पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । पञ्चदशोत्तरशततमः सर्गः ॥ ११५ ॥ भरतेन वसिष्ठाद्यनुमत्यामातॄणामयोध्यायां स्थापनपूर्वकंशत्रुघ्नादिभिःसहनन्दिग्रामप्रवेशः ॥ १ ॥ मुनिबेषधारिणाभरसेन तत्रसमस्तराजोपचारैरामपादुकयो राज्ये ऽभिषेचनपूर्वकं राज्यपालनम् ॥ २ ॥ ४२३ ततो निक्षिप्य मातुः स अयोध्यायां दृढव्रतः ॥ भरतः शोकसंतप्तो गुरूनिदमथाब्रवीत् ॥ १ ॥ नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः ॥ तंत्र दुःखमिदं सर्वे सहिष्ये राघवं विना ॥ २ ॥ गैंतश्च हि दिवं राजा वनस्थ गुरुर्मम || रामं प्रतीक्षे राज्याय स हि राजा महायशाः ॥ ३ ॥ एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ॥ अब्रुवन्मत्रिणः सर्वे वसिष्ठश्च पुरोहितः ॥ ४ ॥ सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया ॥ वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ॥ ५ ॥ नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौदे || आर्यमार्ग प्रपन्नस्य नानुमन्येत कः पुमान् ॥ ६ ॥ मन्त्रिणां वचनं श्रुत्वा यथाऽभिलषितं प्रियम् || अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ॥ ७ ॥ मुँहृष्टवदनः सर्वा मातृः समभिवाद्य सः || आरुरोह रथं श्रीमाञ्शत्रुघ्न समन्वितः ॥ ८ ॥ आरुह्य च रथं 'शीघ्रं शत्रुघ्नभरतावुभौ ॥ ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः ॥ ९ ॥ अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजाः ॥ प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतोऽभवत् ॥ १० ॥ बैलं च तदनाहूतं गँजाश्वरथसंकुलम् || प्रययौ भरते याते सर्वे च पुरवासिनः ॥ ११ ॥ रथस्थः स हि धर्मात्मा भरतो भ्रातृवत्सलः ॥ नन्दिग्रामं ययौ तूर्ण शिंरँस्याधाय पादुके ॥ १२ ॥ तैंतस्तु भरतः " क्षिप्रं नन्दिग्रामं प्रविश्य सः ॥ अवतीर्य रथात्तूर्ण गुरूनिर्देमुवाच ह ॥ १३ ॥ एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत्स्वयम् || योगक्षेमवहे "चेमे पादुके हेमभूषिते ॥ १४ ॥ भरतः शिरसा कृत्वा संन्यासं पादुके ततः ॥ अब्रवीदुःखसंतप्तः सर्व प्रकृतिमण्डलम् ॥ १५ ॥ छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ ॥ आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम ॥१६॥ अथभरतस्यनन्दिग्रामेस्थित्वाराज्यपरिपालनंपञ्च- | ङ्गिक्षिप्तद्रव्यमिव । अनेनान्यूनतयाप्रत्यर्पणीयत्वंध्व- दशोत्तरशततमे ॥ १ ॥ राघवंविनादुःखं राघवंवि- न्यते । निक्षेपवद्दत्तस्यराज्यस्यरक्षणादिस्वातत्र्यमपि नाप्राप्तंदुःखम् ॥ २–४ ॥ सुभृशंलाघनीयंचेति स्वस्यनास्तीतिदर्शयति योगक्षेमवहेचेति ॥ १४ ॥ पाठः । सदृशमितिपाठे कुलस्यसदृशमित्यर्थः ॥ ५ ॥ संन्यासं पादुके स्वप्रतिनिधित्वेनन्यस्तेपादुके ॥ १५ ॥ नानुमन्येत वचन मितिशेषः || ६-१३ ॥ मातृवर- छत्रमित्येतच्चामरादीनामुपलक्षणं । अतएवधारयतेति- व्याजेनपित्रादत्तंराज्यंभरतःकरोतीतिजनवादोमाभू- बहुवचनं । आर्यपादाभेदभावनया पादुकयोरिमावि- दितिधियावदति एतदित्यादिना । संन्यासवत् सम्य- | तिपुंल्लिङ्गनिर्देश: | पादुकाभ्यामितिहेतौतृतीया ॥१६॥ ति०नन्दिप्रामो यतोभवेत् येनमार्गेणसप्राप्तोभवेत् तेनययुः ॥ १० ॥ ति० पादुकेसंन्यासं पादुकात्मकंसद्वस्तुन्यासं | वेदाःप्र- माणमितिवत्साधु । स० संन्यासं ममागमनपर्येतत्वयितिष्ठत्विति संन्यस्यतइतिसंन्यासं । कर्मणिधजन्तः " घनबन्ताः पुंस्येव इतिनियमोनास्तीतिसंबन्धमनुवर्तिष्यतइतिभाष्यादौस्पष्टमुक्तेर्युक्तः पादुकेइत्यनेनान्वयः ॥ १५ ॥ शि० स्थितः स्थापितः । अन्त- [ पा० ] १ ङ. छ. झ. ट. मातृस्ता: २ क. ग. च. ज. ह्ययोध्यायां. ३ झ. ज. ट. नामन्त्रयेत्र. ४ ङ. छ. झ. ट. गतश्चाहो. ५ क. ख. ग. ङ. ड. वनस्थस्स. ६ ख. ग. ङ. ट. मार्गमार्य. ७ घ. प्रहृष्टमनसः ८ ङ. छ. झ. ट. समभिभाष्यच, च. ञ. समभिवाद्यच. ९ ख. घ. च. ज. अ. शीघ्रंशत्रुघ्नेन. १० क. ख. ग. ङ क्षिप्रं. क. दीप्तं. १२ ग. ङ. छ. झ ञ ट . गुरवस्सर्वे. ख. घ. च. गुरवस्तस्य. १३ ग. ग्रामंसमन्ततः ङ. छ. झ. न. ट. ग्रामोयतोभवेत् १४ ग. तद्वलंचयथाभूतं. १५ ख. ग. रथाश्वगजसंकुलं. १६ क. ग. - ट. सतु. १७ ङ. छ. झ ञ ट शिरस्यादाय १८ ङ. झ ट भरतस्तुततः. १९ ख. च. ज. शीघ्रं. २० ङ. छ. झ ट निदमभाषत २१ ङ. छ. झ ड. संन्यासमुत्तमं. २२ ख. च. ञ. तस्य. २३ क ख. राज्यस्थितो. • " छ. झ. आरुह्यतु. ११ ङ. छ. झ. ट. ✔