पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३०. श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ प्रताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः ॥ वहन्त्यो जनमारूढं तदा संपेतुराशुगाः ॥ १५ ॥ नारीणामभिपूर्णास्तु काश्चिच्च वाजिनाम् ॥ काचिदत्र वहन्ति स्म यानयुग्यं महाधनम् ॥ १६ ॥ ताः स्म गत्वा परं तीरमवरोप्य च तं जनम् || निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः ॥१७॥ सवैजयन्तास्तु गजा गंजारोहप्रचोदिताः ॥ तैरन्तः स प्रकाशन्ते सध्वजा इव पर्वताः ॥ १८ ॥ नावश्चारुरुहन्ये सस्तेरुस्तथा परे || अन्ये कुम्भघटैस्तेरुरन्ये तेरु बाहुभिः ॥ १९ ॥ सा पुण्या ध्वजिनी गैङ्गा दाशैः सन्तारिता स्वयम् || मैत्रे मुहूर्ते प्रययौ प्रयागवनसुत्तमम् ॥ २० ॥ आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् ॥ " मागमार्थमावासंदहन्तीतिप्रसिद्धिः । तीर्थ अवतरण- नोहिगजोपरिगृहाणिनिर्मायगच्छन्ति । तरन्तः प्लव- प्रदेशं । अवगाहतां नावारोहणार्थ महमहमिकयाआग न्तः । तृ लवनतरणयोः | सध्वजा: सगमना: । ध्वज च्छतामित्यर्थः । स्नानंकुर्वतामितिवा । भाण्डानि उप- गतौ । जंगमपर्वताइवप्रकाशन्तेइत्यर्थः ॥ १८ ॥ करणानि । आंददानानां मदीयमिदंमदीयमिदमिति नाव: क्षुद्रनावः । प्लवैः तृणकाष्ठनिर्मितैः । कुम्भघटैः त्वरयास्वीकुर्वतांजनानां । घोषस्त्रिदिवमस्पृशत् महा- कुम्भरूपघटै: सूक्ष्मवदनाघटा: कुम्भाः तेहितरणसा- न्घोषोजातइत्यर्थः ॥ १४ ॥ पताकिन्यः वाय्वाकर्ष- धनानि नघटमात्रं | बाहुभिः केवलबाहुभिः ॥ १९॥ णायकृतपताकाः स्वयंसंपेतुः आशुगत्वेनदाशाधिष्ठा- पुण्या गङ्गास्नानादिनापूता । ध्वजिनी सेना । स्वयं `नमात्रेणानायासेनजग्मुरित्यर्थः ॥ १५ ॥ संप्रतिता नतुपरप्रेरणेन | मैत्रेमुहूर्ते दिवसस्यपञ्चदशभागेषुघ- नाव: कीडग्विधाइत्यपेक्षायामाह - नारीणामित्यादि । टिकाद्वयात्मकेतृतीयेमुहूर्ते | " द्वेतुनाड्यौमुहूर्तोत्री नारीणामभिपूर्णाः नारीभिरभिपूर्णाः । वाजिनामभि- इतिवैजयन्ती । मुहूर्तसंख्योक्ताबृहस्पतिना “ रौद्रः पूंर्णाः आरोहणार्हवाजिभिरमिपूर्णाः । दनःपूर्णइतिम- सार्पस्तथामैत्रः पैत्रोवासवएवच । आप्योवैश्वस्तथाना- हाभाष्यकारवचनप्रामाण्यात् पूर्णशब्दयोगे " पूरण- ह्मप्राजेशैन्द्रास्तथैवच ॥ ऐन्द्राग्मोनैरृतश्चैववारुणार्य - गुण — " इत्यादिनाषष्ठी तृतीयार्थेषष्ठीवा । यानयुग्यं मणोभगी । एतेह्निक्रमशोज्ञेयामुहूर्तादशपञ्चच” इति । यानानिरथशकटादीनि युग्यानिअश्वतरबलीवर्दादीनि । [ तस्यमैत्रनामत्वं विन्ध्यमाघवीयेप्रोक्तं यथा “आर्दोर- " सर्वोद्वन्द्वोविभाषयैकवद्भवति " इत्येकवद्भावः । गमित्रमघावसुजलविश्वा भिजिद्विरिञ्चेन्द्राः । ऐन्द्राग्न- महाधनं बहुमूल्यं । “ बहुमूल्यंमहाधनं " इत्यमरः मूलवरुणार्यमभगयुक्तादिवामुहूर्ताःस्युः” इति]।मैत्रेमु- ॥ १६ ॥ काण्डचित्राणि काण्डे वारिणि चित्राणिचित्र- हूर्तेतारितासतीप्रयागवनंययावित्यन्वयः । घटिकाषट्क गंमनानि । क्रियन्ते अक्रियन्त । " काण्डोस्त्रीदण्ड एवगङ्गातरणमितिभावः । यद्वा मैत्रेप्रयागवनंयया- बाणार्ववर्गावसरवारिषु " इत्यमरः । दाशबन्धुभिः वित्यन्वयः । तत्रातिथ्येननिरवधिकभोगलाभात् मुहू- दाशाभासैः दाशस्यगुहस्यबन्धुभिरितिवा । भाराभा- र्तविशेषोक्तिः ॥ २० ॥ आश्वासयित्वा सान्त्वयित्वा । वकृतलाघवातिशयेननिवर्तनकालि कदाशली लोच्यते यथोपजोषं यथासुखं । “तूष्णीमर्थेसुखेजोषं" इतिवै- 66 66 । ॥ १७ ॥ सवैजयन्ताः सपताका : सगृहावा । राजा- | जयन्ती | ऋषिप्रवर्य ऋषिश्रेष्ठं [ आश्वासयित्वेति । ती० दाशबन्धुभिः दाशश्रेष्ठैः ॥ १७ ॥ ती० कुंभा: अधिकप्रमाणाः । घटाः न्यूनप्रमाणाः । स० कुंभघटै: कुंभानांघटा- समूहोयेषुमश्चादिषुतेतथातैः । षण्डादिशब्दानांवृक्षसमूहवाचवलंयथातद्वद्धटा शब्दस्यक रिसमूहवाचिनइतरसमूहवाचकत्वेपिनक्षतिः। यद्वा अन्ये कुंभैःकलशैः घटैः करिशिरोभिश्चतेरुः । “घटस्समाधिभेदेभशिरःकुंटकटेषुच" इति विश्वः | कुंभस्स्यादित्यारभ्यद्विपाङ्गे- चेतितत्रैवोक्तेर्विपरीतंवा ॥ १९ ॥ शि० पुण्या नियंवसिष्ठादिसंसर्गेणपूता । मैत्रेमुहूर्तेप्रयागवनंप्रययौ । एतेन मुहूर्तद्वयेनगङ्गा- संतरणमितिसूचितं ॥२०॥ ति० आश्वासयित्वा विश्राम्य | निवेशयित्वा प्रयागवनेस्थापयित्वा | ती० बृहस्पतिरुचथ्यभार्यायांम । [ पा० ] १ ख. स्वस्खदाशैः, २ क. ग. ङ. छ – ट. काश्चित्तु. ३ क. ख. ग. ङ. च. छ. झ ञ ट. काश्चित्तत्र. ४ ख. ङ. च. छ. झ ञ. ट. तास्तु. ५ घ. काण्डचित्राश्च ६ ग. वैजयन्ताश्च ७ क. ग. ङ. - ट. गजारोहैः प्रचोदिताः ८ क. ङ. च. ञ. ढ. तरन्तिस्म. ख. ग. घ. तरन्तश्च. ९ क. ग. च. नावस्त्वा रुरुहुश्चान्ये १० ख. ङ छ, झ. ट. स्वन्ये. ११ ख. ग. पुण्यां. १२ ख ग घ. च. ज. झ. द. गङ्गां.