पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः || आचार्यश्चैव काकुत्स्थ पिता माता च राघव ॥ २ ॥ पिता ह्येनं जनयति पुरुषं पुरुषर्षभ | प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥ ३ ॥ ' सोहं ते पितुराचार्यस्तव चैव परंतप || मम त्वं वचनं कुर्वन्नातिवर्तेः सतां गतिम् ॥ ४ ॥ इमा हि ते पॅरिषदः श्रेणयश्च द्विजास्तथा ॥ एषु तात चरन्धर्म नातिवर्तेः सतां गतिम् ॥ ५ ॥ वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्तितुम् || अस्यास्तु वचनं कुर्वन्नातिवर्तेः सतां गतिम् ॥ ६ ॥ भरतस्य वचः कुर्वन्याचमानस्य राघव || आत्मानं नातिवर्तेस्त्वं सत्यधर्मपराक्रम ॥ ७॥ एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम् || प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः ॥ ८ ॥ यन्मातापितरौ वृत्तं तनये कुरुतः सदा ॥ न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥ ९ ॥ यथाशक्तिप्रदानेन स्नापनोच्छादनेन च ॥ नित्यं च प्रियवादेन तथा संवर्धनेन च ॥ १० ॥ शोत्तरशततमे – वसिष्ठस्त्वित्यादिना ॥ १ ॥ एवंकु - | तपारतत्र्यंनातिवर्तेथाइत्याचार्याः । सएवहिसर्वेश्वर लधर्मोपपादनेपि सर्वैतत् पितृनियोगव्यतिरिक्तविषय- | स्वस्वभावः स्वतः सिद्धः सत्यधर्मपराक्रमेतिदृष्टान्तार्थ । मितिमत्वातूष्णींस्थितस्यरामस्याशयंजानन्वसिष्ठः पुन- यथासत्यवचन मनतिक्रमणीयं यथाचधर्मोनातिक्रम निवर्तनहेत्वन्तरमाह– पुरुषस्येत्यादिना ॥ २ ॥ पि- णीयः तथाआश्रितपारतंत्र्यमपीत्यर्थ: । सत्यधर्मयोः तेति मातुरप्युपलक्षणं । शरीरमेवमातापितरौजनयत पराक्रमः अनुष्ठानशूरत्वंयस्येतिबहुव्रीहिः ।। ७–८ ।। इत्यर्थः । तस्मात् प्रज्ञादानात् गुरु: मातापितृभ्यांग- “ सतिधर्मिणिधर्माश्चिन्त्यन्ते ” इतिन्यायेनसर्वधर्म- रीयानित्यर्थः । “ सहिविद्यातस्तंजनयति तच्छ्रेष्ठंज- संपादनबीजभूतशरीरोत्पादकत्वात् अत्यन्ताज्ञानदशा- न्म’इतिवचनादितिभावः ॥ ३–४ ॥ परिषद: यामपिसर्वप्रकारसंरक्षणेन बहुविधोपकारकत्वाञ्चाचा- ब्राह्मणसमूहाः। श्रेणयः पौरजना: । द्विजाः क्षत्रि- र्यवचनादपिपितृवचनमवश्यंकर्तव्यं । अतएव “मातृदे- याः । वैश्याश्च तेत्वत्संबन्धिनः येषुविषयेधर्मपरिपा- वोभव पितृदेवोभव आचार्यदेवोभव” इतिचरम पर्व- लनरूपंचरन् सतांगतिं सतांपूर्वेषांराज्ञां मार्गेनातिव- ण्याचार्यउपात्तइत्यभिप्रायेणाह- यन्मातेत्यादिनाश्लो- र्तेः नातिवर्तेथाः ॥ ५ ॥ अवर्तितुं शुश्रूषामकर्तुनार्हसि । कद्वयेन | तनये तनयसंपादन निमित्तं यद्वृत्तं व्रतोपवा- अस्यास्तु पितुःशतगुणंमातेत्युक्तायाः || ६ || याचमानस्य सदेवताराधनादिकं कुरुतः तन्नसुप्रतिकरं सुतरामश- सान्त्वितामामिकामातेत्यादिप्रार्थयमानस्य | आत्मानं क्यप्रत्युपक्रियं । मात्रापित्राच उत्पत्त्यनन्तरंयथाश- आत्मभूतंभरतंनातिवर्तेथाइत्युदारधीः । सत्यधर्मनि- | क्तिप्रदानेन स्तन्यान्नादिप्रदानेन स्नापनोच्छादनेन ष्णातत्वस्वभावमित्यपरे । स्वासाधारणधर्मत्वादाश्रि - नित्यंप्रियवादेनसदासंवर्धनेनच यत्कृतं तच्च नसुप्रति- करणीय मि तिवक्तुमुपक्रम तेव सिष्ठइत्या - वसिष्ठति | राजपुरोहितः राज्ञः पुरोहितंचिन्तयतीतिराजपुरोहितः ॥ १ ॥ ति० गुरवः उपास्याः । स० इत्येतेगुरवः ॥ २ ॥ ति० जनयति शरीरमात्रेण । प्रज्ञांददाति उपनयन संस्कारपूर्ववेद विषयांप्रज्ञांददा- ति । तस्मादाचार्यएव गुरुसमवायेगुरुः गरीयानुच्यते । तदुक्तमापस्तंबेन । 'आचार्यश्रेष्ठोगुरूणांस हिविद्यातस्तंजनयति तच्छ्रेष्ठं- जन्म शरीरमेवमातापितरौजनयतः जीर्यत्वभाव सर्वयोनिसुलभंप्राकृतंमलजंशरीरं " इति ॥ ३ ॥ ति० नातिवर्तेः नातिवर्तेथाः । सद्भतिभ्रंशोनभवतीत्यर्थः ॥ ४ ॥ वि० नृपाः माण्डलिकाः ॥ ५ ॥ ति० मातुः शुश्रूषणेवचनकरणेच अवर्तितुंनार्हसीत्यर्थः । स० अवर्तितुं अतिवर्तितुं ॥ ६ ॥ ति० आत्मानंत्वांप्रति राज्यप्रत्यर्पण पूर्व प्रतिनिवृत्तियाचमानस्यभरतस्यवचः कुर्वन्नित्यर्थः ॥७॥ स• मातापितरौसंभूय तनयेयद्वृत्तं पालनादिरूपं कुरुतः । तन्नसुप्रतिकरं प्रत्युपकारार्हेनभवतीत्यर्थः । नकेवलमुभाभ्यां कृतंन सुप्रतिकरं किंतुमात्रापित्राचयत्प्रातिस्विकंकृतं तदपिनसुप्रतिकरं ॥ ९ ॥ ति० यथाशक्तिप्रदानेन बालस्यजीवनार्थंपदार्थभोजन- शक्त्यनुरोधतःक्षीरान्नादिप्रदानेन । उच्छादनं उद्वर्तनं तिलपिष्टादिना । संवर्धनं क्रीडनं । स० उच्छादनं उद्वर्तनं गलप्रान्तगत- । १. [ पा०] १ घ. ङ. छ. ज. ट. पुरुषस्यहि २ ङ, छ. झ. ट. गुरवस्सदा. ३ क. ग. - छ. झ ञ ट सतेहं.– ४ ङ. छ. झ. ट. परिषदोज्ञातयश्च नृपास्तथा ५ ज तस्यास्तु. ङ च छ. झ ञ ट अस्याहि ६ ग. घ. च. ज. मुक्तस्सन्गुरुणा, इ. छ. झ ट मुक्तस्सगुरुणा,