पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३८९ इमाः प्रकृतयः सर्वा विधवा मातरश्च याः ॥ त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसि ॥ ९ ॥ तेदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद ॥ राज्यं प्राप्नुहि धर्मेण सकामान्सुहृदः कुरु ॥ १० ॥ भवत्वविधवा भूमि: समग्रा पतिना त्वया ॥ शशिना विमलेनेव शारदी रजनी यथा ॥ ११ ॥ एभिश्च सचिवैः सार्धं शिरसा याचितो मया ॥ भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि ॥ १२ ॥ तदिदं शाश्वतं पित्र्यं सर्व प्रकृतिमण्डलम् || पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥ १३ ॥ एवमुक्त्वा महाबाहुः सबाप्पः कैकयीसुतः ॥ रामस्य शिरसा पादौ जग्राह विधिवत्पुनः ॥ १४ ॥ तं मत्तमिव मातङ्गं निःश्वसन्तं पुनः पुनः ॥ भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥ १५ ॥ कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः ॥ राज्यहेतोः कथं पापमचरेत्त्व द्विधो जनः ॥ १६ ॥ न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन | न चापि जननीं वाल्यात्त्वं विगहिंतुमर्हसि ॥ १७ ॥ . कामकारो महाप्राज्ञ गुरूणां सर्वदाऽनघ । उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ १८ ॥ वयमस्य यथा लोके संख्याताः सौम्य साधुभिः ॥ भार्याः पुत्राश्च शिष्याच त्वैमनुज्ञातुमर्हसि ॥१९॥ बने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् ॥ राज्ये वोऽपि महाराजो मां वासयितुमीश्वरः ||२०|| राज्येन हेतुना ।। ८–९ ॥ आनुपूर्व्यायुक्तं ज्येष्ठानुक्र- | कर्तुमर्हसि उक्तैरमोघैः हेतुभिर्ममयाच्यांसफलांकुरुष्व मेणसंगतं । आत्मनियुक्तंच भरणसमर्थेत्वय्येवप्राप्तं ॥ १२ ॥ एभिश्चसचिवैरित्यस्यविवक्षितंदर्शयति-- ॥ १० ॥ पतिनेति नाभावआर्षः । रजनीयथा रजनी- तदिति । तत् पुरवर्तनदशायामसन्निहितं । इदं इदा - व । भूमिः शशिनेवत्वया अविधवाभवतु ॥ ११ ॥ एभिः नींसन्निहितं । शाश्वतं सनातनं परम्पराप्राप्तमितिया- ममैकस्यशोकाश्रुपातमसहमानः कथमेषामणिस - वत् । पूजितं पूजाईं । प्रकृतीनांमन्त्रिप्रभृतीनांमण्डलं हिष्य तइतिमत्वायुद्धायसंनद्धैरिवरथगजतुरगपदा- समूहं । नातिक्रमितुमर्हसि तद्वचनंनातिक्रमणीयमि- तिभिः सार्धंमागतोस्मि । सचिवैः ममहियाचनमुपे- त्यर्थः ॥ १३ ॥ महाबाहुः प्रसारितबाहुरितियावत् । क्ष्यं अस्मद्राज्यनिर्वाहकैःपूजनीयैः सचिवैर्याचितंतवा- कैकयीसुतः मातुर्दोषादियमवस्थेतिभावः । पुनरिति नतिक्रमणीयंहि । याचितः ममाग्रतः स्थितिरेवालंतव पूर्वयाचितवान् ततःशरणागतिमकरोदित्यर्थः॥१४– कार्यकरणाय किंपुनर्याचनेपिकृते | शिरसायाचित: १५ ॥ कुलीनः महाकुलप्रसूतः । सत्त्वसंपन्नः शिरसायाचतस्तस्यवचनंनकृतंमयेतिखलु तवहृदयम- सत्त्वगुणसंपन्नः । पापं ज्येष्ठवषयप्रारू नुशेते। मया एतावत्पर्यन्तंत्वमेवमांयाचित्वामममनो- ॥ १६ ॥ बाल्यात् अज्ञानादित्यर्थः ॥ १७ ॥ काम- रथंपूरितवानसि । भ्रातुः किमर्थयाचितव्यंतवानुजो कारः स्वच्छन्दकरणं । उपपन्नेषु शिष्यदासादिषु नभवामिकं । शिष्यस्य अनुजोभूत्वाभवतासहकिमं- ॥ १८ ॥ लोकेभार्यादयः साधुभिर्यथासंख्याताः शभाक्तिष्ठामि मन्त्रसंबन्धोपित्वत्तः खलु । दासस्य नियाम्यत्वेनपरिगणिताः । वयमपि तात शिष्योभूत्वाकयविक्रयार्होनभवामिकिं । अतःप्रसादं त्वंज्ञातुमर्हसि । अनुर्निरर्थकः ॥ १९ ॥ चीरंद्रुमक इति । स० मे मयि ॥ ८ ॥ स० प्रकृतयः सप्तप्रधानपुरुषाः ॥ ९ ॥ ति० यतश्च त्वं आनुपूर्व्या ज्येष्ठत्वलक्षणया । युक्तः यतश्च आत्मनि त्वयि । अभिषेचनंयुक्तं । तस्माद्धर्मेणराज्यंप्राप्नुहि ॥ १० ॥ स० भूमिः अविधवा यथा सम्यक् भवतु । पतिनेत्यार्ष: । लाक्षणिकोवापतिशब्दः । शारदी शरत्कालसंबन्धिनीरजनी | शशिनेव | यथेत्यस्यसम्यगित्यर्थकत्वंतु "निवृत्ति- मार्ग: कथितआदौभगवतायथा" इतियथेतिसुधोक्तेर्ज्ञेयं ॥ यद्वा शशिनोनिष्कलङ्कत्वरूपविमलत्वस्यक्काप्यभावात्संपूर्ण कलत्वेन विमलव- द्विद्यमानेनशशिनारजनीयथातथेत्यर्थः ॥ ११ ॥ शि० यदित्वत्सदृशोनाचरेत्तर्हित्वंनाच रेरितिकिंवक्तव्यमितिकाव्यार्थापत्तिरलङ्कारो ध्वनितः । एतेन त्वग्रिराज्याकाङ्क्षानास्तीत्यस्माभिर्ज्ञात मितिसूचितं ॥ १६ ॥ ती० गुरूणां महतां । उपपत्रेषु युक्तेषु । संमतेष्वि- त्यर्थः । महान्तोप्यभिमतदारादिषुस्नेहं कुर्वन्तीतिभावः । ति० गुरूणां पित्रादीनां । कामकारः खच्छन्दाचरणमित्यर्थः । स्वेच्छा- [ पा० ] १ ङ. ट. तथा २ ङ. छ. झ ञ ट युक्तश्च ३ क. ङ. च. छ. झ ट सचिवमण्डलं. ४ क. ङ. च. छ. झ ञ ट भरतःपुनः ५ ङ. सत्यसंकल्पः ६ क. ङ. च. छ. झ ञ. माचरेन्मद्विधो. ७ क. तव. ८ ख. ग. ज. सर्वथा. ९ ख. भार्यापुत्रश्चशिष्यश्च १० क. ठ. त्वमपि ११ ज सौम्यवसनंचीरकृष्णा १२ क. चापि १३ ग. महाबाहो..