पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ऊचुस्ते वचनमिदं निशम्य हृष्टाः सामात्याः सपरिषदो वियातशोकाः || पन्थानं नरवर भक्तिमाञ्जनश्च व्यादिष्टास्तव वचनाच्च शिल्पिवर्गः ॥ १७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥७९॥ अशीतितमः सर्गः ॥ ८० ॥ भरतामात्यचोदनयाशिल्पिभिरागङ्गातटं शिबिरादिमण्डित चित्रतरसुगममार्ग निर्माणम् ॥ १ ॥ अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः || स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा ॥ १ ॥ कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः ॥ तथा वर्धकयश्चैव मार्गिणो वृक्षतक्षकाः ॥ २ ॥ पकारा: सुधाकारा वंशकर्मकृतस्तथा ॥ समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे ॥ ३ ॥ स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान् || अशोभत महावेग: समुद्र इव पर्वणि ॥ ४ ॥ ते स्वँवारं समास्थाय वर्त्मकर्मणि कोविदाः ॥ करणैर्विविधोपेतैः पुरस्तात्संप्रतस्थिरे ॥ ५ ॥ ३०७ नामितिशेषः । आर्यानननेत्रसंभवाइत्यत्र आर्येत्य- | ल्पितकर्मकारिणः भृतिजीविनइतियावत् । स्थपतयः विभक्तिकनिर्देशः । आर्याणामितियावत् ॥ १६ ॥ कारवः । “ स्थपतिःकारुभेदेपि ” इत्यमरः । पुरुषाः हेनरवर तववचनात् शिल्पिवर्ग: भक्तिमान् जनः अध्यक्षराजपुरुषाः । यत्रकोविदाः क्षेपणीयादियत्रक- रक्षकञ्च पन्थानंप्रति व्यादिष्टाः आज्ञप्ताः । इतीदमूचु- रणसमर्थाः । वर्धकय : तक्षाण: । “तक्षातुवर्धकिः” रितिसंबन्धः ॥ १७ ॥ इति श्रीगोविन्दराजविरचिते इत्यमरः । मार्गिण: मार्गसमीकरणसमर्थाः । वृक्षत- श्रीमद्रामायणभूषणे पीताम्बराख्याने अयोध्याकाण्ड- क्षका: मार्गनिरोधकवृक्षच्छेदकाः । कूपकाराः कूप- व्याख्याने एकोनाशीतितमः सर्गः ॥ ७९ ॥ | निर्माणसमर्थाः । सुधाकरा: प्रासादस्थलक्षित्यादिले- पनकरा: । वंशकर्मकृतः वंशै: कटपिटकशूर्पादिकर्म- भूमिप्रदेशज्ञाः निम्नोन्नतादिप्रदेशज्ञाः । यद्वा नाना- कराः । समर्थाः कार्यान्तरेषुसमर्थाः । द्रष्टारः पूर्वा- देशविदः । सूत्रकर्मविशारदाः सूत्रकर्मणि निर्जलप्रदेशे- नुभूतमार्गा: मार्गप्रदर्शकाइतियावत् ॥ १–३ ॥ ध्वगाधवापीकूपादिजलोद्धारसूत्रकर्मणि | हर्षात् कर्मकरणस्यदुःखात्मकत्वेपिजनौघस्यहृष्टत्वंरा- समर्थाः । यद्वा सूत्रैःकर्म सूत्रकर्म तत्रविशारदाः समर्थाः मदर्शनकुतूहलात् । तमुद्देशंप्रयान् रामाधिष्ठितप्रदेश- तन्तुवायाइत्यर्थः । स्वकर्माभिरता : मार्गरक्षणादिस्व- मुद्दिश्यगच्छन् ॥ ४ ॥ ते मार्गशोधकाः । स्ववारं कर्मसावधानाः । खनकाः खननोपजीविनः सुरङ्गादि- समास्थाय स्वस्वशोध्यमार्गशोधनेअन्योन्यपर्यायकर- कृतइत्यर्थः । यत्रकाः महाकुल्यादितरणायकाष्ठादि- णंप्राप्य | " निवहावसरौवारौ " इत्यमरः । विवि- नाउपयत्रप्रवर्तकाः वागुरिकावा । कर्मान्तिकाः क धोपेतैःविविधाःनानाप्रकाराः तानुपतैः नानाविधैरि- र्मणिअन्तोऽवसानमेषामस्तीतिकर्मान्तिकाः परिक- | त्यर्थः । करणैः खनित्रपिटककुठारादिभिः सह । पुर- विशारदाः । स० विधूतकोशाः कंपितखाः ॥ १८ ॥ इत्येकोनाशीतितमस्सर्गः ॥ ७९ ॥ ती० सूत्रकर्मविशारदाः शिबिरादिनिर्माणेसूत्रग्रहणकुशलाः । ति० भूमिप्रदेशज्ञाः अन्तस्सजलनिर्जलादिभूमिप्रदेशज्ञाः ॥ कतक० निर्जलेश्वगाधवापीकूपादिनिर्माणसूत्रकर्म | स० सूत्रकर्णविशारदाः सूत्रंधुत्वासमानमार्गकारिणः ॥ १ ॥ ति० सूप- आवतारस्थलद्रष्टारः ॥ ३ ॥ स० पर्वणि पौर्णमास्यां ॥ ४ ॥ काराः सूदाः । स० द्रटारः [ पा० ] १ ख. ग. परिषदश्चवीतशोकाः क. घ. च. ज. ञ परिषदोपियातशोकाः २ ख – ङ. छ. झ. ट. व्यादिष्टस्त व. ३ क. च. वर्याः. ४ ङ- ट. सूप. ५ च. छ. झ. ट. चर्म. क. कर्मकरा: ६ ग. कतीरः ७ ङ. छ. झ. पुरतच. ८ ग. घ. विपुलं. ९ ख. ग. ङ. छ. झ. ट. सागरस्येव. क. समुद्रस्येव. घ. संगरस्येवकर्मणि १० ख. तेवकारं. ग. तेखभावं. ज. तेखपादं.