पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २८१ चन्दनागरुसंपृक्तो धूपसंमूर्च्छितोऽतुलः ॥ प्रवाति पवनः श्रीमान्कनु नाद्य यथपुरम् ॥ २८ ॥ भेरीमृदङ्गवीणानां कोणसंघट्टितः पुनः ॥ किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा ॥ २९ ॥ अनिष्टानि च पापानि पश्यामि विविधानि च ॥ निमित्तान्यमनोज्ञानि तेन सीदति मे मनः ||३० सर्वथा कुशलं सूत दुर्लभं मम बन्धुषु || तथा ह्यसति संमोहे हृदयं सीदतीव मे || ३१ ॥ विषण्णः श्रान्तहृदयस्त्रस्तः सँ लुलितेन्द्रियः ॥ भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ॥ ३२ ॥ द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः || द्वास्स्यैरुत्थाय विजयं पृष्टस्तैः सहितो ययौ ॥ ३३ ॥ से त्वनेकाग्रहृदयो द्वारस्यं प्रत्यर्च्य तं जनम् || स्तमश्वपतेः क्लीन्तमब्रवीत्तत्र राघवः ॥ ३४ ॥ किमहं त्वरया नीतः कारणेन विनाऽनघ || अशुभाशङ्कि हृदयं शीलं च पततीव मे ॥ ३५ ॥ श्रुता नो यादृशाः पूर्व नृपतीनां विनाशने || आकारांस्तानहं सर्वानिह पश्यामि सारथे ॥ ३६ ॥ संमार्जनविहीनानि परुषाण्युपलक्षये || असंयतकवाटानि श्रीविहीनानि सर्वशः ॥ ३७॥ बलिकर्मविहीनानि धूपसंमोदनेन च ॥ अनाशितकुटुम्बानि प्रभाहीनजनानि च ॥ अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥ ३८ ॥ अपेतमाल्यँशोभान्यप्यसंमृष्टाजिराणि च ॥ देवागाराणि शून्यानि नै चाभान्ति यथा पुरैम् ॥ ३९ ॥ देवतार्चा: 'मँविद्धाश्च यज्ञगोष्ठ्यस्तथाविधाः || माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥४०॥ " ॥ २७ ॥ चन्दनागरुसंपृक्त: चन्दनागरुगन्धसंपृक्तः | | वर्त्य ॥ ३४ ॥ कारणेनविना आह्वानकारणोक्तिंवि- धूपसंमूर्च्छितः धूपव्याप्तः । श्रीमान् रमणीयः ॥ २८ ॥ ना | त्वरयानीतः द्रुतंवसिष्ठेनानीतः । अनघेतिचि- कोणसंघट्टित: भेरीमृदङ्गवीणावादनसाधनभूतदण्ड- न्तासमर्थतोक्तिः ॥ ३५ ॥ नः अस्माभिः । आका हस्ततलाङ्गुल्याद्याहतिजनितः । सदाअदीनगतिरि- रान् वक्ष्यमाणान् तान् तादृशान् । इह नगरे ॥३६॥ तिपदच्छेदः । पुरा अदीनगति:शब्द: अद्यपुनः किम- आकारानेवदर्शयति – संमार्जनविहीनानीत्यादिना । र्थे विरतः उपरतः ॥ २९ ॥ अनिष्टानि अनिष्टसूच- संमार्जनविहीनानि कानिचित्कुटुम्बिभवनानीतिशेषः कानि । पापानि क्रूराणि । “पापंस्यात्क्रूरपाप्मनोः ॥ ३७ ॥ धूपसंमोदनेन धूमपरिमलेन । विहीनानी- इतिवैजयन्ती । अमनोज्ञानि दर्शनमात्रेणदु:खकरा- त्यनुकर्षः । अनाशितकुटुम्बानि अभोजितकुटुम्बानि | णि । निमित्तानि अशुभसूचकानि शिवावाशितादीनि ण्यन्तप्रयोगः | भोजयितॄणामपिदुःखाक्रान्ततयापा- ।। ३० || संमोहे संमोहकारणे ॥ ३१ ॥ विषण्णः कयत्नाभावात् ॥ ३८ ॥ अपेतामाल्यशोभा द्वारिब- दुःखितः । श्रान्तहृदयः कलुषितमनस्कः । लुलितेन्द्रि- यः क्षुमितबाह्येन्द्रियः ॥ ३२ ॥ वैजयन्तेन वैजय- पुष्पदामशोभा येभ्यस्तानि । शून्यानि पूजकपरि- न्ताख्येन । द्वारेण नगरपश्चिमद्वारेण । अत्ररेइतिगा- चारकादिरहितानि ॥ ३९ ॥ देवतार्चा: देवपूजाः । यत्र्यक्षरं । पञ्चसहस्राणि लोकानांगतानि |॥ ३३ ॥ प्रविद्धा: लुप्ता: । “अर्चापूजाप्रतिमयोः" इतिवैजयन्ती। अनेकाग्रहृदयः व्याकुलमना: । प्रत्यर्च्य सोपचारंनि- यज्ञगोष्ठयः यज्ञसभा: । तथाविधाः प्रविद्धाइत्यर्थः । तांमृगाणामितिबुद्ध्याविवेकेनान्वयः ॥ २७ ॥ ति० पापानि क्रूराणि काकादयः ॥ ३० ॥ ती० वैजयन्तेनेत्युक्तिरिन्द्रप्रासाद - सहशत्वेन निर्मितत्वात् । यद्वा विजयप्रदविन्यास विशेषवत्वेन । यद्वा वैजयन्ती पताकाऽस्यास्तीतिवैजयन्तं | अशआद्यच् ॥ ३२ ॥ [ पा० ] १ ङ. झ. चन्दनागुरु. २ क. ङ. ज. स. संपृक्तधूप. घ. संपृक्तधूम ३ क. ङ. ज. झ. संमूच्छितोऽमलः. ४ ङ. छ–ट. पुरा. ५ ज. सर्ववा ६ क. च. न. ट. मेऽवसीदति ख. मेविषीदति. ७ क. ग. च-ट. संलुलितेन्द्रियः. घ. ङ. संकुलितेन्द्रियः ८ क. च. न. विजयमुक्तस्तैः ९ च ट . सचानेकाग्र १० ग. श्रान्तं ११ क ख कारणानि १२ घ. अशुभाशंसि. १३ क. ग–ट. शोभानिअसंमृष्टा. ख. शोभानिह्यसंमृष्टा १४ क. च. छ. ज. अ. ट. नचभान्ति. ख. ग. ङ. झ. नभान्तीह १५ ख. ग. ङ. छ– उ. पुरा १६ ज. प्रतिष्ठाश्च ख. प्रसिद्धाश्च ग. प्रवृद्धाश्च १७ छ. झ. यज्ञगोष्ठास्तथैवच. ट. यज्ञगोष्ठास्तथाविधाः १८ च. ज. ट. पण्यानिवै. वा. रा. ६८