पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । द्रष्टुं भरद्वाजमृषिप्रवर्यमृत्विग्वृतः सन्भरतः प्रतस्थे ॥ २१ ॥ स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य || ददर्श रम्योटजवृक्षैषण्डं महदनं विप्रवरस्य रम्यम् ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोननवतितमः सर्गः ॥ ८९ ॥ ३३१ नवतितमः सर्गः ॥ ९० ॥ भरतेनाश्रमात्क्रोश मात्र देशे से नादि निवेशन पूर्व कंवसिष्ठेनसहपादचारेणैवभरद्वाजसमीपगमनम् ॥ १ ॥ तथावसिष्ठभरद्वा- जयोः परस्परसत्कारसमनन्तरंभरद्वाजपादाभिवादनम् ॥ २ ॥ भरद्वाजेनभरतंप्रतिकुशलप्रश्नपूर्व कंराम विषये तद्भावप्रकारप्रश्नः ॥ ३ ॥ तथाप्रश्नपरिखिद्यताभरतेनऋषिप्रतिस्वागमनस्यायोध्यांप्रति निवर्तनार्थकत्वकथनपूर्वकंरामनिवासस्थानप्रश्नः ॥ ४ ॥ तेनहृष्टेनमहर्षिणातंप्रति चित्रकूटे राम निवास निवेदन पूर्वकंस्वाश्श्रम एवरान्नियापनेनप्रभातेरामसमीपगमनचोदना ॥ ५ ॥ भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः || बैलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः ॥ १॥ " 66 66 महात्मा महामतिः स्वयंखिन्नोपिअखिन्नइवपराश्वास- | प्रथमंतस्यमहद्वनंददर्श | ब्राह्मणस्य ब्रह्म परमात्मानं नपरः । भरतः राज्यभरणदक्षः । “भरतइतिराज्यस्य वेत्तीतिब्राह्मणः । "तदधीतेतद्वेद" इत्यण्प्रत्ययः । भरणात्” इति सहस्रानीकवचनात् । चमूं महाजनं । उत्तरसर्गरीत्यासमाधिबलेनसमस्तवस्त्वाह्वानक्षमस्ये- अविशेषेणाश्वासयित्वा महानायासोवोजातइतिप्रियो- त्यर्थः । यद्वा “ ब्रह्मबृहस्पतिः ” इतिश्रुत्या ब्रह्मणोबृह- क्तिभिःसान्त्वयित्वा । यथोपजोषं यथासुखं । निवेश- स्पतेरपत्यंब्राह्मणः तस्य | महात्मनः महास्वभावस्य अ यित्वा यत्रप्रदेशेतेषांसुखंभवतितत्रप्रदेशेतान्निवेशयि - चिन्त्यशक्तेरित्यर्थः । देवपुरोहितस्य देवपुरोहितपुत्र- त्वा । प्रवर्षे प्रकृष्टवर्षे बहुवयस्क मितियावत् । भर- त्वात्।“आत्मावैपुत्रनामासि” इतिश्रुतेः । विप्रवर द्वाजोहत्रिभिरायुभिर्ब्रह्मचर्यमुवासतंहजीर्णिस्थविरंश- निरवधिकवेदाध्ययनसंपन्नस्य । जन्मना मनाजायतेशू- यानं " इतिश्रुतेः । एतेनवयोवृद्धत्वमुक्तं । ज्ञानवृद्ध- द्रः कर्मणाजायतेद्विजः । वेदाभ्यासेनविप्रत्वं ब्रह्मजा- त्वमाह — ऋषिमिति । ऋषदर्शनेइतिधातुः । भरद्वाजं नातिब्राह्मण: " इत्यादिस्मृतेः । श्रुतिश्चास्यनिरवधि- " बृहतोभरद्वाज : " इतिश्रुतिप्रसिद्धं ] द्रष्टुं दर्शन- कवेदाध्ययनसंपत्तिंदर्शयति " भरद्वाजयत्तेचतुर्थमा- पूर्वकमभिवन्दितुं । तादृशस्यऋषेर्विनीतवेषदर्शनीय- | युर्दद्यांकि मेनेनकुर्याइति ब्रह्मचर्यमेवैनेनचरेयमितिहो- त्वेन ऋत्विग्भिर्वसिष्ठादिभिः वृतःसन् प्रतस्थे पद्भ्या- | वाच ” इत्यादिना । आश्रममभ्युपेत्य प्राप्य | रम्यो- मेवजगाम ॥ २१ ॥ ब्राह्मणस्य ब्रह्मवेदः तदधीतेना- टजवृक्षषण्डं रमणीयपर्णशालाप्रान्तवर्तिवृक्षसमूहयु- ह्मणः । “ तद्धीतेतद्वेद् " इत्यण्प्रत्ययः । अधीतब- क्तं | रम्यं स्वतएवमनोज्ञप्रदेशं । महत् स्वसेनानिवे- हुवेदस्येत्यर्थः । “ भरद्वाजोहत्रिभिरायुर्भिर्ब्रह्मचर्यमु- शक्षमं वनंददर्श ॥ २२ ॥ इति श्रीगोविन्दराजविर वास " इत्यादिनाकाठकेतथाभिधानात् । महात्मनो चिते श्रीमद्रामायणभूषणे पीताम्बराख्याने अयोध्या- महाज्ञानस्य | देवपुरोहितस्य बृहस्पतिपुत्रत्वेनदेवपुरो- काण्डव्याख्याने एकोननवतितमः सर्गः ॥ ८९ ॥ हितत्वं । “आत्मावैपुत्रनामासि” इतिन्यायात् । भर- द्वाजोममताख्यायामुचथ्यभार्यायांबृहस्पतेर्जातइतिभा- भरद्वाजाश्रममित्यादिश्लोकद्वयमेकान्वयं । क्रोशा- गवतेप्रसिद्धम् । आश्रममभ्युपेत्य आश्रममुद्दिश्यगत्वा । देव क्रोशात्पूर्वमेव क्रोशमात्रव्यवहितदेशइत्यर्थः । " । मतायां पुत्रमुत्पादयामास । भर्तुर्भियापुत्रंपरित्यक्तुकामांतांदेवाऊचुः । उचथ्यस्यक्षेत्रजत्वेन बृहस्पतेरौरसत्वेनभरद्वाजममुंभरे- तितस्माद्भरद्वाजइति ॥ २१ ॥ इत्येकोननवतितमस्सर्गः ॥ ८९ ॥ स० कोशात् ल्यब्लोपनिमित्तापञ्चमी । कोशं विहाय तत्रजनमस्थाप्यजगाम । शि०कोशात् भरद्वाजाश्रमंगत्वज्ञात्वत्यर्थः ॥१॥ [ पा० ] १ ङ च सृषिप्रवीरं. घ. मुनिप्रवर्य. ख. मृषिप्रवर्य. २ ङ. च. छ. झ ञ ट . मृविक्सदस्यैः ३ ङ. छ. झ. ट. वृक्षदेशं च ज. वृक्षखण्डं. ४ क. प्रीतिकरंसुरभ्यं. ५ ङ. छ. झ. ट. गला. ६ ङ. छ. झ. ट. जनं. ग. तद्वलंतुसमास्थाप्य.