पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अयोध्याकाण्डम् २ ४१० श्रीमद्वाल्मीकि रामायणम् । भरतात्तु महाबाहोरसितो नाम जायत ॥ यस्यैते प्रतिराजान उपद्यन्त शत्रवः ॥ हैहयास्तालजङ्घाश्च शूराथ शशिबिन्दवः ॥ १५ ॥ तस्तु सर्वान्प्रतिव्यूह्य युद्धे राजा प्रवासितः ॥ स च शैलवरे रम्ये बभूवाभिरतो मुनिः ॥१६॥ द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः ॥ १७ ॥ [ तंत्र चैका महाभागा भार्गवं देववर्चसम् ॥ ववन्दे पद्मपत्राक्षी काङ्क्षिणी पुत्रमुत्तमम् ॥ ] एका गर्भविनाशाय सपत्यै सा गरं ददौ ॥ १८ ॥ भार्गवत्र्यवनो नाम हिमवन्तमुपाश्रितः || तमृषि समुपागम्य कालिन्दी त्वभ्यवादयत् ॥ १९ ॥ स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि || पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः ।। धार्मिकच सुशीलश्च वंशकर्तारिसूदनः ॥ २० ॥ कृत्वा प्रदक्षिणं हूँटा मुनिं तमनु॒मान्य च ॥ पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् || ततः सा गृहमागम्य " देवी पुत्रं व्यजायत ॥ २१ ॥ सपत्या तु गरस्तस्यै दत्तो गर्भजिघांसया || गरेण सह तेनैव जातः स सगरोऽभवत् ॥ २२ ॥ स राजा सगरो नाम यः समुद्रमखानयत् || इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः ॥ २३ ॥ असमञ्जस्तु पुत्रोऽभूत्सगरस्येति नः श्रुतम् || जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् ॥ २४ ॥ अंशुमानपि पुत्रोऽभूद समञ्जस्य वीर्यवान् || दिलीपोंशुमतः पुत्रो दिलीपस्य भगीरथः ॥ २५ ॥ तु राज्येस्थापितत्वमुक्तं ॥ १४ ॥ जायतेत्यत्राडभावः | | न्मनिविषये वरेप्सुं तां अभ्यवदत् उवाच । महात्मा अनित्यत्वात् । प्रतिराजानः सामन्ताः शत्रवः । उद- महामतिः । लोकविश्रुतः सर्वलोकप्रसिद्धः । पुत्रोभ- पद्यन्त आसन्नित्यर्थ: । हैहयाद्यास्तत्तद्देशाधिपतयः वितेत्यभ्यवददित्यन्वयः ॥ २० ॥ सादेवी तंमुनिं अनु- ॥ १५ ॥ प्रतिव्यूह्य युद्धंकृत्वा । राजा असितः । शैलवरे हिमवति । रम्ये निर्भयतयास्थातुंयोग्ये । मान्य संपूज्य । ततोगृहमागम्य पद्मपत्रसमानाक्षं मुनिः सन्नमिरतोबभूव अन्यथा तस्मादपि शैलात्प्र- पद्मगर्भसमप्रभंपुत्रं । व्यजायत व्यजीजनत् ||२१- वासयेयुरितिभावः ॥ १६ ॥ श्रूयतइतिश्रुतिः जनवा- २२ ॥ यः इष्ट्वा दीक्षांकृत्वा । पर्वणिवेगेन अम्बुवेगेन दइत्यर्थः ||१७ - १९|| अभिवादनप्रसन्नोविप्रः पुत्रज- | इमा: प्रजा: त्रासयन्तंसमुद्रं | अखानयत् ||२३|| नः स्यतत्पौत्रइत्यर्थः ॥ १३ ॥ ति० तान् हैहयादिचतुर्विधशत्रून् । युद्धेख सैन्य प्रतिव्यूह्या वस्थितोपि शत्रुबाहुल्यात्तज्जयोशक्यइति- बुद्ध्या प्रवासितः संजातप्रवासोबभूव । शत्रुजयोद्देशेनतपसेहिमवद्गिरिंजगामेत्यन्वयः । शि० पित्राप्रवासितः शत्रुबाहुल्यात्पराज- यशङ्कयाविवासितः । मुनिः परमात्ममननशीलोबभूव ॥ १६ ॥ ति० तेनैवसह जातइतिशेषः ॥ २२ ॥ ति० अखानयत् स्वपुत्रैरितिशेषः । इष्वा दीक्षितोभूत्वा । वेगेन खननवेगेन । त्रासमानः उद्वेजयत् । शि० यः पर्वणि इष्ट्रवादीक्षांगृहीत्वा । स इमाःप्रजाः हैहयादिरूपाः ॥ २३ ॥ शि० पापकर्मकृदिव | एवइवार्थे । स० पापकर्मकृत् तद्वत्प्रदर्शकः । श्रीमद्भागवतस्य पुनर्योगेनकुमार प्रदर्शकत्वोक्तेः ॥ २४ ॥ [ पा० ] १. क. च. ज. महाबाहुः २ क. नामतोऽभवत् ३ घ ङ. छ. झ ञ ट शशबिन्दवः ४ ख. ग. तांश्च ५ क. श्रुतं. ६ इदमर्धद्वयं क. ङ. च. छ. झ ञ. ट. पाठेषुदृश्यते. ७ ख. गर्भविनाशार्थ. ज. पुत्रविनाशाय ८ ग. चगरं. क. ख. ट. तुगरं. ङ. च. छ. झ ञ. गरलं. ९ ख. राम. १० ङ. च. झ ञ ट साऽ. भ्युपागम्य क. समुपागल्य ११ ग. चाभ्यवादयत् ख. साभ्यवादयत् १२ ङ च छ. झ. न. ट. मभ्यवदत्प्रीतो. १३ ङ. च. –ट. सुभीमश्च. क. महाबाहुः १४ ङ. छ. झ. ट. श्रुत्वा. १५ च. नला. न. स्तुवा. ङ. छ. झ. ट. कृत्वा. १६ ख. ग. घ. मभिवाद्य. १७ ख. ग. विशालाक्षी. घ. समानाक्षी. १८ ङ. झ. पत्नीपुत्रमजायत. १९ ङ. छ. झ ट तस्मात्स. २० क. - ट. त्रासयानइमाः २१ क. च. ञ. अंशुमानस्य ख. घ. ज. अंशुमानिति.