पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २६१ दुर्वृत्तमपि कः पुत्रं त्यजेद्भुवि विचक्षणः ॥ कश्च प्रव्राज्यमानो वा नासूयेत्पितरं सुतः || ६५ ॥ यदि मां संस्पृशेद्रामः सकृदय लभेत वा ॥ [धनं वा यौवराज्यं वा जीवेयमिति मे मतिः ] ॥ यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥ ६६ ॥ चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते || दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् ॥ ६७ ॥ अंतस्तु किं दुःखतरं यदहं जीवितक्षये ॥ न हि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम् ॥ ६८ ॥ तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः ॥ उच्छोषयति मे प्राणान्वारि स्तोकमिवातपः ॥ ६९ ॥ न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम् || मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः ॥ ७० ॥ पद्मपत्रेक्षणं सुदंष्ट्रं चारुनासिकम् ॥ धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम् ॥ ७१ ॥ सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च ॥ सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् ॥७२॥ निवृत्तवनवासं तमयोध्यां पुनरागतम् || द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा ॥ ७३ ॥ कौसल्ये चित्तमोहेन हृदयं सीदतीव मे ॥ वेदये न च संयुक्ताशब्दस्पर्शरसानहम् ॥ ७४ ॥ चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे || क्षीणस्नेहस्य दीपस्य संसक्ता रश्मयो यथा ॥ ७५ ॥ अयमात्मभवः शोको मामनाथ मैचेतनम् || संसादयति वेगेन यथा कूलं नदीरयः ॥ ७६ ॥ हा राघव महाबाहो हा ममायासनाशन || हा पितृप्रिय मे नाथ हाँऽद्य कासि गतः सुत ॥७७|| स्यैवयदनेनकृतंमयि " इतिक्रमः ॥ ६४ ॥ एतदर्थ- | नपिदर्शनेनभवामिदृष्ट्वाचपुनर्युवेव " इति हिपूर्वमु द्वयंक्रमेणोपपादयति–दुर्वृत्तमित्यर्धद्वयेन ॥ ६५ ॥ क्तवान् | चारुशुभकुण्डलं तन्मुखसंयोगात्कुण्डलम रामः सकृदप्यद्यमांसंस्पृशेत् लभेतवा चक्षुर्विषय- तीवशोभांप्राप्तमित्युच्यते ॥ ७० – ७२ ॥ मार्गगतं तांप्राप्नुयाद्वा । तदा जीवेयमितिगम्यमानत्वात्तदनु- शुक्रंयथा मौढ्यंविहायस्वस्थानगतंशुक्रमिव ॥ ७३ ॥ क्तिः । किमर्थमेवमर्थनंकरोषीत्यत्राह – यमेति । चित्तमोहेन चित्तस्यमोहोदुःखातिशय प्राप्तामूर्छा तये- यमक्षयं यमगृहमनुप्राप्ताः मानवाः बान्धवान्नद्रक्ष्य- त्यर्थः । “ मूर्छातुकश्मलंमोह: " इत्यमरः । हृदयं न्तिहीत्यर्थः । तस्माज्जीवनकालएवदर्शनमपेक्ष्यत मनसोधिष्ठानं । सीदतीव विशीर्यतीव । संयुक्तान इतिभावः ॥ ६६—६८ ॥ अप्रतिकर्मणः प्रति- इन्द्रियसंयुक्तान् । नवेदये नजाने ॥ ७४ ॥ हृदय- क्रियारहितस्य । स्तोकं अल्पं । स्तोकाल्पक्षु- विशरणेनशब्दाद्यज्ञानेहेतुमाह - चित्तनाशाविति । ल्लका: इत्यमरः ॥ ६९ ॥ मनुष्याः जरायुक्तान संसक्ताः दीपाविनाभूताः । यथास्नेहनाशकृतदीपना- भवन्ति किंतु देवाः नित्ययौवना: । " अहंपुनर्देव- शाद्रश्मिनाशः एवंशरीरशैथिल्यकृत चित्तनाशादिन्द्र कुमाररूपमलंकृतंतंसुतमात्रजन्तम् । नन्दामिपश्य- यनाशइतिसूचितं ।। ७५-७६ | आयासनाशन त्यक्त्वामद्वचः परिपालनरूपं तत्तस्यैवसदृशं | अनन्वयोत्रालङ्कारः । मत्सदृशोऽन्यायकृत् रामसदृशउचितकर्ताचकोपिनास्तीत्यर्थ. ॥ ६४ ॥ शि० ननुकुतोनमांपश्यसीत्यतआह-यमक्षयमिति | यमस्यकालगतेः क्षयः विध्वंसोयस्मिंस्तं कालागम्यसाकेतलोक मित्यर्थः । ति० अन्वारभेत किश्चिद्धारावास्पृशेत् । यदिवाधनंकोशंयौवराज्यंवालभेततदाजीवेयं ॥ ६६ ॥ शि० चक्षुषेति मयिविद्यमानास्मृतिःराम भिन्न विषयक स्मरणं विलुप्यते स्मृत्यन्तराभावेहेतुमाह - दूताइति । स्वतस्य स्वःस्वकीय श्वासौसः रामः तस्य । किंच सु शोभनःअतःगुणद्वारा सर्वत्रव्याप्तिर्यस्यतस्परामस्य एते प्रसिद्धा गुणाः दूताव दूताइव | त्वरयन्ति रामसंनिधिंद्रुतं प्राप्तुमुत्साहयन्तीत्यर्थः । वैनिश्चितमेतत् ॥ ६७ ॥ कतक० शुकंमार्गगतंयथेतिपाठः । हस्तात्पराद्वाऽन्यदेशगतं । पुनश्च मार्ग यथास्थानं गतं प्राप्तं शुकं क्रीडाझुकमिवेत्यर्थः । स० शुकमितिपाठे शुकं पञ्जरादुत्पत्यपुनरागतं । अवधूतत्वेनाशक्यदर्शनंकदा- चिहृष्टृपुण्य विशेषेणमार्गगतंव्यासपुत्रमितिवार्थः ॥ ७३ | ति० संरक्ताः भस्मतांप्राप्ताः । यथादीपस्यरश्मयो विपद्यन्तेतथेन्द्रिया- 66 " [ पा० ] १ क. ख. ग. ङ. च. झ. ज. ट. सकृदन्वारभेत. घ. सकृदप्यालभेत. २ ग. घ. ज. प्रेक्षन्ते. ३ घ. च. ञ. ततस्तु. ४ ङ. च. झ. न. ट. वैप्राणान्. ५ रु. च. छ. झ ञ ट ताराधिपसमं. ६ ङ. छ. झ. न. ट. रामस्य ७ङ. झ. ट. येमुखं. ८ ख. ज. शुकं. ९ ङ. च. झ. न. ट. वेन्द्रियाणिहि. १० ङ. च० ज-ट. संरताः ११ क ख मचेतसं. १२ घ. तीरं. १३ क. ग. च. ज. - द. हाममासि. ख. हाहाक्कासि, V