पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

M सर्गः ७७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३०१ ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् ॥ वासांसि च महार्हाणि रत्नानि विविधानि च ॥ २ ॥ बास्तिकं बहुशुक्लं च गाथापि शतशस्तदा ॥ दासीदासं च यानं च वेश्मानि सुमहान्ति च ॥ ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौदैहिकम् ॥ ३ ॥ ततः प्रभातसमये दिवसेथ त्रयोदशे || विललाप महाबाहुर्भरतः शोकॅमूर्च्छितः ॥ शब्दापिहितकण्ठस्तु शोधनार्थमुपागतः ॥ ४ ॥ चितामूले पितुर्वाक्यमिदमाह सुदुःखितः ॥ ५ ॥ तात यस्मिन्निसृष्टोऽहं त्वया भ्रातरि राघवे ॥ तस्मिन्वनं प्रव्रजिते शून्ये त्यक्तोस्म्यहं त्वया ॥ ६ ॥ यस्या गतिरनाथायाः पुँत्रः प्रत्राजितो वनम् ॥ तामम्बां तात कौसल्यां त्यक्त्वा त्वं क गतो नृप ॥७॥ दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम् || पितुः शैरीरनिर्वाणं निष्टेनन्विषसाद सः ॥ ८ ॥ सं तु दृष्ट्वा रुंदन्दीन: पपात धरणीतले || उत्थाप्यमानः शक्रस्य यन्त्रध्वज ईवे च्युतः ॥ ९ ॥ अभिपेतुस्ततः 'सँर्वे तस्यामात्याः शुचिव्रतम् ॥ अन्तकाले निपतितं ययातिमृषयो यथा ॥ १० ॥ शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम् || ¨विसंज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन् ॥ ११ ॥ 66 स्वार्थेणिच् ॥ १–२ ॥ बस्तानांछागानांसमूहोबा- | अस्मिन्नितिशरीरनिर्वाणं । अधिकरणेल्युट् | “ नि- स्तिकं छान्दसष्ठक् । “ अजाछागीशुभच्छागबस्तच्छा- र्वाणोनिर्वृतेमोक्षेविनाशेगजमज्जने " इतिवैजयन्ती । गलकाअजे " इत्यमरः । बहुशुक्लमितिछागविशेषणं निष्टनन् नितरास्तनन् । “अभिनिसस्तनःशब्दसंज्ञायां" रजतंवा | पितृप्रियत्वात् । “ शुक्लोयोगान्तरेश्वेतेशु - इतिषत्वं । [ भस्मारुणं भस्मनाअरुणं अव्यक्तरागं । क्लेचरजतेतथा ” इतिविश्व: । दासीदासं गवाश्वप्रभृ- दग्धास्थिस्थानमण्डलं दुग्धानामस्थांयानिस्थानानिवि- तित्वादेकवद्भावः । ऊर्ध्वदेहादूर्ध्वदेहः तत्रभवमौर्ध्वदै- न्यासविशेषाः तेषांमण्डलं समूहं दृष्ट्वा । अस्थिमंण्ड- हिकं । “ ऊर्ध्वदेहाच्चेतिवक्तव्यं " इतिठक् ॥ ३ ॥ लंदृष्ट्वेत्यर्थसिद्धं । पितुः शरीरनिर्वाणं शरीरविनाशं शब्दापिहितकण्ठः रोदनध्वनिनाव्याप्तकण्ठः । शोध- प्रति । निष्टनन् नितरांरोदनशब्दकुर्वन् ] विषसाद नार्थ स्थलशोधनार्थ | दहनदेशमुदकुम्भैःस्ववोक्ष- दुःखितोऽभूत् ॥ ८ ॥ उत्थाप्यमानः रज्जुभिरुत्थाप्य- ति ” इतिसूत्रात् अस्थिसंचयनार्थमित्यर्थः । सावशे- मानः । च्युतः स्रस्तः । शक्रस्य॑ यन्त्रबद्धोध्वजोयश्रध्व- स्थिनिचयइति वक्ष्यमाणत्वात् त्रयोदशेप्यस्थिसंचय- ज: रजुयुक्तोध्वजइव पपात । यथा यत्रपतनाज- नंसूत्रान्तरेदृश्यते । यथाहबोधायन: " द्वितीयेह्नि पतनं एवंराजपतनाद्भरतपतनमितिभावः ॥ ९ ॥ युग्मदिवसेष्वर्धमासान्मासानृतून्संवत्सरंवासंचयनंकु- र्यात् ” इति ॥ ४ ॥ चितामूलइत्य ॥ ५ ॥ निसृष्टः अमात्याः ज्ञातयः । शुचित्रतं । अन्तकाले पुण्यक्ष- दत्तः । प्रव्रजिते प्रव्राजिते । छान्दसोह्रस्वः ॥ ६–७॥ |यकाले । निपतितंययाति ऋषय: दौहित्रभूताइव भस्मारुणं भस्मयुक्तमरुणंच | अरुणत्वमतिदग्धत्वा अभिपेतुः ॥ १० ॥ भरतपतनावधिशत्रुघ्नस्य धैर्यस्थितं तू । पितुः शरीरनिर्वाणं शरीरंनिर्वाप्यतेविनाश्यते | तत्पतनानन्तरंतुभूमिपालमनुस्मरन्यपतत् ॥ ११ ॥ हनि कर्तव्य प्रेतत्वमोचकश्राद्धंकृत्वेत्यर्थः ॥ १ ॥ कतक० दशाहाभ्यन्तरेऽस्थिसंचयनं कृत्वासकलश्राद्धानन्तरं त्रयोदशेऽहनिचिताभ- स्मोद्धारपूर्वकंस्थलशुद्धिःकर्तव्येतिक्षत्रिय धर्मइति वाल्मीक्युक्तेर्ज्ञायते ॥ ४ ॥ कतक० शक्रयन्त्रध्वजस्या काशस्थस्यभूमौपातायोगात [ पा० ] १ ङ. च. छ. झ ट . धनंरत्नंददावनं. २ घ. ज. हास्तिकं. ३ ङ. छ. झ. ट. बहुशस्तदा ४ छ. झ. दासी - सांचयानानि ङ. दासीदासांश्चयानानि. ५ क – छ. झ ञ देहिकं ६ ख - ङ. छ. झ. दिवसेच. ७ कं. घ. च. न. कर्शितः ८ क. घ. ङ. च. ज–ट. कण्ठश्च ९ क. मिहागतः १० ग. पुत्रेप्रवाजिते. ११ ख. ग. घ. जं. शरीरं. १२ छं. झ. म. ट. विषसादह. क. निषसादस: 'ङ. च. निषसादह १३ च. सतं. १४ क. रुदन्नार्त: १५ ङ. छ. झ ट इवोच्छ्रितः १६ छ, सद्यः १७ ङ. छ. झ ट निश्चित्तो. +