पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ सुवर्णकोणतः प्राणदामदुन्दुभिः ॥ दध्मुः शङ्खांच शतशो नादांश्रोच्चावचस्वरान् ॥ २ ॥ स तूर्यघोषः सुमहान्दिवमापूरयन्निव || भरतं शोकसंतप्तं भूयः शोकैरैरन्ध्रयत् ॥ ३ ॥ ततः प्रबुद्धो भरतस्तं घोषं संनिवर्त्य च ॥ नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत् ॥ ४ ॥ पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् ॥ विसृज्य मयि दुःखानि राजा दशरथो गतः ॥ ५ ॥ तस्यैषा धर्मराजस्य धर्ममूला महात्मनः ॥ परिभ्रमति राजश्रीनौरिवाकर्णिका जले ॥ ६ ॥ यो हि नः सुमहान्नाथः सोपि प्रत्राजितो वनम् ॥ अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥ ७ ॥ इत्येवं भरतं प्रेक्ष्य विलेपन्तं विचेतनम् || कृपणं रुरुदुः सर्वाः स्वरं योषितस्तदा ॥ ८ ॥ तथा तसिन्विलपति वसिष्ठो राजधर्मवित् ॥ सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः ॥ ९॥ शातकुम्भमयीं रॅम्यां मेणिरत्नसमाकुलाम् ॥ सुधर्मामिव धर्मात्मा सगणः प्रत्यपद्यत ॥ १० ॥ स काञ्चनमयं पीठं सुँखास्तरणसंवृतम् || अध्यास्त सर्ववेदज्ञो दूँताननुशास च ॥ ११ ॥ ब्राह्मणान्क्षत्रियान्वैश्यानमात्यान्गणवल्लभान् || क्षिप्रमानयताव्यग्राः कृत्यमात्य॒यिकं हि नः॥१२॥ स राजभृत्यं शत्रुघ्नं भरतं च यशस्विनम् ॥ युधाजितं सुमत्रं च ये च तत्र हिता जनाः ॥ १३ ॥ ततो हलहलाशब्दैः सुमहान्समपद्यत || रथैरश्वैर्गजैश्चापि जनानामुपगच्छताम् ॥ १४ ॥ ततो भरतमायान्तं शतक्रतुमिवामराः ॥ प्रत्यनन्दन्प्रकृतयो यथा दशरथं तथा ॥ १५ ॥ अपररात्रइत्यर्थः । यद्वा रात्रिं प्राप्येतिशेषः । मङ्गल - | प्राप्तेत्येवमविच्छिन्नाराज्यलक्ष्मीः । अकर्णिकाः कर्णो- संहितैः मङ्गलशब्दसहितैः ॥ १ ॥ सुवर्णकोणाभिहत रित्रं । “कर्णःश्रोत्रमरित्रंच” इतिभुवनः । सोस्यास्तीति कोवाददण्डः । यामावसानसूचकोदुन्दुभिः | कर्णी सएवकर्णिकः कर्णधारकइतियावत् । रद्रहिता यामदुन्दुभि: । प्राणदत् नदतिस्म । नाद्यन्तेएभिरि ॥ ६–९॥ शातकुम्भमयीं स्वर्णमयीं । मणिरत्नसमा- तिनादा: काहल्यादयः तान् | उच्चावचस्वरान् निम्नो- कुलां मणिश्रेष्ठसमावृतां।“रत्नंस्वजातिश्रेष्ठेपि” इत्यरः । तस्वरान् मन्द्रमध्यमताररूपेणनानाखरानित्यर्थः ॥२॥ यद्वा मणयोमुक्ताः । “मणिद्वेयोरश्मजातौमुक्तादिके- अरंध्रयत् व्यदारयत् । अरन्धयदितिपाठे अपचत् पिच" इत्यमरः । रत्नानि पद्मरागादीनि । अत्रसभा- अतपदित्यर्थः ।। ३–४ ।। कैकेय्याहेतुभूतया जाय- | मितिविशेष्यं । सगणः सशिष्यगणः ॥ १०–११ ॥ मानं लोकस्य सूतमागधादे: । अपकृतं अनुचितंकर्म गणवल्लभान् गणाध्यक्षान् । आत्ययिकं अत्ययःकृच्छ्रंत- पश्य । यद्वा लोकस्य जनस्य | कैकेय्या महद्यथाभ - त्रभवमात्ययिकं यत्नसाध्यमित्यर्थः ॥ १२ ॥ सराजभृत्यं वतितथाऽपकृतं । तदेवाह — विसृज्येत्यादि ॥ ५ ॥ राजान्तरङ्गभृत्यसहितं । युधाजिदितिविजयाख्यम- राजश्रीः प्रधानेराजनिवर्तमानेज्येष्ठपुत्रस्ययुवराजत्वेन त्रिणोनामान्तरं सुमत्रशब्दसाहचर्यात् । येच तत्र ॥ १ ॥ ति० शोकैः शोकोत्पादनैः । अरन्धयत् हिनस्तिस्म | रघपाकहिंसनयोः ॥ ३ ॥ शि० हेशत्रुघ्न कैकेय्यास्संबन्धिनो लोकस्यजनस्य मन्थरायाइत्यर्थः । एतेनकैकेय्यानापराध इतिसूचितं | तेनतत्स्वभावस्या तिसरलत्वंव्यजितम् ॥ ५ ॥ कतक० अक ण्टका कण्टकोनाविकस्तद्रहितेत्यर्थः ॥ ६ ॥ स्वस्त्यास्तरणसंवृतं सुखकरमृवास्तरणावृतं । स्वस्तिकाकार मण्डलवदास्तरणसंवृतमितिवा ॥ ११ ॥ स० आत्ययिकं शीघ्रमनुष्ठेयं । वर्ततइतिशेषः ॥ १२ ॥ ति० सराजपुत्रं राजपुत्रै रितरैस्स हितशत्रुघ्नं ॥ १३ ॥ ति० हलहलेतिशब्दानुकरणं । शिo समुपपद्यत समुपापद्यत ॥ १४ ॥ ति० हृदइवसभा | ह्रदोत्रसामुद्रः | भिन्नलिङ्गत्वेपिसहृदयो द्वेगाभावाच्चन्द्रइवमुखमितिषन दुष्टोपमा । तिमिरने योजनायामविस्तारोमत्स्यः । नागा जलगजास्सर्पाश्च | मणयोमुक्ताद्याः । [ पा० ] १ घ. च. ज. झ. ट. वाद्यांश्रो. २ छ. झ. ज. ररन्धयत् च. रवर्धयत् क. रजृम्भयत् ३ ङ. छ. झ. टं. चोक्त्वातं. ४ . रिवाकण्टका ५ ग. च. झ ञ विलपन्तमचेतनं ङ. विलपन्तमनेकधा. ६ ङ. छ. झ. ट. कृपणाः ७ क. ज. झ. सुखरं. ८ क. ञ. दिव्यां. ९ ङ. छ. झ. ट. मणिहेम. १० ङ. छ. झ ट स्वस्त्यास्तरण. क. ख. ग. च. ञ. परार्ध्या- स्वरणावृतं. ११ क. ख. च. अध्यावे. १२ ख ग घ. धर्मज्ञो. १३ क. ख. च. छ. झ ञ योधात्. १४ क. च. ञ. शैशांसह. १५ घ. ब्राह्मणान्वेदविदुषःक्षत्रियान्गणवल्लभान्. १६ झ. पुत्रं. १७ क. घ. ज झ ञ. शब्दोमहान्समुदपद्यत. ख. गं. छ. ज. ट. शब्दोमहान्समुपपद्यत. ३१०