पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । षडशीतितमः सर्गः ॥ ८६ ॥ गुहेन भरतंप्रतिनिशिराम निवासमये जागरितेन सौमित्रिणासहस्वस्यपूर्वप्रवृत्तस्य संवादस्यानुवादः ॥ १ ॥ तथातंप्रतिराम- लक्ष्मणयोःप्रभाजटाधारणपूर्वकंगङ्गातरणेनभरद्वाजाश्रमगमनस्यनिवेदनम् ॥ २ ॥ 83 ३२१ 'आचचक्षेऽथ सद्भाव लक्ष्मणस्य महात्मनः ॥ भरतायाप्रमेयाय गुहो गहनगोचरः ॥ १ ॥ तं जाग्रतं गुणैर्युक्तं शरचापासिधारिणम् || भ्रातृगुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रवम् ॥ २ ॥ इयं तात सुखा शय्या त्वदर्थमुपकल्पिता || प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन ॥ ३ ॥ उचितोऽयं जनः सर्वो दुःखानां त्वं सुखोचितः ॥ धर्मात्मंस्तस्य गुप्त्यर्थे जागरिष्यामहे वयम् ॥४॥ न हि रामात्मियतरो ममास्ति भुवि कञ्चन ॥ मोसुको भूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः ॥ ५ ॥ अस्य प्रसादादाशंसे लोकेऽस्मिन्सुमहद्यशः ॥ धर्मावाप्तिं च विपुलामथवाप्तिं च केवलाम् ॥ ६ ॥ सोहं प्रियसखं रामं शयानं सह सीतया || रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर्ज्ञातिभिः सह ॥ ७ ॥ ने हि मेsविदितं किंचिद्वनेऽस्मिंश्चरतः सदा ॥ चतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि ॥ ८ ॥ एवमसांभिरुक्तेन लक्ष्मणेन महात्मना | अनुनीता वयं सर्वे धर्ममेवानुपश्यता ॥ ९ ॥ कथं दाशरथौ भूमौ शयाने सह सीतया || शक्या निद्रा मया लब्धं 'जीवितं वा मुखानि वा ॥१०॥ यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि ॥ तं पश्य गुह संविष्टं तृणेषु सह सीतया ॥ ११ ॥ महता तपसा लब्धो विविधैश्च परिश्रमैः ॥ एको दशरथस्यैष पुत्रः सदृशलक्षणः ॥ १२ ॥ “अथ आश्वासनानन्तरं । सद्भावं ज्येष्ठानुवर्तनरू- वृत्तान्तमाह - तंजाग्रतमित्यादिना । भ्रातृगुप्त्यर्थं पंसमीचीनस्वभावं । आचचक्षइत्यादि भगवद्विषयोप- अत्यन्तंजाप्रतं शरचापासिधारिणं एकहस्तेशरयुक्तचापं देशेनूतनपुरातनविभागोनास्ति देशिकावक्तारःसादराः अपरहस्तेअसिंचधानभित्यर्थः । गुणैः भ्रातृभक्त्या- `श्रोतारइत्याह । आङीषदर्थे । स्ववागिन्द्रियविषयमे - दिगुणैः युक्तं ॥ २-३ ॥ तस्य रामस्य ॥ ४ ॥ मो- वावदत् नतुकात्र्येन । अथ भरतस्वभावज्ञानानन्तरं । त्सुकोभूः अस्यांरात्रौरामरक्षणौत्सुक्यंमाकृथाइत्यर्थः । सद्भावं बाल्यात्प्रभृतिसुस्निग्धइतिसत्ताव्याप्तंस्वभावं । एतद्रक्षणप्रति तवाग्रतः असत्यंब्रवीम्यपि ब्रवीमिकिं . लक्ष्मणस्यमहात्मनः । पयोधिंपाणिनापरिच्छेत्तुमुद्युक्तः नब्रवीम्येवेत्यर्थः ॥ ५ ॥ स्वस्यैहिकमा मुष्मिकंचफलंरा- 'भरतायाप्रमेयाय एतादृशस्योपदेष्टेतिनास्ति । गुहोगह- मायत्तमित्याह – अस्येत्यादिना | धर्मावाप्तिं आमुष्मि- ‘नगोचरः वन्यवृक्षादितारतम्यमात्रज्ञः । एतादृशस्वभा- कफलसाधनसिद्धिं । केवलां न्यायप्राप्तामितियावत् वमविज्ञातवान् । यद्वा रामविरहेणकुत्रचित्कुञ्जेस्थितः ॥ ६–७ ॥ मेविदितमित्यत्र अविदितमितिपदच्छेदः तद्देशीयागमनेसमुत्थायनिर्गतः ॥ १ ॥ भरतस्यराम ॥ ८–११ ॥ तपसा अनशनेन । परिश्रमैः यज्ञादि- विषयस्नेह मभिवर्धयितुंलक्ष्मणस्यज्येष्ठानुवर्तनरूपंपूर्व- भिरित्यर्थः । एक: मुख्य: । “एकेमुख्यान्यकेवला:" शि० गुणैः सेवानुकूलधर्मैः ॥ २ ॥ शि० इयमित्यारभ्य परिदेवयमानस्येत्येतत्पर्यन्तंश्लोकानव्याख्यायन्ते । एकपश्चाशत्तमेस- गुहलक्ष्मणसवादेप्राय एतदानुपूर्वी कत्वेनैव पठितत्वादितित व्याख्याने नैवैषांव्याख्यानंबोध्यं ॥ ३ ॥ तनि० केवलां प्रतिबन्धरहितां । धर्मावाप्ति फलाभिसन्धिरहितांमोक्षपर्यन्तां । अर्थावाप्तिं स्वर्गादिपुरुषार्थप्राप्तिं । अस्मिँल्लोकेसुमहद्यशः ऐहिक पुरुषार्थं महाभागव- तत्वप्रयुक्त प्रसिद्धिंवा । अस्य रामस्यप्रसादात् । आशंसे प्रार्थये ॥ ६ ॥ स० अनुनीताः सदुक्तिभिर्निरुत्तरतयाकृताः ॥ ९ ॥ स० सदृशलक्षणः दशरथेविद्यमानास्सर्वैगुणाःरा मेवर्तन्तइत्येतावतासादृश्यं । पितृगौरवादेवमुक्तिः । एतादृशएक एवलब्धः ॥ १२ ॥ [ पा० ] १ ङ–झ. ट. वरचापेषु. २ ख. ग. शुभा ३ ख. धर्मात्मंस्तव. घ. ज. धर्मार्थतव ४ क. ब्रवीम्येतदहंसत्यं सत्येनैवचतेशपे. ५ ज. ट. दद्यसत्यं. ६ ज. तस्य. ७ क, ख, ङ. च. छ. झ ञ ट मर्थकामौचकेवलं. ८ ग. पुष्कलां. ९ ङ. स्वभावविहितं. १२ छ. झ. न. ट. जीवितानि वा ङ. जीवनानि १३ ख च सुखानिच, १४ क. ञ, दशरथस्येष्ट:. वा. रा. ७३.