पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ४०९ स वराहस्ततो भूत्वा प्रोजहार वसुन्धराम् || असृजच जगत्सर्वे सहपुत्रैः कृतात्मभिः ॥ ४ ॥ आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः | तस्मान्मरीचि: संजज्ञे मरीचे: कश्यपः सुतः ||५|| विवस्वान्कश्यपाज्जज्ञे मनुर्वैवस्वतः सुतः ॥ स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ ६ ॥ यस्येयं प्रथमं दत्ता समृद्धा मनुना मही ॥ तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ ७ ॥ इक्ष्वाकोस्तु सुतः श्रीमान्कुक्षिरेवेति श्रुतः || कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत ॥ ८ ॥ विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् || बाणस्य तु महाबाहुरनरण्यो महायशाः ॥ ९ ॥ नानावृष्टिर्बभूवासिन्न दुर्भिक्षं सतां वरे || अनरण्ये महाराजे तस्करो नीपि कश्चन ॥ १० ॥ अनरण्यान्मँहाबाहुः पृथू राजा बभूव ह || तस्मात्पृथोर्महाराजस्त्रिशङ्कुरुपद्यत || स सत्यवचनद्वीर: सशरीरो दिवं गतः ॥ ११ ॥ त्रिंशङ्कोरभवत्सूनुर्धुन्धुमारो महायशाः || धुन्धुमारो महातेजा युवनाश्वो व्यजायत ॥ १२ ॥ युवनाश्वसुतः श्रीमान्मान्धाता समपद्यत || मान्धातुस्तु महातेजाः सुसन्धिरुदपद्यत ॥ १३ ॥ सुसन्धेरपि पुत्र ध्रुवसन्धिः प्रसेनजित् || यशस्वी ध्रुवसन्धेस्तु भरतो रिपुंसूदनः ॥ १४ ॥ दिना। ज्येष्ठस्यैवराज्यार्हता॑वक्तुमारभते - इमामित्या | यः तस्मात्स्थानात्तस्यमोक्षसिद्धेः ॥ ५॥ वैवस्वतः दि । लोकनाथ तवैवतत्प्रत्यक्षंहीतिभावः ॥२-४॥ विवस्वत्संबन्धी । तस्येक्ष्वाकुवंशकूटस्थत्वंचदर्शयति आकाशप्रभवइत्यत्राकाशशब्दः परब्रह्मपरः । आ- - सत्वित्यादिना । “ मनुनामानवेन्द्रेणयापुरीनिर्मि- काशोहवैनामरूपयोर्निर्वहितातेयदन्तरातद्ब्रह्म " इति तास्वयं ” इतितस्यायोध्यानिर्मातृत्वोक्तिः ॥ ६ – ११॥ श्रुतेः । इत्थमेवाव्यक्तप्रभवोब्रह्मेतिबालकाण्डोक्तमपि । युवनाश्वएव महातेज:प्रभावेनमहाबलधुन्धुनामकासु- शाश्वतःप्रवाह रूपेणनित्यः । नित्यः इतरापेक्षयाचिरका- रमारणाद्धुन्धुमारसंज्ञामलभतेत्यर्थः ॥ १२ – १३ ॥ लस्थायी । अन्यथा आकाशप्रभवइतिविरुध्यते । अव्य- | सुसंधेरिति । ज्येष्ठस्यध्रुवसंधेर्वेशकथनाज्येष्ठस्यैव- 66 ति० ततस्सत्रिमूर्तेर्विराजो विष्ण्वात्मकोंशोवराहरूपोभूत्वा वसुंधरांप्रोज्जहार । तस्यैव विराजोरजःप्रधानस्सृष्टिव्यापारवानंशो- ब्रह्मेतिव्यवहियमाणः सर्वजगत् पुत्रैस्सह निजानुग्रहप्राप्तसृष्ट्या दिशक्तिम द्भिर्दक्षादिभिस्सहासृजत् । स० सः भगवान् चतु- मुखान्तर्यामितयाप्रसक्तः । वसुंधरां रसातलगतामितिशेषः । कृतात्मभिः शिक्षितमनस्कैः । वि० ननुपृथिव्यास्सलिलेनिममत्वा- त्वदैवतान्यभवन्नित्याकाङ्क्षायामाह - सवराहइति । सः नारायणः । ततोब्रह्मनासारंध्राद्वराहोभूत्वा वसुंधरां प्रोजहार सलिलादु- द्धृत्यतदुपरिस्थापयामासेत्यर्थः । सएवनारायणोब्रह्ममूर्तिः पुत्रैस्सह सर्वमसृजत् । वक्ष्यत्युत्तरकाण्डे " संक्षिप्यहिपुरालोकान्मायया स्वयमेवहि | महार्णवेशयानोप्सुमांवं पूर्वमजीजनः । पद्मदिव्येऽर्कसंकाशेनाभ्यामुत्पाद्यमामपि । प्राजापत्यंत्वयाकर्ममयिसर्वेनिवे- शितं ” इति ॥ ४ ॥ ति० नन्वसावेवसर्वादिनेंत्याह- आकाशेति । आकाशपदेनकारणोपाधिकंब्रह्मेश्वराख्यं । ब्रह्मेतित्रिमूर्ते हणं । अस्मिन्शाश्वतत्वनित्यत्वाव्ययत्वान्यापेक्षिकाणि । तस्मात् विराजोब्रह्मणः | स० आसमन्तात्काशमानत्वादाकाशो भगवान् । तत्प्रभवो ब्रह्मा तदन्तर्गत स्तच्छन्दवाच्योहरिरपिग्राह्यः ॥ ५ ॥ वि० तत्रमन्वन्तामानसीसृष्टिः । मनोः क्षेत्रेइक्ष्वाकुः ॥ ६ ॥ स० सत्यवचनात् त्वांस्वर्गप्रापयिष्य इति विश्वामित्रसत्यवचनात् ॥ ११ ॥ वि० धुन्धुमारायुवनाश्वइति । त्रिशङ्कुसुतो युवनाश्वइत्यन्यत्रश्रूयमाणंकल्पान्तरविषयं । यद्वा युवनाश्वएवमहातेजःप्रभवत्वाद्धुन्धुमारसंज्ञांलभते । 'यद्वाऽन्यत्रत्रिशङ्कुसुतइत्य- [पा०] १ घ. क. ख. च. ज. अ. स्मृतः. ङ, छ. झ. ट. स्वयं. २ ज. मनुः प्रजापतिः सतुप्रजापतिः पूर्वमित्यर्धस्यस्थाने. क. पाठे. सतुप्रजापतिः पूर्वमिक्ष्वाकूणांमहात्मनां । जजानाङ्गिरसंब्रह्मा प्रचेतसमथाङ्गिराः । मनुःप्रचेतसः पुत्रइक्ष्वाकुस्तु मनोः सुतः । इत्यर्धत्रयं दृश्यते. ३ ख. तस्येयं. ४ क. ख. ङ. च. छ. झ ञ ट कुक्षिरित्येव ५ ख नःश्रुतं. ज. नःश्रुतः ६ ङ. च. छ. झ. ट. वीर. ७ ङ. च. झ. न. बाणस्यच. ८ ङ. च. झ ञ. महातपाः ९ च नचावृष्टिः १० क. ङ. च. झ. ट. दुर्भिक्षः ११ ख. ङ, छ. – ट. वापि. च. वान. १२ ख. ग. ङ. छ. झ ट महाराज. अ. न्महातेजाः १३. ङ. च. छ. ञ ट र्महातेजाः १४ ग. द्धीरः १५ क. ग. त्रिशङ्कोस्त्वभवत् १६ क. ट. धुन्धुमारान्महा १७ ख मान्धातुश्च. १८ ज• सुतःश्रीमान्सुसंधिः १९ घ. दृढसंधिः २० घ. दृढसंधेस्तु. २१ रघुनंदन. वा. रा. ८४