पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् [ अयोध्याकाण्डम् २ उन्मत्त इव निश्चेता विललाप सुदुःखितः । स्मृत्वा पितुर्गुणाङ्गानि तानितानि तदातदा ॥ १२ ॥ मन्थराप्रभवस्तीत्रः कैकेयीग्राहसङ्कुलः || वरदानमयोऽक्षोभ्यो मज्जयच्छोकसागरः ॥ १३ ॥ सुकुमारं च बालं च सततं लालितं त्वया ॥ व तात भरतं हित्वा विलपन्तं गतो भवान् ॥ १४ ॥ ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च ॥ वारयसि नः सर्वास्तन्नः कोऽन्यः करिष्यति ॥ १५ ॥ अवदारणकॉले तु पृथिवी नावदीर्यते || या विहीना त्वया राज्ञा धर्मज्ञेन महात्मना ॥ १६ ॥ पितरि स्वर्गमापने रामे चारण्यमाश्रिते ॥ किं मे जीवितसामर्थ्य प्रवेक्ष्यामि हुताशनम् ॥ १७ ॥ हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम् ॥ अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् ॥ १८ ॥ तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् ॥ भृशमर्तितरा भूयः सर्व एवानुगामिनः ॥ १९ ॥ ततो विषण्णौ विश्रान्तौ शत्रुघ्नभरतावुभौ ॥ धरण्यां संव्यचेष्टेतां शृङ्गाविवर्षभौ ॥ २० ॥ ततः प्रकृतिमान् वैद्यः पितुरेषां पुरोहितः ॥ वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह ॥ २१ ॥ त्रयोदशोयं दिवसः पितुर्वृत्तस्य ते विभो || सावशेषास्थिनिचये किमिह त्वं विलम्बसे ॥ २२ ॥ त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः ॥ तेषु चापरिहार्येषु नैवं भवितुमर्हसि ॥ २३ ॥ 66 । "" गुणाङ्गानि गुणानङ्गानिचेत्यर्थः । तदातदा तानितानि | स्वभावः । प्रकृतिःपञ्चभूतेषुस्वभावेमूलकारणे " तत्तत्कालोचिताभिमतप्रदानोपलालनकराणिगुणाङ्गा- इतिवैजयन्ती | वैद्यः विद्यां तत्त्वज्ञानहेतुभूतांवेदा- नि ॥ १२ ॥ मन्थरेतिसगरव्यावृत्तिः । तीव्रः अगा- |न्तविद्यांवेदेतिवैद्यः । वेदान्तविद्याधिगत परावरतत्त्व- धइतियावत् । अमज्जयत् अस्मानितिशेषः ॥ १३ – याथात्म्यविज्ञानः सर्वज्ञइतियावत् । “तदधीतेतद्वेद' १४ ॥ प्रवारयसि एंष्वाभरणादिषुकिंतवेष्टंगृहाणेति इत्यण् । " सर्वज्ञभिषजौवैद्यौ " इत्यमरः । एषा- प्रकर्षेणस्वयंप्रायसि तत्प्रवरणं ॥ १५ ॥ यापृथि मितिबहुवचननिर्देशोबुद्धिस्थरामाद्यपेक्षया । पितुः वी धर्मज्ञेनत्वयाविहीना नावदीर्यते नभिद्यते । स्वय- दशरथस्य |॥ २१ ॥ वृत्तस्य संस्कृतस्य । त्रयोदशोयं मितिशेष: । सा अवदारणकालेतु प्रलयकालेपि । दिवस: सावशेषास्थिनिचये अस्थिसंचयनाख्ये कर्मण्य नावदीर्यते नावदीर्येतेत्यर्थः । अवदारणकाले त्वद्विहीन- वशिष्टइत्यर्थः । दशाह मध्येशास्त्रविहितंप्रधानावयवा- तयाअवदारणस्यप्राप्तकाले । अवदारणकालत्वेहेतुः - स्थिसंचयनंकृतं त्रयोदशेदिवसेतद्देशीय शिष्टाचारप्राप्त त्ययाविहीनेति । धर्मज्ञेनमहात्मना त्वयाराज्ञा एता- स्थलशोधनमात्रंकृतमिति नस्मृतिविरोधइत्यप्याहुः । गुणाढ्येनत्वयेत्यर्थः । विहीनाया सापृथ्वी अव- स्मृतिश्चास्माभिर्शितैव ॥ २२ ॥ अशनायापिपासे दारणका लेनावदीर्यतइत्यन्वयः ॥ १६ ॥ जीवितसा- मर्थ्य जीवनशक्तिः ॥ १७-१८ । आर्ततराः शोकमोहौ जरामृत्यू इत्युक्तानित्रीणिद्वन्द्वानि । भूतेषु आसन्नितिशेषः ॥ १९ ॥ विश्रान्तौ विशेषेणश्रान्तौ । जन्तुषु । अविशेषतःप्रवृत्तानि । तेषुचापरिहार्येषुप्रा- व्यचेष्टेतां व्यलुण्ठेतां ॥ २० ॥ प्रकृतिमान् प्रशस्त तेषु त्वमेवंभवितुंनार्हसि अज्ञवन्मोहेनप्रलपितुं नार्हसि गृहायलङ्कारार्थध्वजयन्त्ररूपेणध्वजसदृश रूपेण निर्मितइत्यर्थः । उत्पाततः पतितेनतेनोपमेत्यन्ये ॥ ९ ॥ ति० गुणाङ्गानि उपलाल- नगुणस्याङ्गभूतानि विचित्रवस्त्राभरणा दिदानादिकर्माणि । स० गुणान् प्रज्ञासौजन्यादीन् । अङ्गानि स्खलालनाश्रयाङ्कहस्तमुखादी- नि । तानि तेतानिचतानि ॥ १२ ॥ ति० मरदानमयत्वादक्षोभ्यः ॥ १३ ॥ ति० प्रवारयति एषुकिंतेऽपेक्षितंगृहाणेतिप्रकर्षेणा- मंदिष्टवरणंकारय तिभवान् । तदद्यनःकः करिष्यति त्वयिगतेइतिशेषः ॥ १५ ॥ स० प्रकृतिमान् प्रकृतिजनसहितः ॥ २१ ॥ ती० त्रीणि द्वन्द्वानि जन्ममरणे सुखदुःखे लाभालाभौ । एवंभवितुं शोचितुं । कतक० त्रीणिद्वन्द्वानि अस्तिजायते वर्धतेअ- पक्षीयते विपरिणमतेविनश् पाणि ॥ २३ ॥ इतिसप्तसप्ततितमस्सर्गः ॥ ७७ ॥ - [ पा० ] १ घ. तथातथा २ क. च. हव. ३ झ ट . प्रवारयति ख. प्रचारयति. ४ क–च. झ ञ ट कोद्य. ५ ख. कालेषु. ६ ङ. तुविदीर्यते. ७ ङ. च. झ ञ ट विहीनाया. ८ क. च. ञ. रामेणच. ९ क. च. ज. चवनं. १० ङ. छ. स. टः चाप्यवेक्ष्य. ११ घ. मार्तखरा १२ गढ. श्रान्तौच. क. शोचन्तौ १३ ङ. छ. झ. ट. धरायांस्म. च. ज. धरायां समवेष्टेतां. क. ख. घ. धरायांसंव्यवेष्टेतां.