पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अयोध्याकाण्डम् २ श्रीमद्वाल्मीकि रामायणम् । ३०० तथा हुताशनं देवा जेषु॒स्तस्य तमृत्विजः ॥ जगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः ॥ १८ ॥ शिबिकाभिश्च यानैश्च यथार्ह तस्य योषितः ॥ नगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा ॥ १९ ॥ प्रसव्यं चापि तं चक्रुऋत्विजोऽग्निचितं नृपम् || स्त्रियश्च शोकसंतप्ता: कौसल्याप्रमुखास्तदा ॥२०॥ क्रौचनामिव नारीणां निनादस्तत्र शुश्रुवे || आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः ॥ २१ ॥ ततो रुदन्त्यो विवशा विलप्य च पुनःपुनः ॥ यानेभ्यः सरयूतीरमवतेस्र्वराङ्गनाः ॥ २२ ॥ कृत्वोदकं ते भरतेन सार्धं नृपाङ्गना मन्त्रिपुरोहिताश्च ॥ पुरं प्रविश्यापरीतनेत्रा भूमौ दशाहं व्यनयन्त दुःखम् ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥ ७६ ॥ सप्तसप्ततितमः सर्गः ॥ ७७ ॥ भरतेनशत्रुघ्नेनसहद्वादशेऽहनिसकल श्राद्धनिर्वर्तने नतदङ्गतयाब्राह्मणेभ्योधनरत्नादिनानावस्तुप्रदानम् ॥ १ ॥ त्रयोदशेऽह न्यस्थिसंचयनार्थंचितामूलंग तेनभरतेनविलापपूर्वकंमोहाद्धरण्यांनिपतनम् ॥ २ ॥ भुविनिपतितेनशत्रुघ्नेनापिबहुधापरिदेव- नम् ॥ ३ ॥ ततोवसिष्ठसुमन्त्राभ्यांसमाश्वासितौ तौ प्रतिअमात्यैरस्थिसंचयना दिक्रियासुसंवरणम् ॥ ४ ॥ ततो दशाहेऽतिगते कृतशौचो नृपात्मजः || द्वादशेऽहनि संग्राप्ते श्राद्धकर्माण्यकारयत् ॥ १ ॥ 66 त्येतिशेषः । संवेशयामासुः शाययामासुः ॥ १७ ॥ | मित्युच्यतइतिचेत् । सत्यं । क्षत्रियस्तुदशाहे - हुताशनंदत्त्वा भरतेनदापयित्वा । जेपुः पैतृमेधिकम- नस्वकर्मनिरतः शुचि: " इत्यादिविशेषशास्त्रानु- त्रविशेषानितिशेषः । तस्य परमगत्यर्थमितिशेषः । सारेणोक्तमितिनदोषः । अत्रस्त्रीणांप्रेतप्रदक्षिणमु तमितिहुताशनविशेषणं । हुतं प्रेताग्निमित्यर्थः । ते दकदानंचसूत्रान्तरोक्तंज्ञेयं । तथाचितास्थस्यप्रदक्षिणं उद्गातृप्रभृतयः ऋत्विजः ।। १८ ।। यानैः अश्वादि- च । अतएवाहबोधायन : “ प्रदक्षिणमपिबान्धवाः भिः । वृद्धैः परिचारकैः ॥ १९ ॥ अग्निचितं अग्नि- कुर्वन्ति एवंमार्गेपिचितामारोप्य चितायामेवेत्येके " चयनंकृतवन्तं । तंनृपं ऋत्विजः स्त्रियश्च प्रसव्यं इति । अत्रप्रेतेनसहाभ्यानयनं चितारोपणं समन्त्रक- सव्यापसव्यंप्रदक्षिणमप्रदक्षिणंच चक्रुः । [ प्रसव्यं मग्निदानं प्रदक्षिणीकरणमुदकदानं दशाहमाशौचेन अप्रदक्षिणं इदंप्रदक्षिणस्याप्युपलक्षणं ] | भरतश्चेत्य- भूमौ शयनमित्येतावन्मात्रं देशकुलसूत्रभेदेन और्ध्वदै- र्थसिद्धं । इदंचाग्निवानात्पूर्वैशिबिकास्थेप्रेते क्रमस्या- | हिकविशेषउक्तइतिवा प्रधानोक्तिःसर्वग्रहणार्थमितिवा विवक्षितत्वादत्रोक्तं । देशविशेषाचारोऽयंवा ॥ २० - ज्ञेयम् ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- ७६.५ २७.२२ ॥ ताश्चतेच ते । “ पुमांस्त्रिया ” इत्येकशेषः । मायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्या- दशाहं । " कालाध्वनोरत्यन्तसंयोगे " इतिद्वितीया । ने षट्सप्ततितमः सर्गः ॥ ७६ ॥ भूमौशयानाइतिशेषः । “ कियल्लब्धाशनाभूमौस्वपे- युस्तेष्टृथक्पृथक्” इत्याशौचिनांपृथक्शयनंहिविहितं । दशाहे अतिगते अतीते । एकादशाहइत्यर्थः । कृत- दुःखमाशौचं व्यनयन्त अगमयन् । ननु षोड- शौच: कृतशौचापादकपुण्याहवाचननवश्राद्धादिकइ- शाहेन [ द्वादशाहेन ] भूपालाइतिक्षत्रियस्य त्यर्थः । द्वादशेहनि श्राद्धकर्माणि षोडशमासिकानिस- [ द्वादशाहा ] षोडशाहाशौच सद्भावात्कथंदशाह- | पिण्डीकरणान्तानीत्यर्थः । अकारयत् अकरोदित्यर्थः । ति० अग्निचितं अश्वमेधान्तयज्ञकर्तारं ॥ २० ॥ शि० विवशाः कान्तिरहिताः ॥ २२ ॥ इतिषसप्ततितम सर्गः ॥ ७६ ॥ ती० द्वादशेऽहनिश्राद्धकर्माण्यकारयत् एकादशेऽहनिकर्तव्यश्राद्धकरणपूर्वकंद्वादशेऽहनिश्राद्धकर्माण्यकरोदित्यर्थः । शि० गते- व्यतीतेसति एकादशेऽहनीत्यर्थः । कृतशौचः कृतंशौचं स्वंशुद्धि हेतु भूतै कादशाह विहितंक र्मयेनसभरतः । स० कृतशौचः एकादशेऽ [ पा० ] १ घट. तदा. २ क. ख. घ - ञ. हुवा. ३ ङ. जेपुस्तेतस्यऋलिजः . झ. ज. ट. जेपुस्तस्यतहत्विजः. ख. ज.- जेपुस्तस्यतदर्लिजः, ४ डट. स्तथा. ५ ङ, छ. झ. ट. नृपाङ्गनाः ६ ख व्यचरन्त.