पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः || हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः ॥ १७॥ यदि त्वार्य न शक्ष्यामि विनिवर्तयितुं वनात् ॥ वने तत्रैव वत्स्यामि यथाऽऽर्यो लक्ष्मणस्तथा ॥१८॥ सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बैलात् || समक्षमार्यमिश्राणां साधूनां गुणवर्तिनाम् ॥ १९ ॥ विष्टिकर्मान्तिकाः सर्वे मार्गशोधकरक्षकाः ॥ प्रस्थापिता मया पूर्व यात्राऽपि मम रोचते ॥ २० ॥ एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः ॥ समीपस्थमुवाचेदं मन्त्रं मकोविदम् ॥ २१ ॥ तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात् || यात्रामाज्ञापय क्षिप्रं बलं चैव समानय ॥ २२ ॥ एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना || हृष्टस्तदादिशत्सर्वं यथासंदिष्टमिष्टवत् ॥ २३ ॥ ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बैलस्य च ॥ श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने ॥ २४ ॥ तैंतो योधाङ्गनाः सर्वा भन्सर्वान्गृहेगृहे || यात्रागमनमौज्ञाय त्वरयन्ति स्म हर्षिताः ॥ २५ ॥ ते हयैर्गोरथैः 'शीघ्रैः स्यन्दनैश्च महाजवैः ॥ संह योधैर्बलाध्यक्षा बलं सर्वेमचोदयन् ॥ २६ ॥ सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसंनिधौ || रथं मे त्वरयस्खेति सुमत्रं पार्श्वतोऽब्रवीत् ॥ २७॥ भरतस्य तु तस्याज्ञां प्रतिगृह्य च हर्षितः ॥ रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः ॥ २८ ॥ स राघवः सत्यधृतिः प्रतापवान्ब्रुवन्सुर्युक्तं दृढसत्यविक्रमः ॥ गुरुं महारण्यगतं यशस्विनं प्रसादयिष्यन्भरतोऽब्रवीत्तदा ॥ २९ ॥ ३१३ मध्येकविवाक्यं – तद्वाक्यमिति । सभासुसीदन्तीति | – २२ ॥ इष्टवत् इष्टार्ह इष्टानुरूपमितियावत् सभासदः सभ्याः ।। १७ ॥ कनिष्ठेलक्ष्मणेआर्यशब्द- ॥ २३ ॥ ताःप्रकृतयः पौरश्रेणयः । " राज्याङ्गानि प्रयोगोज्येष्ठानुवर्तनरूपधर्मनिरतत्वात् । यथार्योलक्ष्म- प्रकृतयः पौराणांश्रेणयोपिच " इत्यमरः । बलाध्यक्षाः णस्तथा अहंलक्ष्मणश्चेत्यर्थः ॥ १८ ॥ सर्वोपायंवर्ति- सेनापतयश्च । राघवस्यनिवर्तने निवर्तननिमित्तं । ध्ये सर्वोपायमितिक्रिया विशेषणं सर्वोपायैर्यत्नंकरिष्य- इत्यर्थ: । आर्यमिश्राणां सदस्यानां । समाज्ञप्तां बलस्यसैन्यस्ययात्रांश्रुत्वा प्रहृष्टाः आसन्नि- “ आर्यमिश्राः तिशेषः ॥ २४ ॥ यात्रागमनं यात्रायाआगमनंसिद्धिं पारिषदाःसदस्याःसामवायिका: ." इतिसज्जनः भवद्भिरागन्तव्यमित्यर्थादुक्तंभवति ॥ १९ ॥ विष्टि | यात्रारूपगमनमितिवा ॥ २५ ॥ गोरथैः वृषभयुक्त- कर्मान्तिकाइति । विष्टयो भृतिमन्तरेणजनपदेभ्यःस- रथैः शकटैरित्यर्थः । बलंसर्वमित्यवयवावयविनोर्भेद- मानीताः कर्मकराः । कर्मान्तिकाः कर्मान्तेभृतिग्रहीता- निर्देश: ॥ २६ ॥ सज्जं संनद्धं गुरुसंनिधावित्यनुज्ञा - रः । मार्गशोधकरक्षकाइतिविष्ट्यादिविशेषणं । प्रस्था- करणार्थमुक्तं ॥ २७-२८ । उक्तमर्थपुनः संग्रहेणद- पितामयापूर्वमित्यभिधानात् वसिष्ठः शिबिरकरणनि- र्शयति - सइत्यादिना | सत्यधृतिः अप्रच्युतधैर्यः । योगमजानन्नभिषेकप्रस्तावंकृतवानित्यवगम्यते || २० | सुयुक्तंब्रुवन् गुरुंप्रसांदयिष्यन् । उचितवचनेनरामं । ॥ १० ॥ स० आर्यः अग्रजः ॥ १८ ॥ स० विष्टयः वेतनं विनाभुक्तिमात्रदानेन कर्मकर्तारः ॥ २० ॥ स० यात्रागमनं यात्रार्थं रामस्यपुरींप्रत्यागमनरूपयात्रायैगमनं यात्रया रामप्रयाणेन निमित्तेनगमनंवा । यात्रायैश्रीरामदेवार्चनोत्सवायगमनंवा । “यात्रातुयापनोपायेगतौदेवार्चनोत्सवे” इतिविश्वः । हर्षिताः राममानयन्तीतिधिया ॥ २५ ॥ स० योषिद्भिस्सहवर्तन्तइतित- थातेचतेबलाध्यक्षाश्च ॥ २६ ॥ [ पा० ] १ ख. ग. तदाविस्मितमानसाः २ ख. ग. सर्वोपायैर्यतिष्येतं. क. ञ. सर्वोपायंच. ३ क. ख.ग. च. ज. वनात. ४ ङ. छ. झ. ट. दक्षकाः. ग. तक्षकाः ५ ख. ङ - ट. यात्राच. ६ ङ. मन्त्रिकोविदं. ७ घ. प्रदिष्टस्सोदिशत्सर्वे. ग. प्रदिष्ट- स्सोदिशत्सर्वान्. ८ घ. प्रसृष्टास्ताः ९ घ. बलस्यवा. १० ङ. ट. ततोऽयोध्याङ्गनाः ११ ज मास्थाय. १२ ङ. छ. झ. ज. ट. शीघ्रं. १३ क. ख. ङ–ट. चमनोजवैः . ग. इशर्केटैस्तथा १४ ङ. झ. सहयोषिला. १५ ग. सजं. १६ घ. तदाचाज्ञां. १७ ख. ङ. छ. झ. ट. परिगृह्य. १८ क -- ग. ङ–ट, गृहीत्वोपययौ १९ क. ग. ङ. सयुक्तं. वा. रा. ७२ ४