पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०९] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । निन्दाम्यहं कर्म पितुः कृतं तयस्त्वामगृहाद्विषमस्यबुद्धिम् ॥ बुद्ध्याऽनयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥ ३३ ॥ यथा हि चोरः स तथाहि बुद्धस्तथागतं नास्तिकमत्र विद्धि | तस्माद्धि यः शङ्कयतमः प्रजानां नें नास्तिकेनाभिमुखो बुधः स्यात् ॥ ३४ ॥ त्वत्तो जना: पूर्वतरे वैराश्च शुभानि कर्माणि बहूनि चक्रुः ॥ जित्वा सदेमं च परं च लोकं तस्माद्विजाः स्वस्ति हुतं कृतं च ॥ ३५ ॥ धर्मे रताः सत्पुरुषैः समेतास्तेजस्विनो दानगुणप्रधानाः ॥ अहिंसका वीतमलाच लोके भवन्ति पूज्या मुनयः प्रधानाः ॥ ३६ ॥ इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसवम् || उवाच तंथ्यं पुनरास्तिकं च सत्यं वचः सानुनयं च विप्रः ॥ ३७ ॥ न नास्तिकानां वचनं ब्रवीम्यहं न चास्तिकोऽहं न च नास्ति किंचन ॥ ४०७ कप्राप्तिंकाङ्क्षन्तीति ॥ ३२ ॥ विषमस्थबुद्धिं | अवै- | कंजित्वा सदा वर्तन्तइतिशेष: । सदावर्तमानत्वंचम- दिकमार्गनिष्णातबुद्धिं । अनयाबुद्ध्याचरन्तं चार्वा - हनक्षत्रादिरूपेणदृश्यमानत्वात् । " सुकृतांवाएता- कमतानुसारिणींबुद्धिंपरान्प्रत्युपदिश्याचरन्तमित्यर्थ: । निज्योतीषियन्नक्षत्राणि " इतिश्रुतेः । तस्मात् क सुनास्तिकं परलोकोनास्तीतिबुद्धियुक्तं । सुशब्देनवै- र्मानुष्ठानस्यैहिका मुष्मिकसकलफलसाधनत्वात्। द्वि- दिकवत्स्थित्वाचार्वाकमतप्रवर्तकइत्युच्यते । निन्दामि जा: स्वस्ति मङ्गलात्मकंकर्म हुतंयज्ञादिकृतंच तपो- वैदिककर्मभ्योबहिष्करोमि ॥ ३३ ॥ प्रत्यक्षैकप्रमाण- दानादिकंच कुर्वन्तीतिशेषः । एवंप्रत्यक्षमेवनप्रमाणं वादीयदिकश्चिद्राज्येस्यात्सोपिबहिष्करणीयइत्याह - तदतिरिक्तानांवेदानामपिप्रमाणत्वात् । तत्त्वंच तेषां यथेत्यादिना । चोरोयथानिराकरणीयः सः वेदबाह्य - महाजनपरिग्रहात् । सचापौरुषेयत्वेन तच्चाविच्छि- त्वेनप्रसिद्धोपि । तथाहि तथैव । अत्र अस्मिँल्लोके । न्नसंप्रदाय त्वेसतिअस्मर्यमाणकर्तृकत्वात् । वैदिकानि नास्तिकं चार्वाकं । तथागतं बुद्धतुल्यंविद्धि | तस्मा- |चकर्माणिसफलानि अग्निरविसोमनक्षत्रेन्द्रादिफलभो- द्यः प्रजानांशङ्कयतमः अवैदिकत्वेनशङ्कनीयः । तेन गस्याबाधितप्रत्यक्षसिद्धत्वात् । अन्यकृतभोजनस्यप- नास्तिकेनबुधोभिमुखोनस्यात् ॥ ३४ ॥ ऐहिकामु थिकाशनत्वाभावस्तु अदर्शनादविहितत्वाञ्चेत्युक्तं ष्मिकफलसाधनेधर्मेशिष्टाचारंप्रमाणयति- त्वत्तइत्या- ॥ ३५-३६ ॥ तथ्यं यथार्थं । सत्यं सद्भ्योहितं दिना । त्वत्तः पूर्वतरे पुरातनाश्च वराश्च ज्ञानतःश्रेष्ठा- ॥ ३७॥ धर्मसंकटेप्राप्ते सर्वमतज्ञेनविदुषायत्किंचिन्म- वजना: बहूनिशुभानिकर्माणिचक्रुः ते इमंपरंचलो- | तमवलम्ब्यापितस्यपरिहरणीयत्वात् महतोराज्यस्या- ति० चरन्तं लोकनाशायान्तं | विषमस्थबुद्धिं अवैदिकदुर्मार्गप्रतिष्ठितबुद्धिं । त्वां योमेपिताअगृह्णात् याजकत्वेनस्वीकृतवान् तत्पितुः कर्मनिन्दामि ॥ ३३ ॥ ति० बुद्धः बुद्धमतानुसारी तथा चोरवद्दण्डयः इति हि प्रसिद्धं । नास्तिकं चार्वाकं । तथागतं तत्सदृशं चोरवद्दण्डयं विद्धि । नास्तिक विशेषस्तथागतः । तमपिचोरवद्दण्डयामीतिशेषइत्यन्ये । वेदप्रामाण्यापहर्तृत्वेनतेषामपिचो- रत्वात् । दण्डयितुंशक्यतमोयस्सचोरवदेवदण्ड्यः । दण्डायोग्येतुनास्तिकेबुधोऽभिमुखोनस्यात् । तत्संभाषणादि नकुर्वीतेत्यर्थः ॥ ३४ ॥ ति० यतः त्वत्तः अन्येइतिशेषः । त्वदन्येद्विजाजनाः पूर्वतरे श्रेष्ठाः | आर्षमिदं । यदेतिपाठे नाध्याहारापेक्षा | तस्यैवयत इत्यर्थंकत्वात् । बहूनिशुभानिचक्रुः । इमंलोकं परंचलोकंछित्वा ऐहिकामुष्मिक फलकामनांत्यक्त्वापि वेदोक्तोऽयं धर्मइये- ताव तैवकर्माणि चक्रुरितितात्पर्ये । तस्मात् द्विजाः स्वस्ति अहिंसासत्यादिकं कृतं तपोदानपरोपकारादि । हुतं यज्ञादि कुर्वते वेदप्रामाण्यादेव ॥ ३५ ॥ ति० मुनयः वसिष्ठाद्याः पूज्याभवन्तिलोके दृशाइत्यर्थः ॥ ति० इतिधिकृतोजाबालिः स्वविषय कोपशमनायाह – इतीति । पथ्यं परमार्थे ॥ ३७ ॥ नेति । एवंचसर्वमतज्ञेनकाल विशेषेअन्यथावाग्व्यवहारेपिनत- [ पा० ] १ ख. विषयस्थबुद्धिः २ झ ट ठ सनास्तिके. ३ ञ वृत्तःपरा:. क. त्वत्तोवराः ४ ङ. छ. झट. द्विजाश्च क. जनाश्च ५ ङ. च. छ. झ ञ ट कृतंहुतंच. ६ ङ. च. छ. झ. ट. सदोषं. ७ ङ. च. छ. झ ञ ट. पथ्र्यं. ८ क. घ. च. झ ञ ट. नास्तिकोहं.