पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ अज्ञानात्तु हतो यस्मात्क्षत्रियेण त्वया मुनिः | तस्मात्त्वां नाविशत्याशु ब्रह्महत्या नराधिप ॥५७ ॥ त्वामध्येतादृशो भावः क्षिप्रमेव गमिष्यति ॥ जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥ ५८ ॥ एवं शार्प मयि न्यस्य विलप्य करुणं बहु || चितामारोप्य देहं तन्मिथुनं स्वर्गमभ्ययात् ॥ ५९ ॥ तदेतच्चिन्तयानेन स्मृतं पापं मया स्वयम् || तदा बाल्यात्कृतं देवि शब्दवेध्यनुकर्षण ।। ६० ।। तस्यायं कर्मणो देवि विपाकः समुपस्थितः ॥ अपथ्यैः सह संयुक्तो व्याधिमन्नरसो यथा ॥ ६१ ॥ तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः ॥ यदहं पुत्रशोकेन संत्यक्ष्याम्यद्य जीवितम् ॥ ६२ ॥ चक्षुर्भ्यां त्वां न पश्यामि कौसल्ये साधु मा स्पृश || इत्युक्त्वा स रुदंस्खस्तो भार्यामह च भूमिपः ॥६३॥ ऐतन्मे सदृशं देवि यन्मया राघवे कृतम् || सदृशं तत्तु तस्यैव यदनेन कृतं मयि ॥ ६४ ॥ वैजयन्ती ॥ ५६ ॥ ब्रह्महत्या बहुपातकमि | सायीपुत्रशोकःप्राप्तःअस्यकिंनिदानमितिचिन्तयानेन । त्यर्थः । अन्यथा वैश्याच्छूद्रायांजातस्य करणाख्यसं- एतत्पापंस्मृतं मुनिकुमारवधरूपंपापंस्मृतिविषयमभू- करजातित्वेन ब्रह्महत्याप्रसत्यभावात् ॥ ५७ ॥ ए- दित्यर्थः ॥ ६० ॥ अपथ्यै: व्याधिविवर्धकैः व्यञ्ज- तादृशः पुत्रशोकरूपः । भावः स्वभावः । दातारमि- नै: । सहसंभुक्त: अन्नरस: व्याधिमुल्बणयन्नितिशे- वदक्षिणा यथाविप्रायदक्षिणादत्तादातारंस्वसदृशफलं षः । समुपस्थितोभवति बाधकत्वेनप्राप्तोभवति । अ- प्रापयतितथेत्यर्थः । पुत्रशोकातिशयेन इह्जन्मन्ये- पध्यैः सहसंभुक्तेव्याधिरन्नरसेयथेतिचपाठः ॥ ६१ ॥ वफलमनुभविष्यसीतिधियाक्षिप्रमित्युक्तवान् । दक्षि- उदारस्य शापप्रदातुरुदारत्वोक्तिरपुत्रस्यपुत्रसंपादन- णाशब्देनदक्षिणाहेतुकंसुकृतंलक्ष्यते ॥ ५८ ॥ देहमि- परत्वात् । यद्वा उदारस्य महतः । त्येकवचनेन चितारोहणकालेदेहयोर्गाढबद्धत्वंलक्ष्यते हतो: " इत्यमरः । वचोमामागतं शापरूपवचनार्थो ॥ ५९ ॥ शब्दवेध्यनुकर्षिणा शब्दवेधिनंबाणंप्रयुञ्जा- मांप्राप्तइत्यर्थः ॥ ६२ ॥ मा मां ॥ ६३ ॥ इत्यु. नेन । यद्वा शब्दवेधिनंबाणंमुक्त्वा पुनस्तच्छरीरप्रो- क्त्वासरुदंस्त्रस्तोभार्यामाहचभूमिपः " इत्यर्धानन्तरं तशल्यमनुकृष्टवतेत्यर्थः । चिन्तयानेन मरणपर्यव- | " एतन्मेसदृशंदेवियन्मयाराघवेकृतम् । सदृशंतत्तुत- उदारोदातृम- 66 शि० ब्रह्महत्या ब्रह्महत्यासदृशकरणवधजनितपापंत्यांना विशति । ब्रह्महत्याशब्दः आचारक्किबन्तप्रकृतिककर्तृक्विबन्तः | अतएवब्राह्मणजाति निषेधकैतत्पुत्रोक्त्यानविरोधः । यदिचेहब्रह्मशब्देन ब्रह्मज्ञान्युच्यते तदाशकोत्तरयोर्निर्दलत्वंयोध्यम् ॥ ५७ ॥ ति० यथा तत्तद्वस्तुदक्षिणांदातारं । यथासादक्षिणाऽन्यतःप्राप्ताभवतितद्वत् । शि० दोषस्पर्शित्वाभावे पिपरमात्मेच्छाननि- वार्येतिबोधयन्नाह – त्वामिति । जीवितान्तकरः पालनविघातकः अतएवघोरः । एतादृशः मत्खेदसदृशखेदस्य | भावः सत्ता दक्षिणां सर्वस्वादिरूपां दातारैत्वामपि आगमिष्यति । इवोहेतौ । यदिमकाररहितः पाठस्तदा दक्षः अतिसामर्थ्यमस्त्यस्येतिदक्षी तेन दक्षिणा परमात्मेच्छारूपकालेन हेतुना आगमिष्यतीत्यर्थः ॥ ५८ ॥ शि० एवं अनेनप्रकारेण । मयिशापं भविष्यत्कालिकव- स्तुबोधनं । न्यस्य उक्त्वेत्यर्थः ॥ ५९ ॥ स० मयास्वयमेवस्मृतं नतुपरोद्बोधनेन । शब्दवेधीचासौबाणानुकर्षीचेतितथोक्तः तेन । ति० तीर्थस्तु शब्दवेध्यानुशिक्षिणेतिपाठं शब्देनवेदुं योग्यंशब्दवेध्यं मदनु शिक्षितुंशीलंयस्यतेनेत्यर्थंचाह । तदसमज समिति स्पष्टमेव । शि० यत् आबाल्यात् ईषदज्ञानात् पापंकृतं तच्चिन्तयानेन चिन्तयमानेन शब्दवेध्यनुकर्षिणा शब्दवेधिनाबाणेन अ- नुकर्षति प्राणानपहरति तच्छीलेनमयातदेतन्मुनिवचनंस्मृतं ॥ ६० ॥ शि० परमात्मेच्छायत्तस्खदुःखस्य कर्मफलत्वेनोत्प्रेक्ष्याह- तस्येति । तस्य मुनिदुःखदानरूपस्य कर्मणः अयंविपाकः फलं समुपस्थितः प्राप्तः । नन्वज्ञानाज्जातस्यकर्मणः कथंफलप्राप्तिरि- त्यतआह । अपथ्यैः अपक्कहरितालादिभिस्सहअन्नरसेभुक्ते अज्ञानतोपिभक्षितेसतिव्याधिर्यथा ॥ ६१ ॥ शि० जीवितं प्रजापा- लनं इहलोकेस्थितिमित्यर्थः । संत्यजिष्यामि । अतस्त्वांनपश्यामि अतएवत्वमपिमास्पृश मामितिशेषः । मेतिपाठः अतएवमा मामितिभूषणेव्याख्यातं ॥ ६२ || ति० राघवेयन्मयाकृतंविवासनरूपं तन्मेवृत्तस्यसदृशंन । अनेनरामेण यन्मयिकृतं राज्यं [ पा० ] १ ग. मेवं. ख. घ. ब. ट. मेवागमिष्यति. २ ङ. ज—ट. दक्षिणां. ३ क. ख. ङ. च. ज―ट. संभुक्ते व्याधिरन्नरसे, ४ ख. र. तस्मान्ममागतं. ५ यदहंपुत्रशोकेनेत्यर्धमारभ्यद्रक्ष्यन्तिनहिमानवाइत्यन्तानांदशानामर्धानां पौर्वापर्यं. क–ट. पुस्तकेषु. इत्युक्त्वा यदहं. चक्षुर्भ्यो यमक्षयं. यदिमां. धनंवा. नतन्मे सदृशंतत्तुदुर्वृत्तमपि. कचप्रव्राज्यमानोवा एवं क्रमेणदृश्यते. न. यदेवं. ६ ङ च छ. झ ञ ट . संत्यजिष्यामि . ७ क. च. छ. ञ. ट. त्वंहिमास्पृश. ङ. त्वंहिसंस्पृश. ख. झ. त्वंहिमांस्पृश घ. ज. साधुमांस्पृश ८ ङ, श. द. माहतुभूमिपः, घ, ज, माहचभूपतिः ९ क. ख. घट. नतन्मे, .