पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ श्रीमद्वाल्मीकि रामायणम् । एकसप्ततितमः सर्गः ॥ ७१ ॥ केकयपुरादागच्छतोभरतस्यमार्गागमनप्रकारनिरूपणम् ॥ १ ॥ प्रस्थानदिनादष्टमेङ्क्षिप्रातरयोध्यामागतवताभरतेनसार- थिंप्रतितस्याः शोभावपरीत्यनिरूपण पूर्वक मप्रहर्षेणैव दशरथगृहप्रवेशः ॥ २ ॥ . [ अयोध्याकाण्डम् २ स प्राङ्मुखो राजगृहादभिनिर्याय राघवः ॥ ततः सुदामां द्युतिमान्संतीर्यावेक्ष्य तां नदीम् ॥ १ ॥ हादिनीं दूरपारां च प्रत्यक्त्रोतस्तरङ्गिणीम् ॥ शतङ्क्रमतरच्छ्रीमानदीमिक्ष्वाकुनन्दनः ॥ २ ॥ ऐलाधाने नदीं तीर्त्वा प्राप्य चापस्पर्पटान् || शिलामाकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम् ॥ ३ ॥ सत्यसंधः शुचिः श्रीमान्प्रेक्षमाणः शिलावहाम् || अत्ययात्स महाशैलान्वनं चैत्ररथं प्रति ॥ ४ ॥ सरस्वतीं च गङ्गां च युग्मेन प्रत्यपद्यत ॥ उत्तरं वीरमत्स्यानां भारुण्डं प्राविशद्वनम् ॥ ५ ॥ वेगिनीं च कुलिङ्गाख्यां ह्लादिनीं पर्वतावृताम् ॥ यमुनां प्राप्य संतीर्णो बलमाश्वासयत्तदा ॥ ६ ॥ शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः॥ तंत्र स्त्रात्वा च पीत्वा च प्रायादादाय चोदकम् ॥७॥ अत्रदूताः ऋजुदुर्गमार्गेणत्वरितं गिरिव्रजमागताः | | कर्तयतिछेदयतीति शल्यकर्तनंनामनगरं । प्रेक्षमाणः भरतस्तु चतुरङ्गबलयुक्ततयावक्रमपिमहामार्गमाश्रि - सन् अत्ययात् सत्यसंध:शुचिरित्याभ्यां तत्रत्यजने- यौ । अतोनदीपर्वतादिभेदकीर्तनमितिबोध्यं । भ्यईतिवारणं [ भीतिवारणं ] प्रतिज्ञाय तथैवकृत- सुदामां सुदामाख्यां । नदीं अवेक्ष्य तांसंतीर्य दूरे वानित्युच्यते । चैत्ररथं चैत्ररथतुल्यत्वात्तदाख्यंवनं पारंपरतीरंयस्यास्तांदूरपारां विशालामित्यर्थः । ह्रादिनीं प्रति उद्दिश्य । महाशैलानत्ययात् तदर्शनकुतूहलेन ह्लादिन्याख्यांनदीं । संतीर्य शत शतदाख्यां । प्रत्य- महापर्वतानत्यगादित्यर्थः ॥ ३–४॥ सरस्वतीं तदा- क्स्रोतस्तरङ्गिणीं पश्चिमाभिमुखप्रवाहतरङ्गयुक्तांचन- ख्यांनदीं । गङ्गां गङ्गाख्यांकांचिन्नदीपश्चिमसमुद्रगा- दीमतरत् ॥१ – २॥ एलानामेलकानां आधानमुत्पत्ति- मिनीं गङ्गास्रोतोभेदंवा । युग्मेन संगमेन । प्रत्यपद्यत स्थानं तद्वत्त्वादेलाधानाख्येनगरे नदीं पूर्वोक्तांशतङ्कं । ययौ । यद्वा युग्मेन द्वन्द्वतयापार्श्वद्वयेप्रवहन्तीमिति तीवेंत्यनुवादः । अपरपर्पटान् पर्पटानामदूरभवोग्रा- शेषः । वीरमत्स्यानां वीरमत्स्याख्यदेशानां । उत्तरं म: पर्पटाः । पर्पटा ओषधिविशेषाः 66 । अदूरभ- भारुण्ड भारुण्डाख्यंवनं । प्राविशत् ॥ ५ ॥ वेगिनीं वञ्च” इतिप्राप्तस्याणः “वरणादिभ्यश्च” इतिलुप् | वेगयुक्तां । ह्रादिनीं संतोषकारिणीं । पर्वतैरावृतां कु लुपि युक्तवद्व्यक्तिवचनता । पूर्वपर्पटाअपरपर्पटाचे- लिङ्गाख्यांनदीं यमुनांप्राप्य | संतीर्ण: यमुनासमीपे तिम्रामद्वयमस्ति । तत्रापरपर्पटान् विश्रान्त्यर्थप्राप्यः । सन्तीर्णइत्यर्थः । अन्यत्रातिवेगत्वादन्यत्रपर्वतावृतत्वा- शिलामाकुर्वतीं शिलामासमन्तात्कुर्वतीं शिलाकर्षण- ञ्चेतिभावः । आतपखिन्नंबलं मध्याह्नेआश्वासयत् ॥ ६॥ स्वभावां अतएवशिलावहामित्यन्वर्थसंज्ञांनदीं तीर्त्वा आश्वासनप्रकारमाह - शीतीकृत्येति । तत्रः कुलिङ्गाय- तस्याआग्नेय्यांदिशिभवमानेयं शल्यंहृदयशल्यं दुःखं मुनाभेदे । दूरगमनेनक्लान्तान् वाजिनःकंचित्कालं ति० एलधाने तदाख्यग्रामे । नदीं तद्वामवर्तिनीं । अपरपर्वताः जनपदविशेषाः । अपरपर्यटानितिपाटान्तरं । शिलामाकुर्वतीं शिलाकर्षणस्वभावामित्यर्थइतितीर्थः । स्वमध्यपतितंवस्तुशिलारूपंकुर्वती मित्यर्थः । तरणंच तद्वर्तिशिलाप्रायकाष्ठनौकयेत्यन्ये । आग्नेयंशल्यकर्तनमिति ग्रामद्वयं तन्मध्येशिलावहानदीतितीर्थः । कतक० शिलां तदाख्यनदीं आकुर्वतीनामकंनद्यन्तरं | आग्नेयं आग्नेयदिग्गतं । शल्यकर्षणं तदोषध्युपेतं देशं । तत्रचशिलावहानदी ॥ ३ ॥ रामानु० गङ्गां “सुचक्षुश्चैवसीताचसिन्धुश्चैवमहा- नदी । तिम्नस्त्वेतादिशंजग्मुः प्रतीचींचशुभोदकाः" इतिबालकाण्डोक्तप्रकारेणगङ्गाशब्देन गङ्गाभेदस्सिन्धुरुच्यते । यमुनातरणान- न्तरंभागीरथीतरणस्यवक्ष्यमाणत्वात् । युग्मेन संगमेन प्रतिपद्य वीरमत्स्याना मुत्तरप्रदेशान्भारुण्डवनंचप्राविशदितिसंबन्धः । • उत्तरंवीरमत्स्यानामि तिपाठे उत्तर मित्येतद्भारुण्डवनस्यविशेषणम् ॥ ५ ॥ स० उदकमादाय परिचारकमुखेन | मध्येमार्गेजलाभा- [ पा० ] १ क. ख. ग. ङ – ट. वीर्यवान्. २ घ. उपधाने. ङ. घ. झ. ज. ट. ऐलधाने. क. ग. च. एलधाने. ३ ङ. झ. पर्वतान्. ४ ख. चाग्नेयं. क. घ. ट. त्यामेयं. ५ ङ. छ. झ. ट. कर्षणं. ६ ङ. छ. झ. ट. अभ्यगात्. ७ क. ग. ङ. च. छ. झ. ञ. ट. प्रतिपद्यच. ८ ग. ङ. झ. उत्तरान्वीर ख. उत्तरानपि. ९ ख. ड. च. छ. झ ञ. ट. कृत्वातु. क्र. ज. कृत्यच. १० ग. ततः.