पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

d २६४ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ कौसल्या च सुमित्रा च पुत्रशोकपराजिते || प्रसुप्ते न प्रबुध्येते यथाकालसमन्विते ॥ १६ ॥ निष्प्रभा च विवर्णा च सन्ना शोकेन संनता ॥ नं व्यराजत कौसल्या तारेव तिमिरावृता ॥१७॥ कौसल्याऽनन्तरं राज्ञः सुमित्रा तदनन्तरम् || न स विभ्राजते देवी शोकाश्रुलुलितानना ॥ १८ ॥ ते च दृष्ट्वा तथा सुप्ते उभे देव्यौ च तं नृपम् || सुप्तमेवोगतप्राणमन्तःपुरदृश्यत ॥ १९ ॥ ततः प्रचुक्रुशुनाः सस्वरं ता वराङ्गनाः ॥ करेणव इवारण्ये स्थानप्रच्युतयूथपाः ॥ २० ॥ तासामाक्रन्दशब्देन सहसोद्गतचेतने || कौसल्या च सुमित्रा च त्यक्तनिद्रे बभूवतुः ॥ २१ ॥ कौसल्या च सुमित्रा च दृष्ट्वा वा च पार्थिवम् ॥ हा नाथेति परिक्रुश्य पेततुर्धरणीतले ||२२|| सा कोसलेन्द्रदुहिता वेष्टमाना महीतले || न बँभ्राज रजोध्वस्ता तारेव गंगनाच्युता || २३ ॥ सुपे शान्तगुणे जाते कौसल्यां पतितां भुवि || अपश्यंस्ताः स्त्रियः सर्वा हतां नागवधूमिव ॥ २४ ॥ ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः || रुदन्त्यः शोकसंतप्ता निपेतुर्गतचेतनाः ॥ २५ ॥ ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥ येन स्थिरीकृतं भूयस्तद्गृहं समनादयत् ॥ २६ ॥ तत्समुत्रस्त संभ्रान्तं पर्युत्सुकजनाकुलम् || सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम् ॥ २७ ॥ सद्यो निपतितानन्दं दीनविक्षदर्शनम् || बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः ॥ २८ ॥ अतीतमाज्ञाय तु पार्थिवर्षभं यशस्विनं सपरिवार्य पत्नयः ॥ श्अयस्तदाजज्ञइतिसंबन्धः || १५ || पुत्रशोकेनपरा- | अदृश्यत अपश्यत् ॥ १९ – २० ॥ सहसोद्गतचेत- जिते आक्रान्ते अतएव यथाकालसमन्विते मृतेइव ने सहसोत्पन्नप्रबोधे ॥ २१ – २३ ॥ शान्तगुणे प्रसुप्ते नप्रबुध्येते ॥ १६ ॥ निष्प्रभा निश्श्रीका | वि- शान्तदेहोष्णस्पन्दनादिगुणे ॥ २४ – २५ ॥ सनादः वर्णा पूर्ववर्णाद्विपरीतवर्णा | शोकेन सन्ना कृशा । | कौसल्याप्रभृतीनांनादः । क्रोशन्तीभिस्ताभिः पश्चा- संनता कार्येननम्रा | तिमिरावृता उत्पातकालो त्प्रविष्टकैकेयीप्रभृतिभिः अनुद्रुत: अनुसृतोभूत् | ये- धूमस्तिमिरं तेनावृता । तारेव तारकेव | नव्यराजत नानन्तरक्रोशानुद्रुतेन पूर्वनादेन स्थिरीकृतंव्याप्तं तत्स- ॥ १७ ॥ प्रथमंराजानविभ्राजतेस्म राज्ञोऽनन्तरंकौ- वैगृहंसमनादयत् महान्तंप्रतिध्वनिमजनयदित्यर्थः सल्या शोकानुलुलिताननासती नविभ्राजतेस्म । ॥ २६ ॥ पर्युत्सुकजनाकुलं पूर्वपर्युत्सुकजनाकुलंसद्म तदनन्तरँदेवीतथाविधासुमित्रा नविभ्राजतेस्म । मृ- नरदेवस्यदिष्टान्तमीयुष: नरदेवेमरणप्राप्तेसति । समु साइशरथात् जीवन्त्योः कौसल्यासुमित्रयोर्विशेषोना- त्रस्तसंभ्रान्तं समुत्रस्तं उद्विग्नं संभ्रान्तं अनवस्थितंच | सीवित्यर्थः ॥ १८ ॥ सुप्तेतेउभेदेव्यौचदृष्ट्वा सुप्तमेव इत्येवमादिविशेषणयुक्तंबभूवेतिसंबन्धः ॥२७ – २८ ॥ सन्तमुद्गतप्राणतंनृपंच | अन्तःपुरं अन्तःपुरजन: । आज्ञाय सम्यकूज्ञात्वा | पत्नयः पत्यः । बाहूप्रगृह्य तदातस्मिन्कालेजज्ञे ॥ १५ ॥ ती० यद्वा अन्तःपुरस्यकर्तृत्वकर्मवंच । तथाचायमर्थः । अन्तःपुरं स्वमात्मानंउद्गतप्राणं अदृश्यत अपश्यत् कर्तरियक् ॥ १९ ॥ ति० हामतेंति हाभर्तरितीत्यर्थः । स० हाभर्तेति । शोकाभिभूतत्वात्संबोधनाप्रयोगः ॥ २२ ॥ ति० अयोध्याजनपदवाची कोशलशब्दस्तालव्यमध्यः । कौसल्यापितृदेशवाचीतुदन्त्यमध्यः ॥ २३ ॥ ती० अनुद्रुतः अभि- संवर्धितः । ति० येनानुद्रवणेनस्फीतीकृतोवर्धितःसनादः भूयोऽधिकंतद्द्वेहंस मनादयत् व्याप्तवान् ||२६|| ति० पर्युत्सुकजनाकुलं अपूर्ववृत्तान्तज्ञानायपर्युत्सुकजननिबिडं ॥ २७ ॥ ति० अनाथवत् अनाथाहै | स० अनाथवत् स्वार्थेवतिः । अथवा जगद्रक्ष- केरामेसति अनाथलाभावात्तथोक्तिः ॥ २९ ॥ इतिपञ्चषष्टितमस्सर्गः ॥ ६५ ॥ [ पा० ] १ ङ. छ. झ. ट. निष्प्रभासा. २ ङ. च. छ. झ ञ ट . तदा. ३ ख. सर्वमेव. ४ ख मतप्यत. घ. ममन्यत. ५ क. तंतृपं. ६ क. ङ – ट. भर्तेति ७ ङ. झ ञ ट . भ्राजते. ८ ख ङ. झ. ट. गगनच्युता. ९ क –च. ज. झ. ट. स्फीतीकृतो. १० ङ च झ ञ ट तत्परित्रस्त. ११ क. ख. च. ज. स्तुमुलाक्रान्तं १२ ङ. ज-ट. दीनं. १३ ख. ङ. झ ञ ट तंपरिवार्य.