पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ततः शुचिसमाचाराः पर्युपस्थानकोविदाः || स्त्रीवैषधरभूयिष्ठा उपतस्थुर्यथापुरम् ॥ ७ ॥ हरिचन्दनसंपृक्तमुदकं काञ्चनैर्घटैः ॥ आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि ॥ ८ ॥ मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान् ॥ उपनिन्युस्तथाऽप्यन्याः कुमारीबहुलाः स्त्रियः ||९|| सर्वलक्षणसंपन्नं सर्वे विधिवदर्चितम् || सर्व सुगुणलक्ष्मीवत्तद्धभूवाभिहारिकम् ॥ १० ॥ तत्तु सूर्योदयं यावत्सर्व परिसमुत्सुकम् ॥ तस्थावनुपसंप्राप्तं किंखिदित्युपशङ्कितम् ॥ ११ ॥ अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः ॥ ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन् ॥ १२ ॥ तथाप्युचितवृत्तास्ता विनयेन नयेन च ॥ न ह्यस्य शयनं स्पृष्ट्वा किंचिदप्युपलेभिरे ॥ १३ ॥ ताः स्त्रियः स्वप्नशीलज्ञाश्रेष्टासंचलनादिषु || ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः ॥ प्रतिस्रोतस्तृणाग्राणां सदृशं संचकाशिरे ॥ १४ ॥ १० अथ "संवेपमानानां स्त्रीणां दृष्ट्वा च पार्थिवम् || यत्तदाशङ्कितं पापं तैस्य जज्ञे विनिश्रयः ॥ १५॥ २६३ पर्युपस्थानकोविदाः कालोचितपरिचर्याविचक्षणा: । | परिसमुत्सुकं राजसेवासमुत्सुकं । अनुपसंप्राप्तं अना- स्त्रीवर्षधरभूयिष्ठाः अन्तःपुराध्यक्षस्त्रीभिः वर्षधरैःष- गतंराजानंप्रति । किंस्व॒िदित्युपशङ्कित॑सत् तस्थौ । ण्ढैश्चसमृद्धाः परिचारकाइतिशेषः ॥ ७ ॥ हरिच- राजानागतः तस्यकिंवास्यादितिशङ्कासंयुक्तंतस्थावित्य- न्दनसंपृक्तं हरिचन्दनसंमिश्रं । स्नानशिक्षाज्ञाः स्ना- र्थः ||११|| याः कौसल्यादिव्यतिरिक्ताः । शयनंप्रत्य- नप्रकारज्ञाः । यथाविधि यथानियमं ॥८॥ मङ्ग- नन्तराः शयनसन्निकृष्टाइत्यर्थः । प्रत्यबोधयन् प्रबो- लालम्भनीयानि मङ्गलरूपानुलेपना नितैलोद्वर्तनादी- धनोचितसविनयमृदुवाक्यैः प्राबोधयन्नित्यर्थः ॥ १२॥ नि । स्पर्शनीयानिगवादीनीत्येके । प्राशनीयानि द- न्तधावनानन्तरंगण्डूषत्वेनप्राशनीयानि । संपिष्टतिल- नारिकेलजीरकादिद्रव्याणि औषधविशेषानितिवार्थः । गङ्गादितीर्थोदकानीतिवार्थ: । अनुदिनमखिलदुरित- हरणायाखिल कर्मणामधिकारापादनायचप्राशनीयानि कुलाराधनभूतश्रीरङ्गनाथचरणारविन्दसमर्पिततीर्थो- दकतुलस्यादीनीतिवार्थः । तीर्थोदकभाजनावरणपेटि- चेष्टा हस्तपादादिचलनं संचलनं हृदयादिस्पन्दनं कादेरेवपरिचारकैरानयनंज्ञेयं । उपस्करान् दर्पणवत्रा- तथापि बोधयित्वापि | उचितवृत्ता: स्पर्शनादिव्या- पारोचिताः । विनयेन प्रश्रयेण | नयेन युक्त्याच । अस्यशयनं शयनस्थानं । स्पृष्ट्वा किंचिदपि निद्राल- क्षणं उच्छ्रासादिकं । नलेभिरे नज्ञातवत्यः ॥ १३ ॥ एतदेवोपपादयति – ताइति । स्वप्नशीलज्ञाः स्वापस्व- भावज्ञाः । ताः पूर्वोक्ताः स्त्रियः । चेष्टासंचलनादिषु कुमारीप्रायाः । भरणकुसुमादीनि । कुमारीबहुला: आदिशब्देननिश्वासादिकंगृह्यते । तेषुकिंचिन्नोपलेभि स्त्रियइतिद्वितीया । वारयोषितइतियावत् ॥ ९ ॥ आ- रेइत्यनुषङ्गेणसंबन्धः । वेपथुना कम्पेन परीता:व्या- भिहारिकं राज्ञेप्रातर्यदाहर्तव्यं मङ्गलार्थमानेतव्यं । त - ताः । ताः स्त्रियः । राज्ञःप्राणेषुशङ्किताः सत्यः प्रतिस्रो- त्सर्वं सर्वलक्षणसंपन्नत्वादिधर्मविशिष्टंबभूव । सुगु- तस्तृणाग्राणां नदीप्रवाहाभिमुखवेतसादितृणाग्राणां । णंचतत्लक्ष्मीवञ्चेतिसमासः ॥ १० ॥ तत् पूर्वोक्तं सदृशं तुल्यंयथातथा । संचकाशिरे संचकम्पिरइ- परिजनजातं । सूर्योदययावत् सूर्योदयात्पूर्वमेव | | त्यर्थः ॥ १४ ॥ यत्पापं मरणरूपमाशङ्कितं तस्यनि- रइतितदर्थः । अस्मिन्पक्षे सूतशब्दः पौराणिकार्थकः ॥ २ ॥ ति० स्नानशिक्षाज्ञाः अरुणोदयात्पूर्वमेवोष सिस्नानार्थेजलाद्यानेतव्य- मितिशिक्षाज्ञाः ॥ ८ ॥ शि० स्पृष्ट्वा अत्रास्तिनास्तिवेतिशङ्कानिवृत्त्यर्थसंस्पृश्य । किंचित् राजनित्यधार्यवस्त्रादिकम पिनोपलेभिरे शय्यायांनप्रापुः । एतेन सवस्त्राभरणशरीरसहितस्साकेतलोकंजगामेतिसूचितं ॥ १३ ॥ ति० संचलनाडिषु हृदयकरमूलमाडि- षुं । चेष्टांनोपलेभिरे । ततोवेपथुयुक्ताराज्ञःप्राणेषुशङ्किताआसन् ॥ १४ ॥ ति० संदेहमानानां संदिहानानां | शि० तस्यनिश्चयः [ पा० ] १ क – ङ. ज – ट. वर्षवर. २ ङ. च. ज-ट. यथापुरा. ३ क. ख. ङ. संयुक्तं. ४ ङ. च. झ ञ ट उपानि न्युस्तथापुण्याः ५ ङ. छ. झ. ट. त्तदभूदाभि ६ ङ. छ. झ. ट. ततः ७ ङ. छ. झ. ट. अथाप्युचित ८ ङ. झ ञ. चेष्टांसंचलनाडिषु. ९ क. संचकंपिरे १० ङ. च. छ. झ. ज. ट. संदेहमानानां ११ ङ. छ. ट. तदा.