पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । गते तु शोकान्त्रिदिवं नराधिपे महीतलस्थासु नृपाङ्गनासु च ॥ निवृत्तचार: सहसा गतो रविः प्रवृत्तचारा रजनी ह्युपस्थिता ॥ २६ ॥ ऋते तु पुत्राद्दहनं महीपतेर्न रोचयन्ते सुहृदः समागताः ॥ इतीव तस्मिञ्शयने न्यवेशयन्विचिन्त्य राजानमचिन्त्यदर्शनम् ॥ २७ ॥ गतप्रभा द्यौरिव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी ॥ पुरी बभासे रहिता महात्मना चाकण्ठाSSकुलमार्गचत्वरा ॥ २८ ॥ नराश्च नार्यश्च समेत्य संघशो विगर्हमाणा भरतस्य मातरम् ॥ तदा नगर्या नरदेवसंक्षये बभूवुरोर्ता न च शर्म लेभिरे ॥ २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥ २६७ सप्तषष्टितमः सर्गः ॥ ६७ ॥ परेद्युःप्रभातेसभामागतैर्मार्कण्डेयप्रभृतिभिर्वसिष्ठंप्रतिराज्ञःसदसद्भावाभ्यांजनपदादेर्गुणदोषसंभवकथनपूर्वकंराजपुत्रेषु कस्यचिद्राज्येऽभिषेचन प्रार्थना ॥ १ ॥ आक्रन्दितनिरानन्दा सास्रकण्ठजनाकुला || अयोध्यायामवत्ता सा व्यतीयाय शर्वरी ॥ १ ॥ व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः || समेत्य राजकर्तारः सभामीयुर्द्विजातयः ॥ २ ॥ मार्कण्डेयोथ मौद्गल्यो वामदेवश्च काश्यपः ॥ कात्यायनो गौतमश्र जाबालिच महायशाः ॥ ३ ॥ एते द्विजाः सहामात्यैः पृथग्वाचमुदीरयन् ॥ वसिष्ठमेवाभिमुखाः श्रेष्ठं राजपुरोहितम् ॥ ४ ॥ अतीता शर्वरी दुःखं या नो वर्षशतोपमा । अस्मिन्पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे ॥ ५ ॥ लेपनबल्यादिशून्यचत्वरादियुक्तेतियावत् । यथापुरं बाष्पैः । आकुलानिमार्गचत्वराणियस्याःसातथोक्ता यथापूर्वं ।। २५ ।। शोकात्-पुत्रशोकात् । निवृत्तचारः ॥ २८-२९ ॥ इति श्रीगोविन्दराजविरचिते श्रीम- निवृत्तकिरणप्रचारः। गतइति अस्तमितिशेषः । प्रवृत्त- द्रामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्या- चारा प्रवृत्ततमः प्रचारा ॥ २६ ॥ समागताः सुहृदः ख्याने षट्षष्टितमः सर्गः ॥ ६६ ॥ बान्धवाः । पुत्रादृतेमहीपतेर्दहनंनरोचयन्ते । अनेना- तिबलपराक्रमयुक्तसत्पुत्रसद्भावेप्यस्मिन्काले दैववशा- अथाराजकदोषवर्णनं — आक्रन्दितनिरानन्देति । देकोप्यसन्निहितः तूष्णीमवस्थानमयुक्तं । अतोयेनके- आक्रन्दितेनहेतुनानिरानन्दा अवतता दीर्घा दुःख- नापिप्रकारेणसंस्कारःकर्तव्यइतिकैश्चिद्यत्नः कृतइतिग- वशादतिदीर्घभूतेत्यर्थः ॥ १ ॥ राजकर्तारः राजाभि- म्यते । तस्मिञ्शयने पूर्वोक्तैद्रोण्यां ॥ २७ ॥ षेककार्यकर्तारः ॥ २ - ४ || अस्मिन्पार्थिवे पुत्रशोके- व्यपतनक्षत्रगणा चन्द्रादिसकलतेजोहीना | रामादि- | नपञ्चत्वमापन्नेसति याशर्वरी नः अस्माकं । वर्षश- सकलराजरहितस्योपमा । आस्रकण्ठैः कण्ठस्तंभित - | तोपमा आसीत् । साशर्वरी दुःखंयथातथा अतीता स० निवृत्तचारः नितरांवृत्तःप्रवृत्तःचारःअपसर्पर्णयस्यसतथा । निवृत्तगतिरितिवा । “चारःप्रवालऋक्षे स्याद्गतौबन्धापसर्पयोः” ईतिविश्वः ॥ २६ ॥ ति० सुहृदोवसिष्ठायाः । पर्युषितदाह निषेधवचनानितु विप्रविषयाणीतिनविरोधः ॥ २७ ॥ ति० आकण्ठं धारारूपेणप्रवहद्भिर स्त्रैरुपलक्षिताःकण्ठायेषांतैराकुलाःमार्गाश्चत्वराश्चयस्यांसा । शि० पुरीबभासे नबभासइत्यर्थः । मगधेष्विवो- शीनरेषुभवाइत्यादा विवननर्थलाभः ॥ २८ ॥ इतिषट्षष्टितमस्सर्गः ॥ ६६ ॥ स० सालकण्ठजनैराविला आकुला अवतता दुःखाद्भूयसीवविद्यमाना ॥ १ ॥ [पा०] १ घ. प्रवृत्ततारा २ ङ. झ.ट. नीरोचयंस्ते. ३ क ख निरीक्ष्यराजानमतीतदर्शनं. ४ झ. ट. कण्ठास. ५ घ. ज. रार्ताश्चनशर्म ६ ङ. छ. ज. झ. ट. आक्रन्दिता. ७ ङ. छ. ट. ठ. जनाविला. ८ क. वामदेवोथ. ९ झः कश्यपः १० क. दुःखा.