पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १११ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ४११ भगीरथात्ककुत्स्थस्तु काकुत्स्था येने विश्रुताः ॥ कैकुत्स्थस्य च पुत्रोऽभूद्रघुर्येन तु राघवाः ॥ २६॥ रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ॥ कल्माषपादः सौदास इत्येवं प्रथितो भुवि ॥ २७ ॥ कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतः || यस्तु तद्द्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥ २८ ॥ शङ्खणस्य च पुत्रोऽभूच्छूरः श्रीमान्सुदर्शनः || सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रगः ॥ २९ ॥ शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः ॥ प्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो महाद्युतिः ॥ ३० ॥ अम्बरीषस्य पुत्रोऽभून्नहुषः सत्यविक्रमः ॥ नहुषस्य च नाभागः पुत्रः परमधार्मिकः ॥ ३१ ॥ अजश्व सुव्रतश्चैव नाभागस्य सुतावुभौ ॥ अजस्य चैव धर्मात्मा राजा दशरथः सुतः ॥ ३२ ॥ तस्य ज्येष्ठोसि दायादो राम इत्यभिविश्रुतः ॥ तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ॥ ३३ ॥ इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः || पूर्वजे नावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते ॥ ३४ ॥ स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहेन्तुमर्हसि ॥ प्रभूतरत्नामनुशाधि मेदिनींमभूतराष्ट्रां पितृवन्महायशः ॥ ३५ ॥ .इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे दशोत्तरशततमः सर्गः ॥ ११० ॥ एकादशोत्तरशततमः सर्गः ॥ १११ ॥ वसिष्ठेनरामंप्रतिपित्रपेक्षयामातुराचार्यस्य चाभ्यर्हितत्वोपपादनपूर्वकंतद्वचनानुरोधेनाश्रितपारतंत्र्य रूपस्वासाधारणधर्मपरि- रक्षणायभरतप्रार्थनासफलीकरणस्यज्यायस्त्वोक्तिः ॥ १ ॥ रामेणतंप्रत्याचार्यापेक्षयामातापित्रोरेवाभ्यर्हितत्व समर्थन पूर्वकं पितृवचनपालनस्यप्रथमंप्रतिज्ञाततयाऽनतिक्रमणीयत्वोक्तिः ॥ २ ॥ निरुत्तरीकृतेन भरतेनरामस्यपुरतःप्रत्युपवेशनायकुशाना- मास्तरणम् ॥ ३ ॥ रामेणतस्यक्षत्रियाणामधर्म्यत्वोक्तौ भरतेनतंप्रतितःप्रतिनिधितया स्वेनवनवासपूरणोक्तिः ॥ ४ ॥ रामेण प्रतिनिध्यपेक्षणस्यासमर्थविषयतयास्वस्य निन्द्यत्वोक्त्याप्रतिज्ञासमापनानन्तरमयोध्यांप्रत्यागमोक्त्याभरतपरिसान्त्वनम् ॥ ५॥ वसिष्ठैस्तु तदा राममुक्त्वा राजपुरोहितः | अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः ॥ १ ॥ श्रुतं । अस्माभिःश्रुतमित्यर्थः ॥ २४–२७ ॥ तद्वीर्य | ऽऽगतं कुलधर्म ज्येष्ठाभिषेचनरूपं । अद्यभवन्तमार- वसिष्ठशापाद्राक्षसत्वंप्राप्तस्यकल्माषपादस्य पराक्रमं । भ्यनविहन्तुमर्हसि । अन्येनरक्षितुंचाशक्यमित्याह- आसाद्य व्यनीनशत् विनाशंप्राप्तवानित्यर्थः । राक्षस - प्रभूतेति । रत्नानि श्रेष्ठवस्तूनि । प्रभूतराष्ट्रां बहुवि त्वात्कल्माषपादेनस्वपुत्रएवविनाशितइत्यर्थः ॥२८ – धावान्तरजनपदयुक्तां ॥ ३५ ॥ इति श्रीगोविन्दरा- ३२ ॥ दायादः सुतः । “दायादौसुतबान्धवौ " इत्य- जविरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने अ मरः ॥ ३३ ॥ पूर्वजेविद्यमाने अपर: कनिष्ठपुत्रो योध्याकाण्डव्याख्याने दशोत्तरशततमः सर्गः || ११०॥ राज्ये नाभिषिच्यते किंतुज्येष्ठएवेत्यन्वयः ॥ ३४ ॥ सत्वं आत्मनः संबन्धिनांराघवाणांसनातनंपरम्परया अथरामनिवर्तनोपायान्पुनरुपन्यस्यनिरस्यत्येकाद- ति० रघोः पुत्रः प्रवृद्धादिनामचतुष्टयेनप्रसिद्धः ॥ २७ ॥ कतकस० यः शङ्खणस्तुतत्प्रसिद्धं वीर्य पराक्रमं । युद्धेप्राप्य दैवात्स- हसैन्योव्यनीनशत् नष्टोभूत् स्वार्थेणिः ॥ २८ ॥ ति० अजोनाभागस्यज्येष्ठ पुत्रः ॥३२॥ इतिदशोत्तरशततमस्सर्गः ॥ ११० ॥ ति० मन्वादीनारभ्यैतावत्पर्यन्तं ज्येष्ठेनैवराज्यंपर्यपाल्यतेतिश्रुतेपितदनङ्गीकारमालोच्यपितृवचनादपिपितुस्तवचगुरोर्ममवचनं [ पा० ] १ ङ. च. छ. झ ञ ट ककुत्स्थश्च २ क. ङ. - ट. येनतुस्मृताः ३ क. ख. ग. ङ. च. झ. ज. ट. ककुत्स्थस्यतु. ४ क. ख. ङ च छ. झ. ज. ट. नःश्रुतं. ५ घ. सतुदैवेन विधिनाससैन्योऽभ्यनशत्पुरा ६ ख. ग. च. ज. ञ, सहसेनो. ७ ख. —ङ. छ. –ञ. शङ्खणस्यतु. ८ ख. ङ. च. झ ञ ट महामतिः ९ ग. घ. ज. स्मृतः, गतंनृपं. क. ग. ड.ट. जगन्नृप ११ ङ. छ. झ ट राजाभि. क. ञ, भ्राताऽभि १२ क. – घ. च. ज. ज. विहातुं. १३ ङ. छ. झ ट वसिष्ठस्स. १० ख.