ता नियमैश्चाप्यलंकृता रभ्य सेयंमातेवतेनघेत्यन्तमेकंवाक्यं । दशवर्षाण्य- | सेयमनसूया तेमातेव मातृवत्पूजनीयेत्यर्थः ॥ ९- । करोति । एवंचताशदृतत्स्मरणेन ममापिशोकोवर्धत इतिभावः ॥ २ ॥ ति० राजधानी तो निर्गतायास्सेनायानिवासस्थानं स्कन्धा- वारः । तेन पुरतोदृश्यमानेन । अनेनस्मृत्युद्बोधकमुक्तं । उपमर्द ः भूमेरशुचिता । स० स्कन्धावाराः शिबिराणि ॥ शि० स्क- न्धावारः सेनासमूहः तस्यनिवेशेन निवासेनहेतुना ॥ ३ ॥ ति० तमपिजगत्कारणमपिरामं लोकव्यवहारानुसारेणपुत्रवदङ्गीच कार आलिङ्गनमूर्धांघ्राणादिभिः ॥ ती० ववन्दे | वस्तुतस्तु - ववन्दे अस्तौषीत् । पुत्रवत् पुंसः पुरुषान् भक्तान् त्रायतेइतिपुत्रः । तद्वत् । प्रत्यपद्यत ईश्वरत्वेनप्राप्तवानित्यर्थः ॥ ५ ॥ ति० तं देशं । अनुप्राप्तां । वाचा सत्कृतां । आमन्य संबोध्य । सान्त्वयामास प्रीत्यासीतादर्शयामास | अनन्तरवैदेहीप्रतिगृह्णीष्वेत्यब्रवीदित्यर्थः । स० सान्त्वयामास कुशलप्रश्नादिनांतोषया; मास ॥ ७ ॥ शि० तापसी परमात्मविचारनिरतां ॥ ८ ॥ ति० फलमूले ऋषीणांजीवनायेतिशेषः । जाह्नवी प्रवर्तिता । दश - वर्षमनावृष्ट्याभूमेर्निर्जलत्वात्तेषांस्नानार्थमन्त्र सिद्धिवैभवेनावाहिता | स्वाश्रमेइतिशेषः ॥ ९ ॥ ति० अनसूयात्रतैः तत्कृतैर्ब्रतैः स० दशरात्रं चात्संख्याव्ययादेः इत्युक्तेरच् । देवकार्यनिमित्तं । अत्रेयंकथापौराणिकी | अनसूयायाः काचनसखी पतिव्रताऽभूत् । साचकांचनवेश्यांदृष्ट्वातत्संगंकामयमानंखपतिंखस्कन्धेसमारोप्यतद्गृहंगन्तुमारेभे । तत्समयेमाण्डव्यऋषिश्चोरबुद्धया राजभ टैश्शू समारोपितः । सचमार्गेपतिव्रतायाः पत्यापदास्पृष्टोतीवव्यथितोभूत् । तंचदशाहाभ्यन्तरेसूर्योदयेस तिम्रिय स्खेतिशशापमाण्डव्यः । ततस्तद्भार्यासूर्योदयानन्तरंकिलमद्भर्तुर्मरणं सएवमाभूदित्यूचे । ततश्चतत्प्रभावात्सूर्येऽनुदितेयज्ञादिलोपेप्राप्ते देवाब्रह्माणमासाद्य प्रार्थयामासुः । सचावादीत् तत्सखीमनसूयांप्रार्थयत । साभवत्कार्यं करोतीति । ततस्तैः प्रार्थितासत्यनसूया दशरात्रावधिकाल मेकरात्रित्वेनकृत्वासूर्योदयानन्तरंतद्भर्तुर्मरणेस तिपुनरुज्जीवयिष्याम इतिवरंददतेत्युक्त्वातैर्वरंगृहीत्वादेवकार्येकृतवतीति ॥ ११ ॥ [ पा० ] १ ग. च. ञ. ह्युपमर्दः २ ख. अस्मादन्यत्र. ३ च. छ. ट. गच्छामि. ४ क. संवृतः, ५ च. ज. ववन्देतं. ६ ख. च. छ. ञ. तंचस्मभगवान्. ७ ज. मर्थ्य. ८ क. ख. ङ. छ. झ ञ ट महाभांगं. ९ ङ. छ. झ. टं. तमनुप्राप्तां. ११ च. ज. सर्वज्ञः. ११ ख, व्रतनाता. क. ग. – द, वतैस्तात. १२ क – घ, छ ज झ ट निबर्हताः, &