पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1

सर्गः ८९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । इति संवदतोरेवमन्योन्यं नरसिंहयोः ॥ आगम्य प्राञ्जलिः काले गुहो भरतंमब्रवीत् ॥ ४ ॥ कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम् || कैच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ॥ ५ ॥ गुहस्य तेत्तु वचनं श्रुत्वा स्नेहादुदीरितम् || रामस्यांनुवशो वाक्यं भरतोपीदमब्रवीत् ॥ ६ ॥ सुखा नः शर्वरी राजन्पूजिताश्चापि ते वयम् ॥ गङ्गां तु नौभिर्बहीभिर्दाशाः संतारयन्तु नः ॥ ७ ॥ ततो गुह: संत्वरितं श्रुत्वा भरतशासनम् ॥ प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ॥ ८ ॥ उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च वः सदा ॥ नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् ॥ ९ ॥ ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् ॥ पञ्च नावां शतन्याशु समानिन्युः समन्ततः ॥१०॥ अन्याः स्वस्तिकविज्ञेया महाघण्टाधरी वराः ॥ शोभमानाः पताकाँभिर्युक्तवाताः सुसंहताः ॥११॥ ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् || सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ॥ तामारुरोह भरतः शत्रुघ्नश्च महाबलः ॥ १२ ॥ ३२९ कौसल्या च सुमित्रा च याश्चान्या राजयोषितः ॥ पुरोहितश्च तत्पूर्व गुरवो ब्राह्मणाच ये ॥ अनन्तरं राजदारास्तथैव शकटापणाः ॥ १३ ॥ आवासमादीपयतां " तीर्थं चाप्यवगाहताम् ॥ भाण्डानि चाददानानां 'घोषस्त्रिदिवमस्पृशत् ॥१४॥ इतिहिपूर्वमप्युक्तं ॥ ३ ॥ संवदतोःसतोः काले गम- | माना: कनकरूषिततयाशोभमानाः । युक्तवाताः नोचितकाले ॥ ४ ॥ शर्वरींतावत् शर्वर्यासाकल्येन । फलककुड्यकरणेन मध्येमध्येगवाक्षनिर्माणेनच महा- " यांवत्तावच्चसाकल्ये ” इत्यमरः । सहसैन्यस्यते वातनिवारणादुचितवाताः । सुसंहता: राजारोहण - सेनासहितस्यतव । सर्वमुपकरणं अनामयं निरुपद्रव स्थानत्वेनायसकीलादिभिर्दृढसंधिबन्धाः । अत्रापिना- ॥ ५ ॥ रामस्यानुवशः रामायत्तः ॥ ६ ॥ सुखा वआनिन्युरित्यनुकृष्यते ॥ ११ ॥ ततः तासु स्वस्ति- सुखावहा जातेतिशेष: । राजन्नितिरामभक्ततया कविज्ञेयादिषुमध्ये | पाण्डुकम्बलेनसंवृतां आच्छन्नतल- स्तौति । ते त्वया ॥ ७ ॥ प्रतिप्रविश्य पुनः प्रविश्य प्रदेशां | सनन्दिघोषां हर्षजनक किङ्किण्यादिघोषयुक्तां । ॥ ८ ॥ प्रबुध्यध्वं उत्तिष्ठतेतिक्रमः | तारयिष्यामेत्य- कल्याणीं शोभनां ॥ १२ ॥ भरतशत्रुघ्नव्यतिरिक्ता- त्रविसर्गलोपआर्षः । तारयिष्यामीतिचपाठः ॥ ९ ॥ नामन्यासुनौष्वारोहणक्रममाह — कौसल्येत्यादिना । नावांपञ्चशतानीत्यन्वयः । समन्ततः सर्वावतारेभ्यः राजयोषितः आगताइतिशेष: । तत्पूर्व तासांपूर्व । ॥ १० ॥ अन्याः क्षुद्राभ्यः पञ्चशतनौभ्यःअन्याः । पुरोहितोगुरवोब्राह्मणाश्चयेआगतास्तेआरुरुहुः । अन- स्वस्तिकविज्ञेयाः स्वस्तिकः सर्वतोभद्रइत्युक्तस्वस्तिका- न्तरंराजदाराः कौसल्यादयः आरुरुहुः । तथैवशकटा- ख्यरचना विशेषविशिष्टतया निर्मितत्वात्स्वस्तिका इति पणाः शकटाश्चापणस्थपदार्थाश्चारुरुहुः । एतदारोह- विज्ञेयाः । ताञ्चनौद्वयसंघटनेनसंपद्यन्ते । चतुर्षुको कर्तृद्वारा ॥ १३ ॥ आवासं सेनानिवेशं | आदीप - णेषुमहाघण्टाघराः वराः राजार्हतया श्रेष्ठाः । शोभ- | यतां अग्निनाज्वलयतां । राजभटाहिनिर्गमनकालेश्रीस- स० काले स्मरणकाले ॥ ४ ॥ ती० युक्तवाहाः पर्याप्तकर्णधारयुक्ताः । ति० पताकिन्यः बह्वरित्रवत्यः । अरित्रंनावा- कर्षणदण्डः ॥ ११ ॥ ति० सनन्दिघोषां उपरिप्रतिष्ठितमङ्गलवादित्रघोषसहितां ॥ १२ ॥ शि० आदीपयतां वस्तुनिरीक्षणार्थ महादीपा दिनाप्रकाशंकुर्वतां ॥ १४ ॥ [ पा० ] १ क. च. ज. आगय. २ ङ. छ. झ. ट, वचन. ३ क. ख. घ - ट. कच्चिच्च. ४ ख. ग. घ. ज. झ. ट. तवनियं. ५ घ. ज. ट. वचनंतत्तु. ६ ङ. छ. झ. ट. धीमन्. ७ ख. घ. च. ज – ट. संवरितः तवसर्वे. ङ. छ. ८ ग. नगरीं. ९ ज. ज्ञातिमिदं. क. च. झ ञ. ज्ञातिगणं. घ. तान्ज्ञातीनिदं. १० क. ख. ङ. च. झ ञ ट मस्तुहि. ११ ङ. छ. झ. ट. समुपकर्षध्वं. १२ क. ङ. छ. झ ञ ट . शतान्येव १३ ङ. समाहिताः १४ ङ. च. छ. झ ञ ट धराधराः. ग. कृतारवाः १५ क. ग. . पताकिन्योयुक्त ख. ङ. च. छ. झ ञ पताकिन्योयुक्तवाहाः १६ ग. सुसंयताः घ. सुसंगताः, १७ क. ग. घ. च. ञ. महायशाः १८ ज तीर्थवा. १९ ङ. छ. झ. ट. घोषस्तुदिवं. वा. रा. ७४