पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः ॥ ३८ ॥ स चापि कालोऽयमुपागतः शनैर्यथा मया नास्तिकवागुदीरिता || निवर्तनार्थं तव राम कारणात्प्रसादनार्थं तु मयैतदीरितम् ॥ ३९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे नवोत्तरशततमः सर्गः ॥१०९ ॥ ४०८ दशोत्तरशततमः सर्गः ॥ ११० ॥ वसिष्टेनजाबालये रुष्टंरामं प्रतितद्भावकथनेनपरिसान्त्वनम् ॥ १ ॥ तथातंप्रतिज्येष्ठस्यैव राज्यार्हते तिव्याप्तेरव्यभिचारप्रदर्श- नायब्रह्माणमारभ्यदशरथावधिवंशानुक्रम कीर्तनपूर्वकंज्येष्ठत्वहेतुनाराज्यस्वीकारचोदना ॥ २ ॥ क्रुद्धमाज्ञाय रोमं तं वसिष्ठः प्रत्युवाच ह ॥ जाबालिरपि जानीते लोकस्यास्य गैतागतिम् ॥ १ ॥ निवर्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् || इमां लोकसमुत्पत्ति लोकनाथ निबोध मे ॥ २ ॥ सर्व सलिलमेवासीत्पृथिवी यंत्र निर्मिता || ततः समभवद्रह्मा स्वयंभूतैः सह ॥ ३ ॥ नायकत्वरूपसंकटपरिहारायत्वांनिवर्तयितुंमयानास्ति- | मपिपरमवैदिकस्यतवनयुक्तमेतादृशंवचन मित्याशङ्क्या- कमतमुपन्यस्तं नत्वहंवस्तुतोनास्तिकइत्याह – नना- ह - निवर्तनार्थमित्यादिना । निवर्तनार्थं तवनिवृ- स्तिकानामित्यादिना । किंचन परलोकादिकंनास्ती- त्तिज्ञापनार्थं तववेदमार्गादविचाल्यत्वस्यलोकानांप्रक तिन अस्त्येव । समीक्ष्यकालं पुनरास्तिकोभवं यदा- टीकरणार्थमित्यर्थः । कारणात् भरतकारणात् । भरत- वादिनाऽन्येननास्तिकमतमवलम्ब्यते तंकालंसमीक्ष्य मुखोल्लासायतवप्रसादनार्थचेत्यर्थः ॥ ३९ ॥ इति अहंपुनरास्तिकमतावलम्ब्यभवं । अन्यैर्वादिभिर्नास्ति- श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीता- कमतमवलम्ब्यकुतर्कोद्घाटने तदानीमहमेवत्वदुक्तरी- म्बराख्याने अयोध्याकाण्डव्याख्याने नवोत्तरशत- त्याशतशस्तत्खण्डनमकार्षमित्यर्थः । तदानींनास्ति - | तमःसर्ग ॥ १०९ ॥ कमतंकुतोवलम्बितवानसीत्यत्राह — भवेयकालेपुनरे- वनास्तिकइति । तादृशोहमेवपुन: काले धर्मसंकट- अथवसिष्ठोजाबालिवचनयाथार्थ्यप्रदर्शनेनतद्विष- काले । नास्तिकोभवेय धर्मसंकटकालप्रयुक्तोयंमम यकोपनिवर्त्यस्वाभिमतंज्येष्ठ स्यैवराज्यार्हतारूपंनिवर्त- नास्तिकवादइत्यर्थः । भवेयेत्यनेन इतः परमपि करिं- नोपायंप्रतिपादयति- क्रुद्धमित्यादिना । लोकस्य जन- श्चिद्धर्मसंकटकाले नास्तिक मतमवलम्बनीयमेव नच स्य । गतं गमनं । भावेनिष्ठा । परलोकप्राप्तिं तत इहा - तावतावस्तुतोनास्तिकत्वंममभवेदितिभावः ॥ ३८ ॥ गतिंचजानीते । नासौनास्तिकइत्यर्थः ॥१॥ निवर्तना- तादृशधर्मसंकटकालएवायमित्याह – सचापीति । एव- र्थमिति तदुक्तमपिसत्यमित्याह – निवर्तयितुकामइत्या- स्यनास्तिकत्वंभवतीतिभावः ॥ ३८ ॥ ति० कारणात् तादृशकालागमनकारणात् । ति० कारणात् त्वदीयास्तिकत्वाद्यतिशयस्य लोकेअतिप्रसिद्धिसंपादनरूपकारणात् । नास्तिकवागुक्ता । स० यथानास्तिकवागुदाहृता तथा कारणात् तवकोपरूपनिमित्तात् । त्वत्प्रसादनार्थ एतत् आस्तिकवचनं ॥ इतिनवोत्तरशततमस्सर्गः ॥ १०९ ॥ स० क्रुद्धं जाबालये ॥ १ ॥ स० सर्वे सर्वत्र | सलिलं लक्ष्म्यात्मकं । तत्र सलिले । ति० पूर्वाहान्तेऽपहृतं सर्वेजगत् पादौसलिलमेव सविग्रह हिरण्यगर्भात्मनाऽवस्थितमभूत् । तत्र सलिलान्तः | पृथिवी निर्मिता सलिलरूपेणभगवतास्वेच्छया । ब्रह्मा विराडूपोदैवतैस्सह । “ अभिर्वाग्भूलामुखप्राविशत् " इत्यायुपदिष्टरीया | वि० सलिलमेव एकार्णवोदकमेवासीत् । नारायणाधिष्ठित मितिशेषः । ततोनारायणात् स्वयंभूर्ब्रह्मा समभवत् । नाभिपद्मेइतिशेषः । ननुसर्वनाम्नः प्रधानपरामर्शित्वात्कथमि- इनारायणपरामर्शइतिचेन्न । दशै तेरा जमातङ्गास्तस्यैवा मीतुरङ्गमाः” इत्यादावप्रधानपरामर्शत्व दर्शनेनत स्यौत्सर्गिकत्वात् ॥३॥ "" [ पा० ] १ ख. — ट. प्रसादनार्थंच. २ क. – ट. रामंतु. ३ ख. गतागतं. ४ क. ख. ङ. च. छ. झ, ञ. ट. मत्रवीत्. ५. ख. सलिलंसर्वमेवा. ६ ङ, छ, झ, ञ, द. तत्र.