पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" ३२२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ अस्मिन्प्रव्राजिते राजा न चिरं वर्तयिष्यति ॥ विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ १३ ॥ विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः ॥ निर्घोषोपरतं नूनमद्य राजनिवेशनम् ॥ १४ ॥ कौसल्या चैव राजा च तथैव जननी मम || नाशंसे यदि जीवेयुः सर्वे ते शेर्वरीमिमाम् ॥ १५ ॥ जीवेदपि च मे माता शत्रुघ्नस्यान्ववेक्षया || दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति ॥ १६ ॥ अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् ॥ राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ १७ ॥ सिद्धार्थाः पितरं वृत्तं तस्मिन्काले ह्युपस्थिते || प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ।। १८ ।। रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् || हर्म्यप्रासादसंपन्नां सर्वरत्नविभूषिताम् ॥ १९ ॥ गजाश्वरथसंबाधां तूर्यनादविनादिताम् || सर्वकल्याण संपूर्णी हृष्टपुष्टजनाकुलाम् ॥ २० ॥ आरामोद्यान संपूर्ण समाजोत्सवशालिनीम् || सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ २१ ॥ अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् || निवृत्ते समये हाँसिन्सुखिताः प्रविशेमहि ॥ २२ ॥ परिदेवयमानस्य तस्यैवं सुमहात्मनः ॥ तिष्ठतो राजपुत्रस्य शर्वरी साऽत्यवर्तत ॥ २३ ॥ प्रभाते विमले सूर्ये कारयित्वा जटा उभौ ॥ अस्मिन्भागीरथीतीरे सुखं संतारितौ मया ॥ २४ ॥ जटाधरौ तौ द्रुमचीरवाससौ महावलौ कुञ्जरयूथपोपमौ ।। 'वरेषुचापासिधरौ परंतपो व्यवेक्षमाणौ सह सीतया गतौ ॥ २५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षडशीतितमः सर्गः ॥ ८६ ॥ । • इत्यमरः ॥ १२ ॥ प्रव्राजनकालिकदशरथदशांस्मर- | तूर्यस्यनृत्यगीतादिकस्यनादेनविनादितां हर्म्यादिषुकृत- न्नाह—अस्मिन्निति । वर्तयिष्यति जीविष्यति ॥१३॥ प्रतिध्वनिमित्यर्थः । सर्वकल्याणैः सर्वमङ्गलैः संपूर्णा सुमहानादंविनद्य कृत्वेत्यर्थः । अद्य स्त्रियः उपरताइति सर्वोत्सवैःसंपूर्णीवा । आरामोद्यानसंपूर्णी आरामाः मन्येइत्युपस्कार्यं । निवेशनं निवेशनंच ||१४|| सर्वेते उपवनानि उद्यानानिराज्ञामसाधारणवनानि तैः समृ- जीवेयुरितिनाशंसे यदिजीवेयुरिमांशर्वरीमेवेतिसंबन्धः द्धां । समाजोत्सवशालिनीं उत्सवसमूहशालिनीं ॥ १५ ॥ शत्रुघ्नस्यान्ववेक्षया शत्रुघ्नसंबन्ध्यवेक्षणेच्छ- ॥ १९–२१ ॥ सत्यप्रतिज्ञेन तीर्णवनवासप्रति- या | वीरसूः कौसल्या दुःखितेतियत् अतोविनशि- ज्ञेनरामेण । प्रविशेमहि पुरीमितिशेषः ॥ २२ ॥ ष्यति । दुःखितायात्वितिपाठ : समीचीन: । तत्पक्षे तिष्ठतोराजपुत्रस्य राजपुत्रसंबन्धिनी शर्वरीअत्यवर्त- यादुःखितावीरसूःकौसल्या सातु विनशिष्यत्येवेत्यर्थः त निरन्तरपरिदेवनेनरात्रिंयापितवानित्यर्थः ॥२३ – ॥ १६ ॥ अतिक्रान्तमतिक्रान्तं सर्वप्रयोजनमतीत्येत्य- २४ ॥ व्यवेक्षमाणौ सर्वतोदत्तावधानौ ॥ २५ ॥ र्थः ॥ १७ ॥ वृत्तं अतीतं मृतमितियावत् ॥ १८ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे हर्म्यप्रासादसंपन्नां हर्म्याणिधनिनांगृहाणि प्रासादाः पीतांबराख्याने अयोध्याकाण्डव्याख्याने षडशीति- देवानांराज्ञांचगृहाणि तैः संपन्नां समृद्धां । सर्वरत्नवि- तमः सर्गः ॥ ८६ ॥ भूषितां सर्वैः श्रेष्ठवस्तुभिरलंकृतां । तूर्यनादविनादितां स० तस्मिन्स्वर्ग ते इतिद्वितीयार्धेपूरणीयं ॥ १३ ॥ स० समाजोनामसवणिजांमेलनं तद्रूपोयोऽयमुत्सवस्तेनशालतइतितथा । तां ॥ २१ ॥ स० व्यपेक्षमाणौ वन्यंविनाकस्मिन्नपिवस्तुनिअपेक्षारहितौ ॥ २५ ॥ इतिषडशीतितमस्सर्गः ॥ ८६ ॥ [ पा० ] १ ख. ग. छ. ज. प्रव्रजिते. २ ख. ङ. छ. झ. ट. निर्घोषोविरतोनूनमद्यराजनिवेशने. घ. निर्घोषोपरतंतात • मन्येरामनिवेशनं. ३ क. ख. ङ. च. छ. झ. ज. ट. तेसर्वेजीवेयुः ४ ग. घ. ज. रजनीं. ५ क. दपिहि. ६ क. ग. ङ. च. ज्ञ.. संपन्नां. ७.ग. तस्मिन्. ८ छ. झ. ट. तस्यैवंहि. ग. ज. तस्यैवहि. ९ ग. तस्मिन् १० ग. महारथौ. ११ ङ. च. छ. झ. ज. वरेषुधीचापधरौ १२ गट, व्यपेक्षमाणौ.