पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 ३१२ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरितः ॥ जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया ॥ ९ ॥ स बाष्पकलया वाचा कलहंसस्वरो युवा ॥ विललाप सभामध्ये जगर्हे च पुरोहितम् ॥ १० ॥ चरितत्रह्मचर्यस्य विद्यास्त्रातस्य धीमतः ॥ धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् ॥ ११ ॥ कथं दशरथाज्जातो भवेद्राज्यापहारकः ॥ राज्यं चाहं च रामस्य धर्म वक्तुमिहार्हसि ॥ १२ ॥ ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुँषोपमः | लन्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा ॥ १३ ॥ अनार्यजुष्टमस्वर्ग्यं कुर्या पापमहं यदि | इक्ष्वाकृणामहं लोके भवेयं कुलपांसनः ॥ १४ ॥ येद्धि मात्रा कृतं पापं नाहं तैदपि रोचये ॥ इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः ॥ १५ ॥ राममेवानुगच्छामि राजा स द्विपदांवरः ॥ त्रयाणामपि लोकानां राज्यमर्हति राघवः ॥ १६ ॥ सिंहासनादिरहिताइत्यपरान्तादिविशेषणं । अपरान्त | मितिमांनेष्टे राज्यंचाहंचरामस्य राज्यमपिरामसंबन्धि देशवासिनोयवनाः कोट्या कोटिसंख्ययाउपलक्षिता- अहमपिचरामसंबन्धी उभयमपिरामशेषमित्यर्थः निरत्नानि। सामुद्राः समुद्रद्वीपवासिनः ॥ ८ ॥ धर्म- धर्मवक्तुमिहार्हसि लोकेस्वपित्रादिकंनिगृह्यस्वयंराज्य- ज्ञःकुलक्रमागतज्येष्ठाभिषेचनरूपधर्मज्ञः । धर्मकाङ्क्ष- स्यकर्तारः सन्ति तदेतद्व्यक्तावपिभवतीतिमामंस्थाः । या ज्येष्ठानुवर्तनरूपधर्मलिप्सया | रामं मनसाजगा- इह मद्विषये । मत्प्रकृतिंज्ञात्वाधर्मैवक्तुमर्हसि । धर्मं म सस्मारेत्यर्थः ॥ ९ ॥ बाष्पकलया अधर्मस्मरणात् पाल्यत्वपालकत्वरूपंवक्तुमर्हसि । रामशेषत्वाविशेषे रामस्मरणाद्वा बाष्पेणाव्यक्तया । कलहंसस्वरइत्यनेन एकंशेषंकथमपरंरक्षेत् तथासतिराज्यमेवमांकिमितिन- अभिनिवेशविशेषोद्योत्यते। युवेत्यनेन भोगकालेपिभो- रक्षेदितिभावः । ननुरत्नपेटिकयोर्द्वयोःशेषत्वाविशेषे- गोपकरणजिहासाचित्रमितिऋषि:स्तौति । सभामध्ये पिएकंरक्ष्यमपरंरक्षकंचदृष्टंतद्वदस्त्वितिचेन्न । तत्रहि जंग नियमातिक्रमंरहसिबोधयेदितिनियमोपिभग्नः पेटिका कुश्चिकादिव्यापारेण स्वामिनारक्षकत्वेनविनि- अंतिक्रूरमधर्मनियुक्तवानितिदु:खपारवश्यात् रहस्स- युक्ता नाहमेवंरामेणविनियुक्तः । यथा स्वैकधार्यम- दोविभागविस्मरणेन गर्हितवान् । पुरोहितंजगर्हे पिरत्नमवसरेपेटिकास्थंकरोति तद्वत्स्वेनैवपाल्यमपि सम्यक्त्वयास्यकुलस्यभाविहितमवेक्षित मितिनिनिन्द । संभामध्ये बहवः समेत्य ममैकस्यपारतत्र्यंकिमप- जिहीर्षन्ति सभामध्ये किमवनेपिमद्धनंमुष्णन्ति राज्यमस्माभिर्यावच्छक्तिप्रसादितोपि अनवसरतयारा- मोयदामदधीनंकुर्यात्तदा तदाहितशक्तिकस्तत्परतन्त्रः पेटिकावत् यावत्तदागमनं रक्षेयं । अतस्तन्निवर्तनप्र- ॥ १० ॥ चरितब्रह्मचर्यस्य अनुष्ठितगुरुकुलवासस्य | यत्नएवसर्वथाकार्यः । प्रथमतोवरनिर्बन्धादिकृतारा- विद्यास्त्रातस्य “ वेदमधीत्यस्नायात् " इतिस्मृतिप्रक्रि- ज्यस्यास्मदीयत्वबुद्धिः रामसमक्षंगत्वांपरिहरणीयेति ययानिखिलवेदाध्ययनानन्तरभाविनानकर्मयुक्तस्य । भावः ॥ १२ ॥ वक्तव्यंधर्ममाह – ज्येष्ठइत्यादिना । धीमतः तदर्थज्ञस्य । धर्मेप्रयतमानस्य तदर्थानुष्ठान- दिलीप नहुषशब्दौ चन्द्रसूर्यवंशश्रेष्ठराजोपलक्षणार्थी वतः । मद्विधः शास्त्रवश्योमादृशः ॥ ११ ॥ द्विध ॥ १३ ॥ इक्ष्वाकूणांलोके तत्संबन्धिनिजने ॥ १४ ॥ इत्येतद्विवृणोति–कथमित्यादिना | रामविरहोत्तरक्ष- यद्धीति अनेनाप्राप्तभाषणश्रवणपापस्यप्रायश्चित्तमनु- णेमृतस्यकुक्षौजातोहं कथंतत्त्यक्तंराज्यंपरिगृह्णीयां । ष्ठितं ॥ १५ ॥ द्वौपादौयेषांतेद्विपादः । “ संख्यासु- मत्स्वरूपपर्यालोचनयापिनाहंराज्यार्ह इत्याह - राज्यंचे - पूर्वस्य " इतिलोपः समासान्तः । अतः ति । शेषवस्तुष्वेकमेकस्यकिमीष्टे प्रत्युतराज्यंवाकि- | इतिभस्थलेपदादेशः । तेषां पुरुषाणामित्यर्थः ॥ १६ ॥ रान्ताइत्यत्रपरान्साइतिच्छेदः । कोट्याउपलक्षिताःपरान्ताः प्राचीदिगन्तवासिनः । ति० सामुद्राः पोतवणिजः ॥ ८ ॥ ति० जगर्हे सर्वज्ञोपि कथमेवमनुचितेमांप्रवर्तयतीत्युक्तवानित्यर्थः । स० जगह्रै मद्धितकरस्त्वं कथंमा म नर्थे नियोजयसीत्युक्तवानित्यर्थः [ पा०] १ य. नहुषोयथा २ ङ. ट. यदि. ३ ख. ग. तदभि. ४ घ. मेवाभि, ५ क —ट. सराजा. ६ क. ङ–ट. राघवोराज्य मर्हति. 66 " पादःपत् ।