पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सुमन्त्रथापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च ॥ श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ ॥ २४ उत्तौ च नरव्याघ्र प्रकाशेते यशस्विनौ ॥ वर्षातपपरिक्लिन्नौ पृथगिन्द्रध्वजाविव ॥ २५ ॥ अणि परिमृदन्तौ रक्ताक्षौ दीनभाषिणौ ॥ अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः ||२६|| इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥ ७७ ॥ ३०३ अष्टसप्ततितमः सर्गः ॥ ७८ ॥ शत्रुघ्नरामसमीपयात्रांविचारयन्तंभरतंप्रतिलक्ष्मणेन पितृनिग्रहपूर्वक॑रामप्रवासाप्रतिषेधनस्थानौचित्यकथनम् ॥ १ ॥ तंप्रतिद्वास्स्थैर्यदृच्छयागृहमाग्द्वारमागतायाः कुब्जायाग्रहणेनतस्याएव सर्वानर्थनिदानस्वकथनम् ॥ २ ॥ शत्रुघ्नेनसखीमध्य- गसायाःकुब्जायाःकेशग्रहणेन कैकेयी भर्त्सनपूर्वकंघरण्यांपरिकर्षणे कैकेय्याभरतंप्रतितन्मोचनयाचना ॥ ३ ॥ शत्रुघ्नेनसयुक्ति- कभरतवचनात्कुब्जायामोचनम् ॥ ४ ॥ अथ यात्रां समीहन्तं शत्रुघ्नो लक्ष्मणानुजः || भरतं शोक संतप्तमिदं वचनमब्रवीत् ॥ १ ॥ गतिर्यः सर्वभूतानां दुःखे किं पुनरात्मनः ॥ स रामः सत्त्वसंपन्नः स्त्रिया प्रत्राजितो वनम् ॥ २ ॥ बलवान्वीर्यसंपन्नो लक्ष्मणो नाम योग्यसौ ॥ किं न मोचयते रामं कृत्वा स पितृनिग्रहम् ॥ ३ ॥ पूर्वमेव तु निग्राह्यः समवेक्ष्य नयानयौ ॥ उत्पथं यः समारूढो नार्या राजा वशं गतः ॥ ४ ॥ इति संभाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे || प्राग्द्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता ॥ ५ ॥ लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती || विविधं विविषैस्तैस्तै भूषणैश्च विभूषिता ॥ ६ ॥ ॥ २३ ॥ सर्वभूतभवाभवौ सर्वभूतोत्पत्ति विनाशौ | कुत्सने ” इतिवैजयन्ती । लक्ष्मणोनामयोपीत्यनाद- ॥ २४–२५॥ परिमृद्गन्तौ मार्जयन्तौ । तनयौ राजपु- नौ । अपराःक्रियाः अस्थिसंचयनादिकाः । प्रतीतिशेष: ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा- यणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तसप्ततितमः सर्गः ॥ ७७ ॥ रोक्तिः । असौ पितृनिग्रहंकृत्वापि रामंवनवासात् किंनमोचयतेस्म किंनमोचितवान् । इदमप्यपरमाश्च- र्यमितिभावः ॥ ३ ॥ पितृनिप्रदोष: स्यादित्याशङ्कां परिहरति – पूर्वमित्यादिना | योराजा नार्यावशंगतः उत्पथंसमारूढः अपथंप्राप्तः सः नयानयौ नीत्य- नीती | समवेक्ष्य सम्यग्विचार्य । पूर्वमेव अन्यायप्र- अथ अपरक्रियांनिर्वर्त्यगृहंप्रतिगमनानन्तरं । या- वृत्तिसमापनात्पूर्वमेव । निग्राह्यइतियोजना ॥ ४॥ त्रां रामसमीपगमनं । समीहन्तं समीहमानं यात्रो- कुब्जाप्राग्द्वारेऽभूत् स्वाभिलषितोभरताभिषेकः क- युक्तमित्यर्थः ॥ १ ॥ सर्वभूतानां प्राणिमात्रस्य । दाभविष्यतीतिअवसरंप्रतीक्षमाणा भरतशत्रुघ्नाधिष्ठि- दुःखेसतियोगतिः सआत्मनोदुःखेसतिगतिरिति किं- तराजगृह्स्यप्राग्द्वारेदैवादागताभूत् ॥५॥ चन्दनसारेण पुनः किंवक्तव्यं । एवंदुःखनिस्तारक्षमोरामः सत्वसं - चन्दनपङ्केन । राजवस्त्राणिराजार्हवस्स्राणिकैकेयीदत्ता- पन्नोपि बलसंपन्नोपि । स्त्रिया अत्यन्ताबलया । वनं नि । कचुकान्तरीयोत्तरीयादिभेदाद्वहुवचनं । तैस्तैरिति प्रत्राजितः । इदमत्यन्तचित्रमितिभावः ॥ २ ॥ पितृ- तत्तद्वयवोचितत्वमुच्यते । एकैकाभरणेरत्नखर्चित- परतत्रोरामः किंकरोत्वित्यत्राह – बलवानित्यादिना । त्वादिवैविध्यमाह — विविधैरिति । विविधमितिक्रि- नामेतिकुत्सने । “ नामप्राकाश्यसंभाव्यक्रोधोपगम- याविशेषणं । तेनभूषणसंस्थानविशेषउच्यते ॥ ६ ॥ ति० समीहन्तं समीहमानं विचारयन्तमित्यर्थः ॥ १ ॥ ति० दुःखे दुःखजनक संकटेप्राप्ते । यस्सर्वभूतानांगतिः स्मरणमात्रे- णसर्वदुःखनाशकः आत्मनःस्वस्यावयोश्चगतिरिति किंवक्तव्यं । अनेनातिसंकटेभगवत्स्मरणमेव दुःखनाशेसमर्थनान्यदितिसूचितम् । [ पा० ] १ क. ख. ग. ङ. च. छ. ट. भवाभवं. घ. भवोद्भवं. २ क. ख. ग. ङ. च. छ. झट. तो. ३ क. ङ च छ, झ. ज. ट. म्लानौ, ४ क – ट. कृत्वापि ५ ङ. राजानार्या ६ क. न. इतिस्म. ७ च, ञ चापिभूषिता. ७