पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३४१ हदाः पूर्णा रसालस्य दनः श्वेतस्य चापरे || बभूवुः पायसस्थान्यें शर्करायाश्च सञ्चयाः ॥ ७२ ॥ कल्कांचूर्णकषायांश्च स्नानानि विविधानि च ॥ ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥ ७३ ॥ शुक्ला नंशुमतश्चापि दन्तधावन सञ्चयान् || शुक्लांश्चन्दनकल्कांश्च समुद्भेष्ववतिष्ठतः ॥ ७४ ॥ दर्पणान्परिमृष्टांश्च वाससां चापि सञ्चयान् || पादुकोपानहां चैव युग्मानि च सहस्रशः ॥ ७५ ॥ आञ्जनीः कङ्कतान्कूर्चाञ्शस्त्राणि च धनूंषि च ॥ मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥७६॥ प्रतिपानहदान्पूर्णान्खरोष्ट्रगउँवाजिनाम् ॥ अवगाह्यसुतीर्थाच हदान्सोत्पलपुष्करान् ॥ ७७ ॥ आकाशवर्णप्रतिमान्स्वच्छतोयान्सुर्खप्टवान् ॥ नीलवैडूर्यवर्णाश्च मृदून्यवससञ्चयान् ॥ ७८ ॥ निर्वापार्थान्पशूनां ते ददृशुस्तत्र सर्वशः ॥ ७९ ॥ व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ॥ दृष्ट्वाऽऽतिथ्यं कृतं ताहरभरतस्य महर्षिणा ॥ ८० ॥ इत्येवं रममाणानां देवानामिव नन्दने ॥ भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तते ॥ ८१ ॥ प्रतिजग्मुश्च तो नद्यो गन्धर्वाश्च यथागतम् ॥ भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥ ८२ ॥ तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिताः ॥ चतुर्जातगुडार्द्रकं चतुर्जातै: एलालवङ्गकक्कोलनागपुष्पैः | हश्चर्मनिर्मिताः | युग्मानि द्वन्द्वानि ॥ ७५ ॥ आञ्ज- गुडेनशर्करयाआर्द्रकेनचयुक्तं । कपित्थेनपूर्णा:अपरेह- नीः अञ्जनयुक्ताः करण्डिकाः । कङ्कतान् केशमार्ज- दाबभूवुःरसालेनपूर्णाअपरेलदाबभूवुः दनापूर्णाश्चापरे- नान् । “ कङ्कतःकेशमार्जनं ” इतिनिघण्टुः । कूर्चा- हृदाः । अन्येपायसेनपूर्णाः । पायसस्यान्यइतिपाठः । स न स्नानाद्युपयुक्तासनानि श्मश्रुप्रसाधकान्वा । शस्त्रा वंत्रतृतीयार्थेषष्ठी। तद्व्यञ्जनार्थशर्करायाः सञ्चयाःरा- |णि योधैरलंकारार्थंधार्याणि । मर्मत्राणानि कवचा शयश्चबभूवुरित्यर्थः । शर्करायावसञ्चयाइतिचपाठ: । दीनि ॥ ७६ ॥ प्रतिपानहदान् ग्रासग्रहणानन्तरंभु- शर्करामिश्रयवविकारापूपसञ्चयाइत्यर्थः ॥७०–७२॥ | क्तजीर्णार्थपानार्हह्रदान् । अवगाह्यसुतीर्थान् अवगा- कल्कान् आमलक्यादिकल्कान् । चूर्णकषायान् चूर्णा- हनयोग्यावतारप्रदेशयुक्तान् । सोत्पलपुष्करान् उत्प निमाषादिचूर्णानि कषायाः कथितानि । स्नान्त्येभिरि - लमिन्दीवरं पुष्करंपद्मं ॥ ७७ ॥ आकाशवर्णप्रति- तिस्नानानि तैलोष्णोदकादीनि | भाजनस्थानि कटा- मान् आकाशवन्निर्मलानित्यर्थ: । सुखलवान् सुखेन हादिमहापात्रस्थानि । तीर्थेषु अवतारेषु ॥ ७३ ॥ प्लवः स्नानंयेषुतथोक्तान् | यवससञ्चयान् तृणसमूहा- शुक्लान् निर्मलान् । अंशुमतः कूर्चवतः । दुन्तधावन- न् । “यवसंतृणमर्जुनं " इत्यमरः ॥ ७८ ॥ पशू- सञ्चयान् दन्तकाष्ठसमूहान् । स्नानानन्तरमलंकारोप- नांनिर्वापार्थान् पशुभ्योविश्राणनार्थान् ॥ ७९ ॥ करणानिदर्शयति — शुक्लानिति । चन्दनकल्कान् चन्द- स्वप्नंकल्पत्वोक्तिरयत्नसिद्धत्वात् अपूर्वत्वात् आश्चर्यक नपङ्कान् । समुद्गेषु संपुटकेषु । " समुद्रक :संपुटक: ” रत्वाच्च । तादृकू वाचामभूमिं । भरतस्य भरताय इत्यमरः । अवतिष्ठतः वर्तमानान् ॥ ७४ ॥ परिमृ ॥ ८०-८१ | अनुज्ञाप्य अनुज्ञांकारयित्वा ||८२ || ष्टान् निर्मलीकृतान् । पादुका: दारूनिर्मिता: । उपान- | इदंचातिथ्यकरणमैन्द्रजालिकवन्नमिथ्येत्याह——–—तथैवे- ति० पादुकोपानहं समाहारेटच्समासान्तः ॥ ७५ ॥ ति० आकाशेलायर्धेपूर्वान्वयि । उपाधिविशेषान्नीलवर्णानित्यर्थः स० आकाशवर्णप्रतिमान् “आकाशोनीलिमोदेति" "भूतमप्यसितंदिव्यदृष्टिगोचरं" इत्यायुक्तेर्नीलवर्णोपेतान् ॥ ७८ ॥ ति० निर्वापार्थ भक्षणार्थे ॥ ७९ ॥ ति० ताः सर्वाः अप्सरसः ॥ ८२ ॥ इत्येकनवतितमस्सर्गः ॥ ९१ ॥ [ पा० ] १ ख. ङ. च. ज झ ञ. पयसश्चान्ये २ ङ. च. छ. झ. ट. शर्कराणांच. ३ ङ. झ. पादुकोपानहंचैव. क. घं. ज. पादुक्रोपानहांचापि. च. ज. पादुकोपानहश्चापि. ४ क. घ. ङ. च. झ. ञ. ट. युग्मान्यत्र. ५ क. ख. ङ. च. छ. झ. ञ. ट. छत्राणिच. ग. शस्त्राणिविविधानिच ६ ग. ज. तनुत्राणिच. ७ घ. रथवांजिनां. ८ क. ङ. च. ज. झ. ञ. सुखाप्लॅवानंं. ९ ग. च. छ. झ ञ ट निर्वापार्थपशूनां १० घ. स्वर्गकल्पं. ११ ङ. छ. झ. ट. तावद्भरद्वाजमहर्षिणा. १२ क. ग. इत्येषां ङ. च. इत्येव. १३ ङ. छ. झ. ट. तास्सर्वा. V