पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ह्रद इव तिमिनागसंवृतः स्तिमितजलो मणिशङ्खशर्करः ॥ दशरथसुतशोभिता सभा सदशरथेव बेभौ यथा पुरा ॥ १६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकाशीतितमः सर्गः ॥ ८१ ॥ ३११ यशीतितमः सर्गः ॥ ८२ ॥ वसिष्ठेनसभायांप्रकृतिमध्ये भरतंप्रति राज्यस्य पितृभ्रातृदत्तत्वरूपहेतूक्तिपूर्वकंतत्स्वीकारोक्तिः ॥ १ ॥ भरतेनवसिष्ठप्रति साधिक्षेपोक्तिपूर्वकमरण्य मेत्यरामानयनाययावच्छक्तिप्रयतनप्रतिज्ञानम् ॥ २ ॥ सुमन्त्रेणभरतचोदनयारामसमीपयात्रार्थपौ. रसेनादिसंनाह नपूर्वकंभरतायरथानयनम् ॥ ३॥ तामार्यगँणसंपूर्णा भरतः ग्रग्रहां सभाम् || ददर्श बुद्धिसंपन्नः पूर्णचन्द्रो निशामिव ॥ १॥ आसनानि यथान्यायमार्याणां विशतां तदा ॥ वस्त्राङ्गरागप्रभया द्योविता सा सभोत्तमा ॥ २ ॥ सा विद्वज्जन संपूर्णा सभा सुरुचिरा तँदा ॥ अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥ ३ ॥ राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् || इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् ॥ ४ ॥ तात राजा दशरथः स्वर्गतो धर्ममाचरन् || धनधान्यवतीं स्फीतां प्रदाय पृथिवीं तव ॥ ५ ॥ रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन् || नाजहात्पितुरादेशं शशी ज्योत्स्नामिवोदितः ॥ ६ ॥ पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम् ॥ तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय ॥ ७ ॥ उदीच्याञ्च प्रतीच्याश्च दाक्षिणात्याच केवलाः ॥ 'कोट्याऽपरान्ताः सामुद्रा रत्नान्यभिहरन्तु ते ||८|| भरते । हिताः हितपरा:जना : तानण्यानयते - | निविशतां आसनेषूपविशतामिर्थः ॥ २ ॥ घनापाये तिपूर्वेणसंबन्धः ।। १३ – १५ ॥ शर्कराशब्देनास्थू- वर्षापगमे शरदीतियावत् । भरताभिषेकायसवेंअलं- लवालुकाउच्यन्ते । हृदय समुद्रसमीपस्थ : तिमिश - कृताः समागताइतिभावः ॥ ३ ॥ प्रेक्ष्य संवादार्थम- वादिसाहचर्यात् । अत्रस्तिमितजलेनवसिष्ठस्य तिमि - वलोक्य ॥ ४ ॥ तात वत्स । धर्म सत्यपरिपालनरू- नागाभ्यां भरतशत्रुघ्नयो: मण्यादिभिरमात्यादीनां पं | तव तुभ्यं ॥ ५ ॥ तथा पितृवत् । सत्येधृतिः साम्यं ॥ १६ ॥ इति श्रीगोविन्दराजविरचिते प्रीतिर्यस्यसः सत्यधृतिः । धृङ्मीतावितिधातोः स्त्रियां- श्रीमद्रामायणभूषणे पीताम्बराख्याने अयोध्याकाण्ड- क्तिन्प्रत्ययः । सतां पितृनिदेशवर्तिनां । धर्म पितृवचन- व्याख्याने एकाशीतितमः सर्गः ॥ ८१ ॥ परिपालनरूपं । “जीवतोर्वाक्यकरणात्प्रत्यब्दभूरिभो- जनात् । गयायांपिण्डदानाच्चत्रिभिःपुत्रस्यपुत्रता प्रग्रहां नियमवतीं । यद्वा शुक्रबृहस्पत्यादिप्रकृष्ट- इतिवचनात् ॥ ६ ॥ अभिषेचय आत्मानमितिशेषः ग्रहयुक्तां । तदा निशाविशेषणमिदं ॥ १ ॥ आसना- | ॥ ७ ॥ उदीच्याइति । प्राच्याइत्यपिसिद्धं । केवलाः शर्कराःसुवर्णखनिमृत्तिकाः । सभायांजलस्थानेसभातेजः । एतदेवध्वनयतास्तिमितजलइत्युक्तं । चित्रस्थतिमिनागसंवृतत्वंमण- यश्चस्तंभादिषुविद्यन्तएव । शङ्खाचित्रेषुवर्णशर्करास्थानेकुट्टिमादौस्वर्णलेपः । प्रकारान्तरेणजलादिवर्णनेतुकवेर्न्यूनतादोषः । ममतु विभक्तिपरिणामेनैषामेवसभायामप्यन्वयान्नदोषः । एतेनवसिष्ठोजलं तिमिनागौभरतशत्रुघ्नौ मण्यादयोऽमात्यपौरजानपदाइतिकत- कोक्तमपास्तम् । दशरथसुतशोभितासभा पुरासदशरथासभेवबभावितियोजना | पितृसमानाकारत्वात्पुत्रस्येदानीमपिसदशरथेवे- त्युत्प्रेक्षा | पुरायथेत्यंशेउपमेतितयोरत्रसंसृष्टिः ॥ १६ ॥ इत्येकाशीतितमस्सर्गः ॥ ८१ ॥ स० आर्याणांज्ञानवयोवृद्धानांयेगुणस्तैस्संपूर्णा | ग्रामोगतइतिवदनापितत्स्थानांग्रहः । ति० प्रग्रहां प्रकृष्टैर्वसिष्ठादिभिर्महःपरि- ग्रहोऽधिष्ठान॑यस्यांसा | निशा पक्षेप्रकृष्टगुर्वादिग्रहवतीम् ॥ १ ॥ ति० संप्रेक्ष्यच चात्कृतानुमतिकांचकृत्वा ॥ ४ ॥ ती० कोट्याप- [ पा० ] १ घ. शङ्खशुक्तिशर्कर: २ ङ. ज. झ. बभूवसापुरा. ३ठ गुणसंपूर्णी ४ ज. संपूर्ण: ५ ङ. झ. ट. पूर्णचन्द्रां ग. ज. पूर्णचन्द्रंनिशामिव ६ ज. तथा. ७ ङ. ज. झ. ट. तथा. ८ ङ. झ. ट. ससंप्रेक्ष्यच. ९ ज. स्तदा १० ङ. झ. ट. सत्यवृत्तिः, ११ ग. ङ. ज. कोटयःपरान्ताः १२ ङ. झ. ट. न्युपहरन्तु. "