पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

d २८० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ वनं च समतीत्याशु शर्वर्यामरुणोदये || अयोध्यां मनुना राज्ञा निर्मितां संददर्श ह ॥ १८ ॥ तां पुरीं पुरुषव्याघ्रस्सप्तरात्रोषितः पथि ॥ अयोध्यामग्रतो दृष्ट्वा सारथिं वाक्यमब्रवीत् ॥ १९ ॥ एषा नातिप्रतीता मे पुण्योद्याना यशखिनी ॥ अयोध्या दृश्यते दूरात्सारथे पाण्डुमृत्तिका ||२०|| यज्वभिर्गुणसंपन्नैर्ब्राह्मणैर्वेदपारगैः ॥ भूयिष्ठमृद्धैराकीर्णा राजर्षिपरिपालिता ॥ २१ ॥ अयोध्यायां पुरा शब्दः श्रूयते तुमुलो महान् ॥ समन्तान्नरनारीणां तमद्य न शृणोम्यहम् ॥ २२ ॥ उद्यानानि हि साया क्रीडित्वोपरतैर्नरैः ॥ समन्ताद्विप्रधावद्भिः प्रकाशन्ते मँमान्यदा ॥ तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः ॥ २३ ॥ अरण्यभूतेव पुरी सारथे प्रतिभाति मे ॥ न ह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभिः ॥ निर्यान्तो वाऽभियान्तो वा नरमुख्या यथार्पुरम् ॥ २४ ॥ उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥ जनानां रतिसंयोगेष्वत्यन्तगुणवन्ति च ॥ २५ ॥ तान्येतान्यद्य पश्यामि निरानन्दानि सर्वशः ॥ स्रस्तपर्णैरनुपथं विक्रोशद्भिरिव दुमैः ॥ २६ ॥ नाद्यापि श्रूयते शब्दो मत्तानां मृगपक्षिणाम् ॥ संरक्तां मधुरां वाणीं कलं व्याहरतां बहु ॥ २७ ॥ च्छत् ॥ १६ ६-१७ ॥ सालवनंच शर्वर्यामाशुसमतीत्य | च्छद्भिः | नरैः अन्यदा पूर्व । प्रकाशन्ते अद्यत्वाह- अरुणोदयेऽयोध्यांसंददर्श ॥ १८ ॥ पथिसप्तरात्रो- तानीति ॥ २३ ॥ प्रकारान्तरमस्याह – अरण्येति षितः अष्टमदिवसे त्वरातिशयेनरात्रावपिगत्वा अरु- यानैः शिबिकादिभिः । निर्यान्तः नगरान्निर्गच्छन्तः । योदयसमयेअयोध्यांददर्श । दृष्ट्वासारथिमब्रवीश्च | अभियान्तः प्रविशन्तः ॥ २४ ॥ मत्तानि फलपल्लव- ||१९|| एषेत्यादिश्लोकद्वयमेकान्वयं । पाण्डुमृत्तिका मकरन्दास्वादेनमत्तशुककोकिलभ्रमरादियुक्तत्वान्म- गोमयानुलपेनाद्याचरणाभावाच्छ्रेतमृत्तिका । एषा- त्तानि । प्रमुदितानि आलवालकरणदोहदसेचनादि- Suोध्या नातिप्रतीतामेदृश्यते नातिसंतुष्टादृश्यते । नाकन्दलितानि । रतिसंयोगेषु रत्यर्थसंयोगेषु । सुप्सुपा " इतिसमासः । “प्रतीतोहृषितेख्यातेज्ञा- अत्यन्तगुणवन्ति विविधकुसुमलतागृहदीर्घिकाक्रीडा- तेप्रत्ययितेबुधे ” इतिवैजयन्ती । यज्वभिः विधिने- पर्वतादिगुणयुक्तानि | अद्यत्वाहतानीति द्रुमैरुपलक्षि- ष्टवद्भिः । गुणसंपन्नैः शमदमादिगुणसमृद्धैः । भूयिष्ठं तानि पश्यामीत्यन्वयः ॥ २५–२६ ॥ अद्यापि भृशं । ऋद्धैः धनिकैः ॥ २०–२१॥ श्रूयत सूर्योदपि । मत्तानां स्वस्वाभीष्टफलभोजनेनमत्ता- वर्तमान निर्देशस्स्मृतौवर्तमानवद्भानात् | नरविशिष्टा- नार्योनरनार्यस्तासां ॥ २२ ॥ उद्यानानीतिसार्धो- नां । अतएव संरक्तां रागयुक्तां । मधुरां रमणीयां । कमेकंवाक्यं । उद्यानानिसायाह्ने गतेत्वितिशेषः । वाणीं कलंयथाभवतितथाव्याहरतां मृगपक्षिणां रात्रौक्रीडित्वा उपरतैः प्रातर्विप्रधावद्भिः गृहंप्रतिग- | क्रीडामृगशुकशारिकाप्रभृतीनां । शब्दोनश्रूयते हस्तिपृष्ठकमितिएकसा लेइतिचश्लोकद्वयंप्रक्षिप्तम् ॥ १५ ॥ ती० पाण्डुमृत्तिका सुधाधवलितसौधनिचयत्वादयोध्यायाः पाण्डुमृत्ति- कावत्त्वं । स० अदूरादितिच्छेदः ॥ २० ॥ स० श्रूयतेपुरा अश्रूयतअटणवमित्यर्थः । “पुरिलुङ्चास्मे” इतिभूतानयतने विभाषालुङ्ग । चालड तीतेऽर्थे ॥ २२ ॥ ति० अनु मांलक्षीकृत्य रुदन्तीव । ममान्यथा महारण्यानीवप्रकाशन्ते । स० अन्यथा प्रकाशन मेवदर्शयति - तानीति | कामिभिः परित्यक्तानीतिहेतोः रुदन्तीवप्रकाशन्तइत्यन्वयः ॥ २३ ॥ ति० मत्तप्र- मुदितानि मत्तप्रमुदितभृङ्गकोकिलादिमन्ति तादृशस्त्रीपुरुषवन्तिच | स० मत्ताश्चते प्रकर्षेणमुत्येषांते । तैरितानि युक्तानि ॥ २५ ॥ ती० स्रस्तपर्णैःअतएव विक्रोश द्भिरिवद्रुमैरुपलक्षितानि । स० विक्रोश द्भिरिवद्रुमैस्सह उद्यानानिपश्यामीत्यन्वयः । यद्वा द्रुमैः एतानि आ सम्यक् इतानियुक्तानि ॥ २६ ॥ स० संरक्तां नानारागसहितां मधुरवाणींव्याहरतांपक्षिणां कलंव्याहर- [ पा० ] १ क. ग. ङ–ट. सददर्श २ क. च. रथेसारथिमब्रवीत्. ख. ङ. छ. झ ञ ट . सारथिंचेदमब्रवीत्. ३ क. घ. ज. वृद्धैराकीर्णा ४ ख. ङ. छ. झ ञ ट वरपालिता. ५ क - घ. ज. उद्यानानिच. ६ क. ख. घ - ट. ममान्यथा. ७ ड. च. छ. झ ञ ट भातिमां. क. ख. भातिमा. ८ ङ. झ ञ ट पुरा. ९ घ. प्रमुदितानिवा. १० ग. ध्वत्यन्तं. ११ ङ. श. ट. संरक्कां. च. ज. सुरकां. ख. अत्यर्थमधुरां. १२ क. च. ज. मुहुः.. ।