पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ४२७ खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्तते ॥ सहामाभिरितो गच्छ यदि बुद्धिः प्रवर्तते ॥ २१ ॥ सकलत्रस्य संदेहो नित्यं यत्तस्य राघव || समर्थस्यापि वैसतो वासो दुःखमिहाद्य ते ॥ २२ ॥ इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् || न शशाकोत्तरैर्वाक्यैरवरोढुं समुत्सुकः ॥ २३ ॥ अभिनन्ध समापृच्छय समाधाय च राघवम् ॥ स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह ॥ २४ रामः संसाध्य त्वृषिगणमनुर्गमनाद्देशात्तमात्कुलपतिमभिवाद्य ऋषिम् || सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः पुण्यं वासाय स्खनिलयमुपसंपदे ॥ २५ ॥ आश्रमं त्वृषिविरहितं प्रभुः क्षणमपि नै विजहौ स राघवः ॥ राघवं हि सततमनुगता स्तापसावर्षचरितगुणाः ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षोडशोत्तरशततमः सर्गः ॥११६॥ सप्तदशोत्तरशततमः सर्गः ॥ ११७ ॥ बहुदोषदर्शनेनचित्रकूटवासारोचनात्स्थानान्तरं प्रतिप्रस्थितेनरामेणमध्ये मार्ग मत्र्याश्रममेत्यतदभिवादनम् ॥ १ ॥ अत्रि- णारामंप्रत्यनसूयातपःप्रभाववर्णनपूर्वकंतत्समीपेसीताप्रेषणचोदना ॥ २ ॥ अत्रिभार्ययाऽनसूयया सीतांप्रतितप्रशंसनपूर्वकं पातिव्रत्यधर्मोपदेशः ॥ ३ ॥ राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् || न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥ १ ॥ इह मे भरतो दृष्टो मातरश्च सनागराः ॥ सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥ २ ॥ अयुक्तमितिक्रियाविशेषणं । पुराप्रवर्तते प्रवर्तिष्यते | न्यतयातदैवत्याज्यमप्याश्रमं मुनिविषयप्रेम्णाक्षणंन ।। २१ || संदेहः संदेहजनकः । यत्तस्य संनद्धस्य । त्यक्तवानित्यर्थः । आर्षचरितधृतगुणाः रामस्याषच- दुःखं दुःखहेतुः ।। २२ ।। उत्तरैर्वाक्यैरवरोद्धूनशशा- रित्रेणसंचितगुणाः हियस्मात्कारणात् तापसा: राम- क मयिवर्तमानेयुष्माकंकाभीति: अहमेवपरितो रक्षा- मनुगताः तस्मात् तत्प्रेम्णा क्षण जहाविति । वृत्तं मीत्युत्तरवाक्यैर्निरोद्धुनशशाक ॥ २३ ॥ कुलै: ऋषि- तुश्लोकद्वयस्यापिचिन्त्यम् ॥ २६ ॥ इति गोविन्द- संघातैः । “ कुलंसंघातवंशयोः ” इतिवैजयन्ती राजविरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने ॥ २४ ॥ रामः ऋषिगणंतस्माद्देशात् आश्रमप्रदेशात् । अयोध्याकाण्डव्याख्याने षोडशोत्तरशततमः सर्गः अनुगमनात् संसाध्य प्रस्थाप्य । कुलपतिम- ।। ११६ ॥ भिवाद्य तैरुपदिष्टार्थ: उपदिष्टप्रयोजन:सन् । वासायपुण्यंस्वनिलयं । उपसंपेदेइतिसंबन्धः ॥ २५॥ अथरामस्यात्र्याश्रमप्रवेशः सप्तदशोत्तरशततमे राघव: ऋषिविरहितमप्याश्रमंक्षणंनविजहौ मुनिशू- ||॥ १ ॥ बहुकारणान्येवाह इहमइत्यादिना ॥ २ ॥ यस्यतस्यमहर्षेः । स० पृषोदरादित्वात्साधु । एतेनरक्षोभय निवारणक्षमत्वंतस्पदर्शितं ॥ २० ॥ ति० नित्ययुक्तस्यापि सदासा• वधानस्यापि | रक्षोनिग्रहेसमर्थस्यापि सकलत्रस्य | हेतुगर्भमेतत् ॥ इहाश्रमे । सन्देहः सन्देहवानेववासः । अर्शआद्यच् । अत स्तवाप्यत्रावस्थानमनुचितमितिव्यङ्ग्यं ॥ २२ ॥ शि० राघवं अभिनन्द्य प्रशस्य । समाश्वास्य समाश्वासनंकृत्वा | समाधाय चित्तेनिधाय ॥ २४ ॥ इतिषोडशोत्तरशततमस्सर्गः ॥ ११६ ॥ ति० अनुविचिन्तयन् वक्ष्यमाणलक्षणमुपाधिं ॥ १ ॥ ति० मे मया | सामेस्मृतिः मांनित्यमनुशोचतस्तानन्वेति विषयी- [ पा० ] १ ख. ङ. च. झ ञ ट राम. २ क. – घ. छ. झ. नित्ययुक्तस्य. ङ. च. ञ ट नियंयुक्तस्य. ३ ख. – छ. ञ. ट. हिसतो. झ सहितो. ४ ख. च. बहुधा. ग. घ. ज. रामस्तु. ५ ख. च. – ट. रवबद्धुं ६ क. – घ. च. ट. समुत्सु - कं. ७ ट. समाश्वास्य. ८ घ. ङ. च. झ. ज. ट. संसाध्यऋषिगणं. ९ ख. च. ज. गमनात्तस्माद्देशातूं. १० च रनुगमनउप. ११ ग. घ. च. ज. मभिसंपेदे क ख मभिसंप्रपेदे. १२ च. आश्रमंऋषिगणरहितं. झ. आश्रममृषि. १३ क. ग. ङ. छ. झ ञ ट नजहौ. १४ क. राघवंसतत १५ क. ख. ज. ट. श्चर्षिचरिते. ङ. छ. झ ञ श्वार्षचरिते. घ. श्वार्षचरित- गृहीत धृत. १६ ख. ग. ङ च, छ, झ, ञ, ट. स्वपयातेषु १७ ङ, झ. ट. सर्वेष्वनुविचिन्तयन्. क. तपस्विष्वनुचिन्तयन्.