पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १११ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ४१३ स हि राजा जनयिता पिता दशरथो मम ॥ आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥११॥ एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् || उवाच पैरमोदार: सूतं परमदुर्मनाः ॥ १२ ॥ इँह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे || आर्य प्रत्युपवेक्ष्यामि यावन्मे नै प्रसीदति ॥ १३ ॥ अनाहारी निरालोको धनहीनो यथा द्विजः ॥ शेष्ये पुरस्ताच्छालाया यावन्न प्रतियास्यति ॥१४॥ स तु राममवेक्षन्तं सुम॒त्रं प्रेक्ष्य दुर्मनाः ॥ कुशोत्तरमुपस्थाप्य भूमावेवस्तरत्स्वयम् ॥ १५ ॥ तमुवाच महातेजा रामो राजर्षिसत्तमः ॥ किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥ १६ ॥ ब्राह्मणो कपार्थेन नरान्रोद्धुमिहार्हति ॥ न तु मूर्धाभिषिक्तानां विधिः प्रत्युपवेशने ॥ १७ ॥ उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् ॥ पुरवर्यामितः क्षिप्रमयोध्यां याहि राघव ॥ १८ ॥ आसीनस्त्वेव भरतः पौरजौनपदं जनम् ॥ उवाच सर्वतः प्रेक्ष्य किंमार्य नानुशासथ ॥ १९ ॥ ते तमूचुर्महात्मानं पौरजानपदा जनाः ॥ काकुत्स्यमभिजानीम: सम्यग्वदति राघवः ॥ २० ॥ ऍषोपि हि महाभागः पितुर्वचसि तिष्ठति ॥ अतएव न शक्ताः सो व्यावर्तयितुमञ्जसा ॥ २१ ॥ करं ।।९–१०।। जनयितापितेति गौणपितृव्यावृत्तिः । | सन्तमित्यर्थः । कुशोत्तरं कुशास्तरणं । उपस्थाप्य आज्ञातं प्रतिज्ञातं । एवंप्रथमंप्रतिज्ञातत्वात् मातृव- आनीय । स्वयमेवास्तरत् आस्तृणात् शयनंकृतवानि- चनंभ्रातृवचनंचकर्तुनार्हामीतिभावः ॥ ११ ॥ प्रत्य- |त्यर्थः ॥ १५ ॥ किंकुर्वाणं किमपकारंकुर्वाणं । ताते- नन्तरं समीपस्थं परमोदारः सान्त्वितामामिकेत्यादि • तिसान्त्वनार्थमुक्तं ॥ १६ ॥ एकपार्श्वेन एकपार्श्व- नादन्तराज्यनिर्वाहकः ॥ १२ ॥ इहस्थण्डिलेभूमौकु - शयनेन । मूर्धाभिषिक्तानां अभिषिक्तक्षत्रियाणां ॥ १७-१८ ॥ नानुशासथेत्यत्र इतिकरणंबोध्यं शानास्तर आस्तृणीहि । पावनत्वार्थमित्यर्थः । अत एववक्ष्यति — कुशानास्तीर्यराघवइति । प्रत्युपवेक्ष्या- मि प्रतिरोत्स्यामीत्यर्थः॥ १३ ॥ प्रत्युपवेशप्रकार - ॥ १९ ॥ काकुत्स्थंरामं । अभिजानीमः अभितोजा- माह — अनाहारइति । निरालोकः अवकुण्ठिताननः नीमः सत्यसन्धंजानीमइत्यर्थः ॥ २० ॥ सम्यग्वद्- धनहीनः वृद्ध्यर्थमृणप्रदानान्निर्धनः । शेष्ये शयिष्ये । तीत्येतदुपपादयति - एषइत्यादिना इडभावआर्षः ॥ १४ ॥ राममवेक्षन्तं रामानुज्ञांका- | शीघ्रं व्यावर्तयितुंनशक्ताः स्मइतितंभरतमूचुरित्यन्वयः । । अञ्जसा मृत्तिकाद्वासन मितियावत् ॥ १० ॥ ति० जनयिता उत्पादकः पिता नतुगौणः । पिता यदाज्ञापयत् वनवासरूपं । एवंचभव- दाज्ञातः पूर्वतेनाज्ञादानान्मयाचावश्यमितिप्रतिज्ञानात्भवदाज्ञयापितदन्यथाकरणमधुनाऽत्यन्तमनुचितमितिभावः ॥ ११ ॥ ति० आर्येप्रत्युपवेक्ष्यामि आर्यमुद्दिश्यप्रत्युपशयनकर्म करिष्यइत्यर्थः । तच्चोपरोद्धव्यस्यगृहद्वारसमीपेकुशेषुयावत्कार्यसिद्धिनिराहारतया वकुण्ठिताननस्य एकपार्श्वेनैवपार्श्वान्तरपरिवृत्तिराहित्येनशयनमिति । वि० धनहीनः वृद्ध्यर्थमृणंदत्वातद्ब्रहणार्थमघमर्णांवरोधको- त्तमर्णः अधनइत्यर्थः । सयथाशेते तद्वदहंशये यावन्मां मद्वचनमङ्गीकृत्यप्रतियास्यति अयोध्यामित्यर्थः । स० शालायाः पुरस्ता- त्मामुद्दिश्यप्रतियास्यति त्वद्विधानंकरोमीत्यायास्यति । कतक० निराहारइत्यादिपयंप्रक्षिप्तं ॥ १४ ॥ स० रामं तन्मुखं | सः भरतः । दुर्मनाः मद्वचनंनटणोतीतिदुःखितमनाः ॥ १५ ॥ ति० किंकुर्वाणं किमन्याय्यं कुर्वाणं ॥ १६ ॥ ति० ब्राह्मणः धना- दिनावियोजितइतिशेषः । अनेनक्षत्रियाणामेतत्करणे प्रायश्चित्तमितिसूचितं । स० एकपार्श्वन परिवर्तनरहितैकभागशयनेन ॥१७॥ स० आर्य रामकिनानुशासथ नानुशिष्टेत्यर्थः । अयोध्यांप्रतिगन्तुमितिशेषः ॥ १९ ॥ स० काकुत्स्थं रामंप्रति । राघवोभवान् सम्यग्वदतीत्यभिजानीमः ॥ २० ॥ स० तर्हिकिमर्थरामंप्रतिकिमपिनोच्यतेभवद्भिरित्यत आह - एषोपीति । रामोपीत्यर्थः । ति० एषोपिमहाभागोरामः पितुर्वम्वसितिष्ठति । तदपिसम्यगेव । यदेवं अतएवेत्यर्थः । अत्रभगवताखव्यावर्तन निश्चयेनाग• [ पा० ] १ ङ. च. छ. झ ञ. ढ. दशरथोपिताजनयिता २ ङ. छ. झ. ट. आज्ञापयन्मांयत्तस्य. ३ च. — ठ. एवमु- तेतु. ४ ग. — ट. विपुलोरस्कः ५ छ. झ. ट. इहतु. ङ. इहत्वं. ६ङ. झ. संप्रसीदति ७ ङ. छ. झ. ट. निराहारो. ८ ङ. छ. झ. ञ. ट. शये. ९ ङ. च. झ. न. यावन्मांप्रति १० घ ङ. झ ट वास्थितस्वयं. ११ ङ. – ट. प्रत्युपवेक्ष्यसे. १२ क. ख॰ घ. ज. मूर्धावसिक्तानां. १३ ख. जानपदाञ्जनान्. १४ च. ट. किमर्थे. १५ ङ. छ. झ. ट. तदोचुः. ग. तथोचुः १६ ख. महात्मानः, १७ ख. सत्यंवदति. १८ ङ. एषोपीद्द. १९ ग. महाबाहुः