पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J सर्गः ७१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २७९ राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम् ॥ भद्रो भद्रेण यानेन मारुतः खमिवात्ययात् ॥ ८ ॥ भागीरथ दुष्प्रतरामंधाने महानदीम् ॥ उपायाद्राघवस्तूर्ण प्राग्वटे विश्रुते पुरे ॥ ९ ॥ स गङ्गां प्राग्वटे तीर्त्वा समायात्कुटिकोष्ठिकाम् ॥ सबलस्तां स तीर्त्वाऽथ समायाद्धर्मवर्धनम् ॥ १०॥ तोरणं दक्षिणार्धेन जम्बूस्थमुपागमत् ॥ वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः ॥ ११ ॥ तंत्र रम्ये वने वासं कृत्वाऽसौ प्राङ्मुखो ययौ | उद्यानमुज्जहानायाः प्रियका यत्र पादपाः || १२ || सालांस्तु प्रियकान्प्राप्य शीघ्रानास्थाय वाजिनः ॥ अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ ॥१३ वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानिकां नदीम् ॥ अन्या नदीश्च विविधाः पार्वतीयैस्तुरङ्गमैः ॥ १४॥ हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्तत ॥ ततार च नरव्याघ्रो लौहित्ये स कपीवतीम् ॥ १५ ॥ एकसाले स्थाणुमतीं विनते गोमती नदीम् ॥ [व्यपायाद्राघवस्तूर्ण तीर्त्वा शोणां महानदीम्] ॥१६॥ कलिङ्गनगरे चापि प्राप्य सालवनं तदा ॥ भरतः क्षिप्रमागच्छत्सुपरिश्रान्तवाहनः ॥ १७ ॥ " छायास्वाश्वास्य तेषांगात्राणि शीतीकृत्य आर्द्रष्टष्ठानिकृ- | || १२ || सालान् वृक्षान् । “अनोकहः कुट: साल: स्वा स्वयंस्त्रात्वा उदकंचपीत्वा उत्तरनगन्तव्यदेशस्य इत्यमरः । पूर्वोक्तवनस्थान्प्रियकवृक्षान् प्राप्य शीघ्रा- निर्जलदेशत्वात्तत्रपानार्थमुदकमादायच प्रायात् ||७|| न्वाजिनः आस्थायरथेबध्वा । वाहिनीमनुज्ञाप्यत्व- राजपुत्रत्वेन भद्रः मङ्गलाचारयुक्तः।अनभीक्ष्णोपसेवि- रितोययौ । उज्जिहानायाः परं स्वदेशत्वान्निर्भयंमन्द- तं अत्यन्तंजनैरनुपसेवितं महारण्यत्वादप्रतमित्यर्थः । मागम्यतामितिसेनामनुज्ञाप्य स्वयंत्वरितोययौ ॥१३॥ महारण्यं दुर्गमंवनं । भद्रेण भद्रगजरूपेणयानेन । सर्वतीर्थेग्रामे वासं एकरात्रिवासं कृत्वा । उत्तानि - अरण्यसंचारनिपुणोभद्रजातीयः । मारुतः खमिवा- | कां उन्नतजलत्वेनतदाख्यां । अन्याः नदी: स्वल्प- त्ययात् अतिवेगेनातिक्रान्तवान् । भूमौहमारुतः पर्व- जलाः । पार्वतीयैः पर्वतदेशोत्पन्नैः । तुरंगमैः रथा- तादिनामन्दीभवति ॥ ८ ॥ अंशुधानेनगरे दुष्प्रतरां श्वैः तीर्वेत्यनुषङ्गः । हस्तिष्पृष्ठवदुन्नतत्वात् हस्तिष्ट - भागीरथीं विश्रुते तरणस्थलत्वेनप्रसिद्धे । प्राग्वटेपुरे ष्ठकाख्यंग्राममासाद्य कुटिकांनदीमत्यवर्तत हस्तिष्पृष्ठ - उपायात् आगच्छत् तत्त॒रणार्थमितिशेषः ॥ ९ ॥ कसमीपेक्रुटिकामतरदित्यर्थः । लौहित्ये लोहितमृत्त्वा- सबलः सः भरतः । प्राग्वटे तत्समीपे । गङ्गांतीर्खा ल्लौहित्यनाम्निनगरे । कपीवतीं बहुकपिमत्त्वात्तन्नाम्नीं कुटिकोष्ठिकांनदीं समायात् । सः तांतीत्व धर्मवर्ध- नदीं । “अन्येषामामपिदृश्यते” इतिदीर्घः ॥ १४- ग्रामं समायात् प्राप ॥ १० ॥ तोरणंदक्षिणार्धेन १५॥ एकसाले एकसालादूरभवत्वादेकसालाख्येप्रामे तोरणग्रामस्यदक्षिणभागेन । जम्बूप्रस्थंग्रामं उपाग- स्थाणुमती संततजलप्रवाहेणस्थाणुभूतवृक्षत्वात् स्थाणु- मत् । ततोवरूथाख्यंग्रामंययौ ॥ ११ ॥ तत्र तत्स - मतींनामनदीं । निम्नप्रदेशत्वात् विनताख्येनगरे । बहु- मीपे । रम्येवने वासं रात्रिवासंकृत्वा प्रभातेप्राङ्यु- जलवत्त्वेनगोमत्याख्यांनदींच ततार | भरतः सुपरि खःसन् उज्जिहानायाःनगर्या : उद्यानंययौ । यत्र श्रान्तवाहनः सन् कलिङ्गनगरसमीपस्थंसालवनं सर्जक- उद्याने । प्रियकाः बन्धूकाः कदम्बावा सन्ति वनं । प्राप्य विश्रमार्थगत्वा । ततस्तदास्वल्पकालएवाग- वेनवा तीर्थतयावा ॥ ७ ॥ ति० भद्रेण प्रशस्तेनरथेन ॥ ८ ॥ ति० अंशुधाने ग्रामे । महानदींगङ्गां दुष्प्रतरांज्ञाला प्राग्वढे पुरेआगत्य तत्रतांतीर्त्वा कुटिकोष्टिकामायात् । तांतीर्त्वा धर्मवर्धनंग्राममगात् । ती० अंशुधाने अंशुधानाख्यदेशे। प्राग्वटेपुरेभा- गीरथीमुपायात् प्राप्तवान् | अपश्यदितिवापाठः ॥ ९–१० ॥ ति० सालांस्तुप्रियका नितिपाठेसालशब्दोवृक्षपर्यायः सतां- स्त्विंतिपाठेसभरतइत्यर्थः ॥ १३ ॥ शि० पार्वतीयशब्दस्स्वार्थाणन्तः ॥ १४ ॥ ती० हस्तिष्पृष्ठकमासाद्य गजपृष्ठमारुत्यकुटिका- मत्यवर्तत । अनेन शनैरागन्तव्यमितिसेनायाअनुज्ञादत्ता । तथाप्यनुजीविनः केचनजनास्सगजास्समागता इत्यवगम्यते । कतकo [ पा० ] १८. मिवाभ्यगात्. ङ. झ. मिवात्यगात्. २ क. ख. ङ. च. छ. झ ञ ट दुष्प्रतरांसशुधाने. ३ घ. अपश्यद्राघवः ४ क. ख. कोष्ठगां. घ. तोष्ट्रकां. ५ ङ. छ. झ. ट. समगाद्धर्म ६ च झ ञ ट प्रस्थंसमागमत् ७ ख. ड. छ. श. ट. सतांस्तु. ८ ङ. छ. झ. चोत्तरगां. ख. प्रोत्तानिकां. ९ घ. ज. लोहितेस. क. ख. ग. झ ञ ट . लोहित्येस. ङ. छ. लौहित्येच. १० इदमधं ख. पुस्तके दृश्यते ११ ज. कालवनं. ङ. मालवनं. १२ क. घ. थ. तथा. ।