पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्धते ॥ नदीनामिव वेगेन समुद्रसलिलं महत् ॥ १९ ॥ एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः ॥ मन्दरश्मिरभूत्सूर्यो रजनी चाभ्यवर्तत ॥ २० ॥ तथा प्रसादितो वाक्यैर्देव्या कौसल्यया नृपः ॥ शोकेनच समाक्रान्तो निद्राया वशमेयिवान् ||२१|| इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥ त्रिषष्टितमः सर्गः ॥ ६३ ॥ अर्धरात्रेप्रतिबुद्धेनदशरथेन स्वस्यपुत्रशोकान्मरणप्रयोजकस्वदुष्कृतानुस्मरणेन कौसल्यांप्रतितन्निवेदनोपक्रमः ॥ १ ॥ युवराजत्वावस्थायां मृगयार्थमटवींपर्यटता दशरथेनापररात्रेजलपूरणायकुंभमंभसिनिमज्जयतिकस्मिंश्चिदृषिकुमारे जलपूरणश- ब्दे गजगर्जित भ्रान्त्या स्वस्वशब्द वेधित्वाभिमानेनशरविमोचनम् ॥ २ ॥ बाणाभिघातार्तेनऋषिकुमारेण वृद्धतरस्वमातृपि - त्रनुशोचनेनपरिदेवनम् ॥ ३ ॥ ततस्सविषादमानुषभाषणनिर्विण्णेन राज्ञातत्समीपोपसर्पणम् ॥ ४ ॥ ऋषिकुमारेण दशरथेस्ववृत्तान्तंनिवेद्यपितरौप्रतिस्वावस्था निवेदन चोदनपूर्वकं स्वचोदनयातेनस्वशरीराच्छरोद्धरणेप्राणविमोक्षणम् ॥ ५॥ प्रतिबुद्धो मुहूर्तेन शोकोपहतचेतनः ॥ अथ राजा दशरथः स चिन्तामेभ्यपद्यत ॥ १ ॥ रामलक्ष्मणयोश्चैवं विवासाद्वासवोपमम् || ऑविवेशोपसर्गस्तं तमः सूर्यमिवासुरम् ॥ २ ॥ सभा निर्गते रामे कौसल्यां कोसलेश्वरः ॥ विवक्षुर्रसितापाङ्गां स्मृत्वा दुष्कृतमात्मनः ॥ ३ ॥ स राजा रजनीं षष्ठीं रामे प्रब्राजिते वनम् || अर्धरात्रे दशरथः संस्मरन्दुष्कृतं कृतम् ॥ ४॥ स राजा पुत्रशोकार्तः स्मृत्वा दुष्कृतमात्मनः ॥ कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत् ॥ ५ ॥ • यदाचरति कल्याणि शुभं वा यदि वाऽशुभम् ॥ तदेव लभते भद्रे कर्ता कर्मजमात्मनः ॥ ६ ॥ गुरुलाघवमर्थानामारम्भे कर्मणां फलम् ॥ दोषं वा यो न जानाति स बाल इति होच्यते ॥ ७ ॥ इति । अतोन किंचिदनुपपन्नं ||१८|| नदीवेगेन समुद्र - | तक्रोधत्वमुक्तं ॥ ३ ॥ रजनीमिति सप्तम्यर्थेद्वितीया । वृद्धिरितिलोकवादः ॥ १९ ॥ कथयन्त्याः कथयन्त्या- षष्ठींरजनींप्राप्येतिशेषोवा । संस्मरन् स्थितइतिशेषः मित्यर्थः । शुभंवचः । अतिदुःखितावस्थायामपिपत्यनु- | ॥ ४–५ ॥ स्मृतमात्मदुष्कृतंवक्तुंतदनुकूलांलोकस्थि नयपरत्वाद्वचसः शुभत्वं ॥ २० – २१॥ इति श्रीगोवि- | तिंदर्शयति – यदिति । कल्याणीतिसान्त्वोक्तिः । `न्दराजविरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने लोकेपुरुषःशुभंवाअशुभंवायदाचरति परस्यकर्मजं अयोध्याकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ ६२ ॥ | परशुभाशुभप्रापकपुण्यापुण्यात्मककर्मजं । तदेव शुभं वाअशुभंवाफलं आत्मनोपिलभते । तथाचऋषेः पुत्रवि- रामलक्ष्मणयोर्विवासात् उपसर्गः महोपद्रवः पुत्र- योगकरणेनममापिपुत्रवियोगःप्राप्तइतिभावः ॥ ६॥ शोकरूपः । आसुरं असुरसंबन्धि | तमः राहुः ||२|| अन्यामपिलोक स्थितिमाह - गुरुलाघवमिति | कर्म- विवक्षुः अभूदितिशेषः । असितापाङ्गामित्यनेन निवृ- | णामारम्भे आरम्भसमये । अर्थानां फलानां । गुरु- विरोधाच्च ॥ १८ ॥ ति० नदीनांवेगेनसमुद्रसलिलमिवेत्युत्प्रेक्षामात्रं नतुतस्यतेनवृद्धिरित्याहुः । परेतु महत्समुद्रसलिलं वेगेन चन्द्रोदयवृद्धिवेगेन । नदीनांहृदि तटद्वयान्तरे यथावर्धतइत्यर्थः । समुद्रगामिनदीनांचन्द्रोदय कालिक समुद्रवृद्ध्या वृद्धेः कियद्दूरमद्या- प्युपलंभादित्याहुः । स० समुद्रसलिलं समुद्रद्वारिविद्यमानं । यथोक्तंगीताभाष्ये । “अस्तिचेषत्समुद्रे पिद्वारि” इत्यादि ॥ १९ ॥ इतिद्विषष्टितमस्सर्गः ॥ ६२ ॥ ति० आसुरंतमः असुरस्य राहोस्संबन्धितमःआवरणशक्तिःयथासूर्यमाणोतितद्वत् ॥ २ ॥ ति० तदेवलभतेतल्लभतएवेतिच ॥ ६ ॥ ति० अर्थानांऐहिकानां कर्मणांपारलौकिकानांआरंभे फलंप्रति यो गुरुलाघवगौरवंलाघवंच | दोषंवा दोषंगुणवानजा- "नाति केनचिदल्पेनहत्यादिना महद निष्टंकेन चिन्महतापियागादिनाल्पफलं तथेदं कर्मअल्पदोषंबहुगुणं इदंचबहुदोषमल्पगुणं [पा०] १ घ. तदा. क. ख. ङ. च. झ ञ ट . अथप्रह्लादितो. २ ज. मभ्यवर्तत. ३ ख. श्चैवं. ४ ङ. झ. ट. आपेदेउपसर्गस्तं. ५ क॰ ख॰ च. झ. ञ. सभार्येहिगते. ६ ङ. च. ज -ट रसितापाङ्गीं. ७ ख. ङ. च. झ ञ ट सोस्मरदुष्कृतं. ८ क. सुखं.