पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २८३ एवं पृष्टस्तु कैकेय्या प्रियं पार्थिवनन्दनः ॥ आचष्ट भरतः सर्वे मात्रे राजीवलोचनः ॥ ७ ॥ अद्य मे सप्तमी रात्रिच्युतस्यार्यकवेश्मनः || अम्बायाः कुशली तातो युधाजिन्मातुलश्च मे ॥ ८ ॥ यन्मे धनं च रत्नं च ददौ राजा परंतपः ॥ परिश्रान्तं पथ्यभवत्ततोऽहं पूर्वमागतः ॥ ९ ॥ राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः ॥ यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हति ॥ १० ॥ शून्योऽयं शयनीयस्ते पर्यको हेमभूषितः ॥ न चायमिक्ष्वाकुजन: ग्रहृष्टः प्रतिभाति मा ॥ ११ ॥ राजा भवति भूयिष्ठमिहाम्बाया निवेशने || तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहागतः ॥ १२ ॥ पितुर्ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतः ॥ आहोखिँदम्ब ज्येष्ठाया: कौसल्याया निवेशने ॥१३॥ तं प्रत्युवाच कैकेयी प्रियवोरमप्रियम् || अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता ॥ १४ ॥ या गतिः सर्वभूतानां तां गतिं ते पिता गतः राजा महात्मा तेजस्वी यायजूकः सतांगँतिः||१५|| तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवाञ्शुचिः || पपात सहसा भूमौ पितृशोकबलार्दितः ॥ १६ ॥ हा हँतोमीति कृपणां दीनां वाचमुदीरयन् || निपपात मेहाबाहुर्बाहू विक्षिप्य वीर्यवान् ॥ १७ ॥ ततः शोकेन 'संवीतः पितुर्मरणदुःखितः ॥ विललाप महातेजा भ्रान्ताकुलितचेतनः ॥ १८ ॥ एतत्सुरुचिरं भांति पितुर्मे शयनं पुरा ॥ शशिनेवामलं रात्रौ गगनं तोयदात्यये ॥ १९ ॥ तदिदं न विभात्यद्य विहीनं तेन धीमता || व्योमेव शशिना ही नमछुष्क इव सागरः ॥ २० ॥ बाष्पमुत्सृज्य कण्ठेन खार्तः परमपीडितः || प्रच्छाद्य वदनं श्रीमद्वस्त्रेण जयतांवरः ॥ २१ ॥ तमार्ते देवसंकाशं समीक्ष्य पतितं भुवि ॥ निकृत्तमिव सालस्य स्कन्धं परशुना वने ॥ २२ ॥ मत्तमातङ्गसंकाशं चन्द्रार्कसदृशं भुवः || उत्थापयित्वा शोकार्ते वचनं चेदमब्रवीत् ॥ २३ ॥ - इतोनिर्गमादारभ्य अपिसुखमित्यनुषक्तापिनाऽन्वयः | | यमुवाचेत्यन्वयः । तत्र हेतुः – राज्यलोभेनमोहितेति एतत्सर्व॑मे॒वक्तुमर्हसीतियोजना ॥ ६ – ७॥ अद्यरात्रिः ॥ १४ ॥ अस्यदुःखमनुत्पादयन्तीमृदूक्त्यामर्णमाहं अस्मादह्नः पूर्वरात्रिः । सप्तमी । अतः “सप्तरात्रोषितः – येति । यायजूक: इज्याशील: । “इज्याशीलोयाय- पथि" इत्यनेन नविरोधः ॥ ८ ॥ राजा मातामहः । जूकः” इतिहलायुधः ॥ १५ - १७ ॥ शोकेनसंवीतः धनं प्रागुक्ताश्वादि। यद्ददौ तत् परिश्रान्तं परिश्रान्त- शोकेनावृतः । मरणदुःखितः मरणश्रवणेनसंजात- वाहनं । अतएवपथ्यभवत् ॥ ९–१० ॥ शून्यः दुःखः । भ्रान्ताअनवस्थिता आकुलिताखिन्नाचेतना- पितृशून्य: । शयनीयः शयनार्हः । इक्ष्वाकुजनः यस्यसः भ्रान्ताकुलितचेतनः ॥ १८ ॥ विलापमेवाह दशरथजनः ॥ ११ ॥ भवतीत्यत्रेतिकरणंद्रष्टव्यं । - एतदित्यादिना ॥ १९ ॥ अपूशुष्कःशुष्कापः । भूयिष्ठं प्राचुर्येण ॥ १२ ॥ कौसल्यायानिवेशने आहिताम्यादित्वान्निष्ठाया: परनिपातः । उच्छुष्कइति भवतिकिमित्यनुषञ्जनीयं ॥१३॥ अजानन्तं राजवृत्ता- पाठान्तरं ||२०|| कण्ठेन कण्ठस्वरेण | स्वार्तः सुतरा- न्तमजानन्तं । प्रियवत् प्रियमिव । प्रजानन्ती अप्रि | मार्त: । अभवदितिशेषः । परमपीडितः मानसव्य- । शिo सप्तमी सप्तम्याः ईः गमनंव्यतीतत्वमित्यर्थः । यस्यास्सा अष्टमीत्यर्थः । अतएव सप्तरात्रोषितःपथीतिपूर्वोक्तननविरोधः ॥ ८ ॥ शि० मेमह्यंयद्धनंरत्नंचराजाददौतेनतद्भारेण परिश्रान्तं वाहनजातमितिशेषः ॥ ९ ॥ शि० अंबा लं वक्तुमर्हसि । स० अंब आवक्तुमर्हसीतिच्छेदः ॥ १० ॥ ति० अंबाज्येष्ठाया: अंबानांमध्येया ज्येष्ठा तस्याः । निवेशने तिष्ठतीतिशेषः ॥ १३ ॥ स० यागतिः देहान्तरेणप्राप्यंस्थानं ॥ १५ ॥ स० पुराभाति अभात् । तोयदात्यये शरत्काले ॥ १९ ॥ ति० अप्शुष्कमि- वसागरंइतिपाठे सागरस्वरूपमित्यर्थः । स० शुष्कापइतिपाठे समासान्तोकारप्रत्ययः ॥ २० ॥ स० मत्तमातङ्गसंकाशं धूलिप्र- [ पा० ] १ ग. च. छ. ञ. ट. आचष्टे २ ट ठ वक्तुमर्हसि ३ क. ङ च छ. झ ञ ट भातिमे. च. भातिमां. ४ अ स्मिञ्श्लोकेपूर्वोत्तरार्धयोःपौर्वापर्य क. पाठेदृश्यते. ५ क. ङ. च. छ. झ ञ ट . पादौच. ६ ङ च छ. झ ञ. ट. दंबाज्ये ष्ठायाः. ७ ग. घ. ज. पति: ८ ङ. झ. ट. कृपणं. ९ क. महाबाहुर्भुवि १० घ. संविघ्नः ११ क – घ. मुच्छुष्कइव. १२ ग. भरतोबाष्पमुत्सृज्य. १३ ङ, छ. झ. खात्मनापरिपीडितः १४ क, ख, घ – छ. झ. ट. मातामातङ्ग १५ ङ, छ, झ. ट. सुतं.