पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । नैव लोभान मोहाद्वा ने ह्यज्ञानात्तमोन्वितः || सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥१७॥ असत्यसन्धस्य सतश्चलस्यास्थिरचेतसः ॥ नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥ १८ ॥ प्रत्यगात्ममिमं धर्म सत्यं पश्याम्यहं स्वयम् || भारः सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥ १९ ॥ क्षात्र धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ॥ क्षुद्रैर्नृशंसर्लुब्धैश्य सेवितं पापकर्मभिः ॥ २० ॥ कायेन कुरुते पापं मनसा संप्रधार्य च ॥ अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ २१ ॥ भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि || स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ॥ २२ ॥ श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम् ॥ आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह || २३ ॥ ४०५ ॥ १६ ॥ लोभात् राज्यलोभात् । मोहात् विप्रलम्भ- ते अभिमतोभवति ॥ १९ ॥ पूर्वैराचरितंसत्यंपरित्यज्य वाक्यजनितचित्तविभ्रमात् । अज्ञानात् तमोन्वितः त्वदुक्तरीत्याराज्यंनाङ्गीकरिष्यामीत्याह - क्षात्रमित्या- तमोगुणयुक्तः। सत्यस्य “करिष्यामितवप्रीतिसुकृते- दिना। अधर्मं अधर्मप्रचुरं । धर्मसंहितं धर्मलेशसहितं । नापितेशपे” इत्यस्यसत्यवचनस्य | सेतुं मर्यादां ॥ १७॥ अधर्मप्रचुरधर्मलेशयुक्तक्षत्रिय धर्ममहंत्यक्ष्यइत्यर्थः चलस्य चलस्वभावस्य । प्रतीच्छन्ति हव्यकव्यादिक- मितिशेषः । नः अस्माभिः । श्रुतं ॥ १८ ॥ अहं सत्यं ॥ २० – २१ ॥ कीर्तिःवितरणजनिताप्रथा । यशः सत्यरूपमिमंधर्मं प्रत्यगात्मंस्वयंपश्यामि आत्मानंप्र- पौरुषनिबन्धनं । पुरुषं करणत्रयेणसत्यनिष्णातं । त्यविनाभूतत्वेनप्रवृत्तंपश्यामीत्यर्थः । सत्पुरुषाचीर्ण: अनुपश्यन्ति अनुसृत्यपश्यन्ति अनुबघ्नन्तीतियावत् सत्पुरुषैराचरितः संपादितइतियावत् । भारः जटा- ॥ २२ ॥ श्रेष्ठमित्यवधार्यनिश्चित्य । इदंभद्रंकुरुष्वेति वल्कलादिभारः । तदर्थं सत्यरूपधर्मार्थे । अभिमन्य- | भवान्युक्तिकरैर्वाक्यैः यदाह तद्नार्यमेवस्यात् ॥२३॥ ननुस्त्रीवशतयापितृकृतेन नियोगे कि मियता निर्बन्धने नतत्राह - सत्येति । यतोमेपितासत्यप्रतिश्रवः स्वप्रतिज्ञातसत्याङ्गीकारवान् । समयीसदाचरवान् । अतस्तेनसत्येनसत्य परिपालनेनहेतुनासत्यमेवमांप्रतिकृतं उक्तमित्यर्थः । शि० राजा यतस्सत्यप्रतिश्रवः अतस्सत्येन सत्यपरिपालनहेतुना | सत्यमेवकृतंआज्ञापितमित्यर्थः । एतेन धर्म परिपालनमेवप्रव्राज नेहेतु रितिसूचितं ॥ १६ ॥ ति० पूर्वसत्यप्रतिश्रवः शपथपूर्वकंकृतप्रतिज्ञस्सन् नैवभेत्स्यामि नभेत्स्यामि नचभेत्स्यामीतित्रिवारोत्यासर्वथादार्ढ्यसूचितं । स० तमः तत्कार्यकोपादि । गुरोः पितुः ॥ १७ ॥ स० उपासकस्यचञ्चलवादेव तेपिदेवाद्याः अस्थिरचेतसस्सन्तः नप्रतीच्छन्तिगृह्णन्ति । हव्यादिकमितिशेषः ॥ १८ ॥ स० प्रत्यगात्मं अञ्चन्तिगच्छन्तिनानायोनिष्वित्यञ्चः | तेचतेआत्मानः अगात्मानोजीवाः । अगात्मनःप्रतिविद्यमानंप्रत्यगात्मं । वीप्सायामव्ययीभावः । “अनश्च” इतिटच् । सत्यं सत्यपरिपालनं ध्रुवं मुख्यधर्मेपश्यामि । भारः जटाभारः यतः धर्मार्थसत्पुरुषैश्चीर्णः अतस्तदर्थं अभिनन्द्यते आद्रियते ॥ १९ ॥ ति० ननुस्खधर्मो राज्यपालनमे वकिमितिनाभिनन्यतेतत्रा - क्षात्रमिति | धर्मसंहितं धर्मवत्प्रतिभासमानं वस्तुतोऽधर्म पित्राज्ञाभङ्गकरत्वात् । क्षुद्रादिभिस्सेवितं ई॒दृशंक्षात्रधर्मे पित्राज्ञाभङ्गेनराज्य करणरूपं । अहंत्यक्ष्ये नतुन्याय्यंक्षात्रधर्ममितिभावः ॥ २०॥ ति० अस्य पापस्य- शरीरसाध्यत्वेपि कायिकवाचिकमान सिकसकलपापप्रसक्तिरित्याह – कायेनेति । आदौमनसा एवं कर्मकरिष्यइतितत्पापंसंप्रघार्य ततोजिह्वया ऋतं धर्मजनकं ततोभिन्नमनृतं तत्कर्म कर्तव्यत्वेनजिह्वयातत्सहायभूतेषुपुरुषेष्वाह । ततःकायेनकुरुते । अतःपापंकर्म क्रियारूपंपापं त्रिविधं कायिकवाचिकमान सिकरूपत्रिविधजनकमित्यर्थः । तेनकायिकंपापंबहुदुःखजनक मितिभावः । कलौतुपापसंक- ल्पादितोनदोषइत्युक्तंभागवते । “नानुद्वेष्टिकलिंसम्रादसारङ्गइवसारभुक् | कुशलान्याशुसिद्ध्यन्तिनेतराणिकृतानियत्" सम्राट परीक्षित् । सारमाह — कुशलानि पुण्यानि | आशु संकल्पमात्रात् । सिद्ध्यन्ति यथामानसपूजा | इतराणिपापानिसंकल्पमात्रा- नफलन्ति । यत् यतः । तानिकृतान्येवफलन्तीतितदर्थः । शि० कायेनयत्पापंकुरुतेतत् जिह्वयाअनृतंयदाहतञ्च मनसाअसंप्र धार्य अनिश्चित्यैवयत्कुरुते दुर्मार्गेधावतीत्यर्थः । तच पापं । अतःपातकंत्रिविधं | मनोवाक्कायत्रितयसंबन्धित्वात्रिप्रकारकं । एतेन सत्यप्रतिज्ञत्वत्यागपूर्वमेतद्राज्य करणेत्रिविधपापसंबन्धोभविष्यतीतिसूचित ॥ २१ ॥ ति० अवधार्य युक्तत्वेन निश्चित्य | [ पा० ] १ घ. मोहान्नलोभाद्वा. २ क. ख. ग. ङ. च. छ. झ ञ ट नचाज्ञानातू. ३ ङ. च. छ. झ ञ ट . ध्रुवं. ४ ङ. छ. झ ञ ट सत्पुरुषैश्चीर्णः ५ ख. ग. ङ. – ट. मभिनन्द्यते ६ ख. घ. ङ. ट. क्षात्रधर्में. ७ क. ङ. च. छ. झ. उ. संप्रधार्यतत्. ख. ग. संप्रधारयन्. ८ ग. चेमं. ख. वक्ति. ९ छ. पापमात्मजं. १० च. ट. सत्यंसमनुवर्तन्ते सत्यमेवभजेत्ततः ११ ख. ग. चानुबघ्नन्ति