पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ श्रीमद्वाल्मीकि रामायणम् । दृश्यन्ते वैणिजोप्यद्य न यथापूर्वमंत्र वै ॥ ध्यानसंविग्रहृदया नष्टव्यापारयन्त्रिताः ॥ देवायतनचैत्येषु दीनाः पैक्षिगणास्तथा ॥ ४१ ॥ मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् || सस्त्रीपुंसं च पश्यामि जनमुत्कण्ठितं पुरे ॥ ४२ ॥ इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः ॥ तान्यरिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ ॥ ४३ ॥ तां शून्य शृङ्गाटकवेश्मरथ्यां रजोरुणद्वारकपाटयत्राम् ॥ दृष्ट्वा पुरीमिन्द्रपुरप्रकाशां दुःखेन संपूर्णतरो बभूव ॥ ४४ ॥ बैंहूनि पश्यन्मनसोप्रियाणि यान्यन्यदा नास पुरे बभूवुः ॥ अवाक्छिरा दीनमना नहृष्टः पितुर्महात्मा प्रविवेश वेश्म ॥ ४५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥ ७१ ॥ [ अयोध्याकाण्डम् २

द्विसप्ततितमः सर्गः ॥ ७२ ॥ पितृगृहंगतवता भरतेनतत्रतददर्शनात् कैकेयीगृहमेत्यतदभिवादनपूर्वकंतदीय प्रश्नोत्तरत्वेनमातामहादिकुशलमभिधायतां प्रतिदशरथस्थितिप्रश्नः ॥ १ ॥ कैकेय्याभरतंप्रतिराज्ञोलोकान्तरगतेः तद्धेतुतयारामप्रवासनस्य तत्कारणत्वेनस्वीयवरयाच- नायाश्च निवेदनपूर्वकंतत्समाश्वासनेन पितृसंस्करणपूर्वकंराज्येऽभिषेकचोदना ॥ २ ॥ 'अपश्यंस्तु ततस्तत्र पितरं पितुरालये ॥ जगाम भरतो द्रष्टुं मातरं मातुरालये ॥ १ ॥ 'अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् ॥ उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमासनम् ॥ २ ॥ 'स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् || भरतः प्रतिजग्राह जनन्याश्चरणौ शुभौ ॥ ३ ॥ सी तं मूर्धन्युपाघ्राय परिष्वज्य यशस्विनम् ॥ अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे ॥ ४ ॥ . अद्य ते कतिचिद्रात्र्ययुतस्यार्यकवेश्मनः || अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव ॥ ५ ॥ आर्य करते सुकुशली युधाजिन्मातुलस्तव || प्रवासाच्च सुखं पुत्र सर्वे मे वक्तुमर्हसि ॥ ६ ॥ पण्यानि क्रयपुष्पाणि ॥४०॥ ध्यानसंविघ्नहृदया: घ्या | तिभावः ||४४ || अन्यदा पूर्वकाले । अस्य भरतस्य । नासक्तहृदयाः। नष्टव्यापारयन्त्रिता : नष्टक्रय विक्रया- यानिअप्रियाणिनबभूवुः तानि मनसोप्रियाणि पश्य- दिव्यापाराः । यन्त्रिता: निरुद्धाश्च । यत्रिसंकोचइति - न्सन् अवाशिरा: अवनतशिरा: । नहृष्टः अहृष्ट: धातुः ॥४१॥ स्त्रीपुंसेति निपातनात् समासान्तोत्र- महात्मा महाधैर्यः ॥ ४५ ॥ इति श्रीगोविन्दराज - त्ययः । समुदायसमुदायिनोर्भेदविवक्षयाजनविशेषण- विरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने अयो- त्वं ॥ ४२ ॥ तान्यरिष्टानिप्रेक्ष्य तंसूतमित्येवमुक्त्वेत्य- ध्याकाण्डव्याख्याने एकसप्ततितमः सर्गः ॥ ७१ ॥ न्वयः ॥ ४३ ॥ शून्या:जनरहिताः शृङ्गाटकवेश्मर- थ्या: चतुष्पथगृहवीथयोयस्यां । रजोरुणद्वारकपाट- कतिचिदितिप्रश्ने पृथनिपातोवा । च्युतस्य यत्रां रजोभिः अरुणानिमलिनानि द्वारस्थकपाटानां निर्गतस्य । आर्यक: मातामहः । अपिःप्रश्ने यत्राणि दारुबन्धादीनियस्यां । संमार्जनाद्यभावादि- | ॥ ५ ॥ आर्यकः सुकुशली किमितिशेष: । प्रवासात् शि० तदेवभङ्ग्यन्तरेणबोधयन्नाह - बभूवेति । अन्यदा अन्यस्मिन्कालेयानिअप्रियाणि अस्यपुरेनबभूवुः तानिपश्यं महात्मा भरतः नहृष्टःहर्षाभाव विशिष्टोबभूव । पितुर्वैश्मप्रविवेशच | ति० अन्यदा राजजीवने ॥ ४५ ॥ इत्येकसप्ततितमस्सर्गः ॥ ७१ ॥ स० स्वगृहं स्वमातृगृहं ॥ ३ ॥ स० कतिचित् किययः । शि० कतिरात्र्यः व्यतीताइतिशेषः ॥ ५ ॥ । [ पा० ] १ ख. च. ज. ट. वणिजोप्यत्र. २ ख. च. ज. ञ. ट. मद्यवै. ३ ङ. झ.ट. पक्षिमृगास्तथा. घ. ज. पक्षिमृगाः स्थिताः ४ क – छ. झ ञ ट तान्यनिष्ठानि. ५ क. छ. झ ञ ट मिन्द्रपुरी ६ ङ. छ. झ ट ठ बभूव. ७ ज. यान्य न्यथा, ८ ख. नात्र. ९ छ. झ. ट. प्रेक्ष्यजग्राह. १० ख. ङ. च. छ. झ ञ ट तंमूर्ध्निसमुपाघ्राय क, सामूर्धनिसमाघ्राय.