पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २५१ कश्चिदाग्रवणं छित्वा पलाशांच निषिञ्चति ॥ पुष्पं दृष्ट्वा फले गृभुः स शोचति फलागमे ॥ ८ ॥ अविज्ञाय फलं यो हि कर्मत्वेवानुधावति || स शोचेत्फलवेलायां यथा किंशुकसे चकः ॥ ९ ॥ सोहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम् || रामं फलागमे त्यक्त्वा पञ्चाच्छोचामि दुर्मतिः ॥१०॥ लब्धशब्देन कौसल्ये कुमारेण धनुष्मता || कुमारः शब्दवेधीति मया पापमिदं कृतम् ॥ ११ ॥ तदिदं मेऽनुसंप्राप्तं देवि दुःखं स्वयं कृतम् || 'समोहादिह बोलेन यथा स्याद्भक्षितं विषम् ॥ १२ ॥ यथाऽन्यः पुरुषः कश्चित्पलाशैर्मोहितो भवेत् || एवं ममाप्यविज्ञातं शब्दवेध्यमयं फलम् ॥ १३ ॥ देव्या त्वमभवो युवराजो भवाम्यहम् ॥ ततः प्रावृडनुप्राप्ता मँदकामविवर्धनी ॥ १४ ॥ उपास्य हि रसान्भौमांस्तत्वा च जगदंशुभिः ॥ परेता चरितां भीमां रविराविशते दिशम् ॥ १५ ॥ । फलंदोषंवा फलंफलहानिं दानंवक्तुमुपक्रमते- लब्धशब्देनेति । कुमारःशब्द- वा । यद्वा सुखरूपतांदुःखरूपतांवा योनजानाति वेधीतिलब्धशब्देन प्राप्तख्यातिनामया इदं वक्ष्यमाणं सः बालः अज्ञइत्युच्यते । अल्पफलकंबहुकर्म निष्फ- पापं मुनिकुमारवधरूपंकर्मकृतमितिसंबन्धः । यद्वा लंचकर्मारभमाणोबुद्धिहीनः बहुफलकमल्पंकर्मसफलं लब्धशब्देन लब्धगजतुल्यमुनिपुत्रशब्देनमया शब्द- कर्मचारभमाणःसुबुद्धिरित्यर्थः । तथाचात्मविनोदरू- वेधीकुमारइत्यभिमानेन इदं वक्ष्यमाणं | मुनिकुमार- पाल्पफलं पुत्रवियोगरूपमहाफलहानिकरंमृगयाकर्म- वधरूपंपापंकृतं ॥ ११ ॥ शुभंवाअशुभंवापुरुषकृतं कुर्वन्नहमज्ञ एवास्मीतिभावः ॥ ७ ॥ फलतारतम्यवि- कर्मलोकान्तरेजन्मान्तरेवाफलायभवेत् मत्कृतकर्मण- चारमन्तरेणकर्मणिप्रवृत्तस्योक्तंबालिशत्वंदृष्टान्तमुखे- स्त्वत्युत्कटत्वादिहैवतत्फलंप्राप्तमित्याह – तदिदमिति । नविवृणोति—कञ्चिदिति । लोकेकश्चित्पुरुषः पुष्पं- इह लोके । बालेनसंमोहाद्भक्षितंविषं यथादुःखरूपं दृष्ट्वाफलेगृध्नुः सामिलाषःसन् अधिकवर्णमहापुष्पव- स्यात्तथैवस्वयंकृतं तदिदंदुष्कृतं मेदुःखरूपं अनुसंप्राप्तं त्त्वात्तदनुगुणमहा फलंभविष्यतीतिसाभिलाषइत्यर्थः । जातमित्यर्थः || १२ || उक्तमर्थसंग्रहेण दर्शयन्नुपसंह- आम्रवणं चूतवनं अल्पनिर्वर्णपुष्पकं । छित्वा पला- रति — यथान्यइत्यादिना । अन्यः प्राकृतःकश्चित् । शोपरोधपरिहारार्थैछित्वा । पलाशांश्च किंशुकानेव | पलाशै: पलाशपुष्पै: “फलेलुक् ” यथामोहितोभवे- निषिञ्चति जलसेचनादिनापोषयति । सः फलागमे तू यादृशंपुष्पंतादृशंफलंभविष्यतीतिमोहंप्राप्तोभवेत् । फलप्राप्तिकालेसति । अनुपभोग्यफलदर्शनात् शोच- एवंममापि मयापि । शब्दोवेध्योलक्ष्यंयस्य सशब्दवेभ्यः ति ॥ ८॥ दृष्टान्तोक्तंदान्तिके दर्शयति–अवि- शरः शब्दवेध्यमयं शब्दवेध्यविकारभूतं तद्धेतुकमि : ज्ञायेति । भाविफलमविज्ञाय कर्मलेवानुधावति कर्मै- त्यर्थः । फलमविज्ञातं शब्दवेधित्वख्यातिमात्रमेव जान- वानुसरति तदनुकूलहिंसांतुनपश्यतीत्यर्थः ॥ ९ ॥ तामयाभाव्यनर्थफलंनविज्ञातमित्यर्थः ॥ १३ ॥ एता- एवंसदृष्टान्तमुक्तस्यप्रकृतोपयोगं दर्शयति - सोहमि- दृशशब्दवेधनंकदाप्राप्तमित्याकाङ्क्षायामाह – देवीत्या- ति । आम्रवणच्छेदनपूर्वकपलाशसेचकतुल्योहमित्य- |दिना । अनूढा अकृतविवाहा । युवत्वेसतिराजा र्थः । आम्रवणंछित्त्वेत्यनेन अभिषेकविघातपूर्वकराम- युवराजः भवामि अभवं । प्रावृटू वर्षाकालः ॥१४॥ विवासनंलक्ष्यते । पलाशांश्चन्यषेचयमित्यनेन कैके- उपास्य गृहीत्वा । रसान् जलानि । जगत् भूमिं । परे यीप्रियकरणंलक्ष्यते ॥ १० ॥ एतद्दुःखानुभवस्यनि- | ताचरितां प्रेताचरिताम् । अतएवभीमां दिशं दक्षिणा- इत्येवं जानाति सबालइत्युच्यते नस्तनंधयः । स० गुरु गौरवं । अर्थानांपुरुषार्थसाधकानां कर्मणामारंभे फलंप्रति साधनेषुगौर- वंलाघवंच तथादोषं वाशब्दाद्गुणसंग्रहः । अर्थानांसाधनानामितिवा ॥ ७ ॥ ति० फलागमेरामकृतस्वोत्तरक्रिययालभ्य पारलौ- किकफलप्राप्तिसमयेवा ॥१०॥ ति० कुमारःअजकुमारः । शब्दवेधीतिलब्धःशब्दोयेनतादृशेनमया शब्दवेधीत्येवंलब्धकीर्तिनेति यावत् । कुमारेण जीवपितृकेण ॥ ११ ॥ ति० प्रावृषंवर्णयति- अपास्येति । भौमात्रसान् अपास्य निरस्य शोषयित्वेतिया- [ पा० ] १ घ. सस्नेहादिव. २ ख. ङ. ज. बाल्येन. ३ ख. तद्यथापुरुषः ४ क. घ. ङ. च. झ. ञ. ट. मया. ५ घ. ङ. च. झ. ञ. ट. मिदंंफलं. ६ क. वयोध्यायां. ७ ङ. च. झ. न. ट. ममकामविवर्धिनी ८ ङ. झ. ट. अपास्यहि. ख. उपास्यच ९ घ ङ च झ ञ ट राचरते. A