पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ रामचिन्तामयः शोको भरतस्य महात्मनः ॥ उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः ॥ १६ ॥ अन्तर्दाहेन दहनः सन्तापयति राघवम् || वनंदाहाभिसन्तप्तं गूढोऽग्निरिव पादपम् ॥ १७ ॥ सृतः सर्वगात्रेभ्यः स्वेदं शोकाग्निसंभवम् || यथा सूर्य शुसंतप्तो हिमवान्प्रसृतो हिमम् ॥ १८ ॥ ध्याननिर्दरशैलेन विनिश्वसितघातुना ॥ दैन्यपादपसङ्गेन शोकायासाधिशृङ्गणा ॥ १९ ॥ प्रमोहानन्तसत्त्वेन संतापौषधिवेणुना || आक्रान्तो दुःखशैलेन महता कैकयीसुतः ॥ २० ॥ विनिःश्वसन्वै भृशदुर्मनास्ततः प्रमूढसंज्ञः परमापदं गतः ॥ शमं न लेभे हृदयज्वरादितो नरर्षभोऽयूथगतो यथर्षभः ॥ २१ ॥ गुहेन सार्धं भरतः समागतो महानुभावः सजनः समाहितः ॥ सुदुर्मनास्तं भरतं तदा पुनर्गुहः समाश्वासयदग्रजं प्रति ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥ ८५ ॥ 'समुपागमदितिवापाठः । पुनः परितोषितइतिवासंबन्धः यासाधिभिः शृङ्गिणा शृङ्गवता | दृढत्वसाम्यात् । वाक्यालंकारोवा ॥ १५ ॥ अनर्हस्य गर्मैश्वर्येणशो- प्रमोहानन्तसत्वेन प्रमोहाएव अनन्तानिसत्वानिजन्त- कानर्हस्य | महात्मन महाधीरस्यापि । धर्मप्रेक्षस्य शो- वोयस्मिन् तेन । “द्रव्यासुव्यवसायेषुसत्व/मस्त्रीतुज कमूलपापशून्यस्य । तादृशः अवाङ्मनसगोचरः । न्तपु" इत्यमरः । प्राणभयशङ्काकरत्वात् । संतापौष- भ्रातृभक्तस्येतिभरतविशेषणंवा ॥ १६ ॥ दहनः शोका- घिवेणुना संतापाएवओषधयोवेणवश्वयस्मिन् तेन । ग्निः । अन्तर्दाहेन चिन्ताभिना । तप्तंराघवं भरतं । ओषधिवेणुसाम्यंदुष्प्रवेशत्वात् । आक्रान्तः अभूदिति संतापयति सम्यक्रुलपयतिस्म । वनदाहाभिसंतप्तं वन- शेष: । महता अतिगुरुणा । मज्जते उ मज्जता दाहेनपर्यन्तवनाग्नेरूष्मणासंतप्तंशुष्कं । पादपं गूढोभि- अवयवेषुप्रविशता ॥ १९ – २० ॥ निःश्वसन् रिव कोटराग्निरिव । अन्तरारभ्यबहिरदहत् । अन्तस्थो- चिन्तातिरेकेणश्वासंकुर्वन् । भृशदुर्मनात्यन्तकलु- प्यात्मादह्यते अदाह्यत्वंकेवलाग्नेर्हि ॥ १७ ॥ शोकाग्निसं- षहृदयः । प्रमूढानष्टासंज्ञायस्यसः प्रमूढ लः । अत- भवंस्वेदंप्रसृतः भरतइतिशेषः । स्वेदः शोकाग्निसंभवइ- एव परमापदं मरणायार्थसंपत्तिरूपांमूळ गतः । शमं तिपाठस्तु नदृष्टान्तानुरूपः । स्वेदंप्रसृतः हिमंत्रसृत ज्वरशान्ति । अयूथगंतः यूथाष्टइत्यर्थः । यूथहतइ- इत्यत्रगत्यर्थत्वात् कर्तरिक्तः ॥ १८ ॥ भरतस्यदुःखं तिपाठे हतयूथइत्यर्थः ॥ २१ ॥ अथगुहःसमागतइ- शैलत्वेनरूपयति — ध्यानेत्यादिना | ध्यान निर्दरशैलेन त्याह - गुहेनेति । सजन: सपरिवार : । समाहितः दरोगर्तः तस्मान्निर्गतंनिर्दरं शिलानांसमूहः शैलं राम- | एकाग्रचित्तः । भरतः गुहेनसा सह समागतः संगतः । विषयध्यानमेवनिर्दरशैलंयस्मिन् तेन । ध्यानस्यनिर- अथगुहः सुदुर्मना: भरतक्लेशदर्शनेनभरतादपिभृशंदु- न्तरत्वेनदरीविदीर्णशिलापङ्किसाम्यं । विविधंनिश्वसि- र्मनाःसन् । भरतं अग्रजंप्रति अग्रजंलक्षीकृत्य । तंविनिश्वसितं तदेवधातुर्यस्मिन् । विविधत्वसाम्यात् । समाश्वासयत् ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते दैन्यं करणानांस्वस्वविषयप्रवृत्तिवैमुख्यं तस्यपादपसा- श्रीमद्रामायणभूषणे पीताम्बराख्याने अयोध्याकाण्ड- म्यमबोधरूपतया । शोकायासाधिशृङ्गिणा शोकादय व्याख्याने पञ्चाशीतितमः सर्गः ॥ ८५ ॥ एव शृङ्गिणः कृष्णसारादयोयस्मिन् तेन । यद्वा शोका- शि० वनदाहाग्निनावनदाहकवह्निनासंतप्तंपादपं गूढः कोटरादौकेनचित्प्रक्षिप्तः । अत्रवनदाहकाग्निस्थानापन्नोदशरथशोको- बोध्यः ॥ १७ ॥ ति० रामविषयकध्यानान्येव निर्दरशैलाः विदारणरहितशिलासमूहायस्मिन् । निश्शेषतोदीर्णशिलासमूहाय- स्मिन्नितिवा । विनिश्वसितमेवगैरिका दिधातुर्यस्मिन् । श्वाससंपर्कणभूषणानामन्यवर्णजननात् ॥ १९ ॥ ति० मज्जता मकुर्वता सकरणग्राममात्मानमधोनयता ॥ २० ॥ इतिपञ्चाशीतितमस्सर्गः ॥ ८५ ॥ [ पा० ] १ क. ङ. च. छ. झ. ञ. ट. दाहाग्नि. घ. दाहादि. २ घ. ज. गुहाभिरिव ३ छ. ट. प्रसृतः. ग. घ. प्रसूतः. ४ क. ङ. ज. स्वेदःशोकाग्निसंभव: ५ ङ. च. छ. झ ञ ट सूर्याग्नि ६ च. छ. ज. ट. प्रस्तुतो. ७ क. ख. च – ज. मज्जता. ८ ग. दुःखितस्ततः. ९ ख ग – छ. ञ. ट. नरर्षभोयूथहतो. १० छ. झ ट पुनश्शनैः, ७