पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ ॥ भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥ २४ ॥ स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ | हृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥ २५ ॥ वनवासं वसन्नेवं शुचिर्नियतभोजनः ॥ लैः पुष्पैः फलैः पुण्यैः पितृन्देवांश्च तर्पयन् ॥ २६ ॥ संतुष्टपञ्चवर्गोहं लोकयात्रां प्रवर्तये ॥ अकुहः श्रद्दधानः सन्कार्याकार्यविचक्षणः ॥ २७ ॥ कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् || अग्निर्वायुश्च सोमश्च कर्मणां फलभोगिनः ॥ २८ ॥ शतं ऋतूनामाहृत्य देवराट् त्रिदिवं गतः ॥ तपस्युग्राणि चास्थाय दिवं याता महर्षयः ॥ २९ ॥ अमृष्यमाणः पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् ॥ अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ॥ ३० ॥ सत्यं च धर्म च पराक्रमं च भूतानुकम्पां प्रियवादितां च ॥ द्विजातिदेवातिथिपूजनं च पन्थानमाहुत्रिदिवस्य सन्तः ॥ ३१ ॥ तेनैवमाज्ञाय यथावदर्थ मे कोदयं संप्रतिपद्य विप्राः || धर्म चरन्तः सकलं यथावत्काङ्क्षन्ति लोकागममप्रमत्ताः ॥ ३२ ॥ “ प्रत्यक्षंयत्तदातिष्ठपरोक्षंपृष्ठतः कुरु " इत्यन्तस्यजा- |ष्ठानंदर्शयति — अग्निरित्यादि । कर्मणां कर्मभूमिकृत- बालिवाक्यजातस्योत्तरमभिधाय “ राज्यंत्वंप्रतिगृह्णी- स्वस्वकर्मणां । फलभागिन: अग्नित्वादिफलंप्राप्तवन्तः ष्वभरतेनप्रसादितः " इत्यस्याप्युत्तरमाह- कथमि ॥ २८ ॥ ऋतूनांशतं आहृत्य कृत्वेत्यर्थः । प्रवासि त्यादिना ॥ २४ ॥ प्रतिज्ञा प्रतिज्ञाता कृतेत्यर्थः नंप्रतिश्राद्धकरणविधेरभावात् विहितस्थलेकुत्रापिन ॥ २५ ॥ वनवासमित्यादिश्लोकद्वयमेकंवाक्यं । वन- व्यभिचारइतिभावः ॥ २९ ॥ नास्तिकवाक्यहेतुं । वासं वसन् कुर्वन्नित्यर्थः । नियतभोजन: नियतव- " यदिभुक्तमिहान्येनदेहमन्यस्यगच्छति । दद्यात्प्र- संतुष्टपञ्चवर्गः परितुष्टपञ्चेन्द्रियवर्गः । वसतः श्राद्धंनतत्पथ्यशनंभवेत् " इत्यादिनास्तिकवा- लोकयात्रां पितृवचनपरिपालनरूपलोकवर्तनं । “ग- क्यरूपतर्क विगर्हमाण: मनसिविगर्हमाण: ।। ३० मनेवर्तनेयात्रा " इतिवैजयन्ती । अकुहः अकृत्रिमः – ३१ ॥ तेनहेतुना विप्राः एवमर्थयथावत् आज्ञाय ॥ २६–२७॥ अष्टकोदाहरणेन वैदिककर्मणांनिष्फ- ज्ञात्वा । एकोदयंसंप्रतिपद्य ऐककण्ठ्यंप्राप्य | सकलं लत्वंयदुक्तंतत्रपरिहारमाह – कर्मभूमिमित्यादिना । धर्म स्वस्ववर्णाश्रमोचितधर्मं । अप्रमत्ताः सावधानाः । यच्छुभंकर्म तत्कर्तव्यं जनैरितिशेषः । तत्रफलवद्नु - | यथावञ्चरन्तः अनुतिष्ठन्तः । लोकागमं स्वर्गादिलो- न्याहारः युक्तिकरैः युक्तिरेवकरःकरणंयेषां तैर्वाक्यैः । श्रेष्ठंह श्रेष्ठमिवाह तदनायें अन्याय्यमेवस्यात् ॥ २३ ॥ ति० गुरोःपुरतः इ गुर्वाज्ञप्तं | गुरोर्वचोहित्वेत्यन्वयः ॥ २४ ॥ ति० कैकेयीचेति । एवंचतस्याहर्षदस्यपुनर हर्षदत्वमत्यन्तमनुचित मितिभावः ॥२५ ॥ ति० तर्पयन् प्रतिज्ञांपालयिष्यामीतिशेषः ॥ २६ ॥ ति० श्रद्दधानः आस्तिकः । लोकयात्रांप्रवाहये प्रवाहरूपेण प्रवर्तयामीत्य- र्थः । शि० किंच संतुष्टपञ्चवर्गः संतुष्टेनसंतोषेणपश्चौव्यक्तौवर्गौसीतालक्ष्मणौयस्य ॥ २७ ॥ वि० फलभागिन: अग्नित्वादिकंकर्म- फलत्वेनप्राप्तवन्तः । अतस्सर्वैरपिशुभकर्मैवकर्तव्य मितिभावः स० कर्मणांफलभागिनः अस्मिन् वर्षेकर्मकृत्वैवप्राप्तपदाः ॥ २८ ॥ ति० शतमिति । अनेन पूर्वोक्तंसमर्थितं । अतीतानागतज्ञेन्द्रादीनांतत्तत्फलानुभवेनतत्तद्वेदभागप्रामाण्यंदर्शितंच | स० त्रिदिवं स्वर्ग । गतः स्वामित्वेनप्राप्तः | महर्षयइत्यनेन पारत्रिकसुखास्तित्वनिश्चयेनैवतपःकरणं तुभ्रान्त्येति ॥ २९ ॥ ति० नास्तिकवाक्येहेतुं नास्तिपरलोकइतिवचनोपपादकं "यदिभुक्तमिहान्येन" इत्याद्युक्तशुष्कतर्करूपं | अमृध्यमाणः जाबालिमितिशेषः । तस्य जाबालेः अनेन नास्तिकवृत्तयोब्राह्मणाअपिराज्ञोऽवश्यं वाग्दण्डेनदण्ड्याइतिसूचितं । ति० अथ पुनः । तमब्रवीदितिसंबन्धः ॥ ३० ॥ [ पा० ] १ ख. ग. ङ. च. छ. झ ञ. ट. गुरो:. २ ङ. - ट . प्रहृष्टमानसा. ३ क. – ट. मूलपुष्पफलैः, ञ. पत्रपुष्पफलैः. ४ क. ख. घ. पितृदेवांश्च ५ छ. गामिन:, ६ ङ. छ. झ ट प्राप्ता. ७ ख. घ. हेतुवाक्यं.