पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अयोध्याकाण्डम् २. ३४० श्रीमद्वाल्मीकिरामायणम् । प्रेष्याव्यश्च वध्वश्च बलस्थाचं सहस्रशः ॥ बभूवुस्ते भृशं ताः सर्वे चाहतवांससः ॥ ६३ ॥ कुञ्जराथ खरोष्ट्राच गोश्वाश्च मृगपक्षिणः ॥ बभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ ६४ ॥ नाशुलवासास्तत्रासीत्क्षुधितो मलिनोपि वा ॥ रजसा ध्वस्तकेशो वा नरः कश्चिदृश्यत ।। ६५ ।। आजैश्चापि च वाराहैर्निष्ठानवरसंचयैः ॥ फलनिर्व्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः || ६६ ॥ पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः ॥ दहशुर्विसितास्तत्र नरा लौहीः सहस्रशः ॥ ६७ ॥ बभूवुर्वनपार्श्वेषु कृपाः पायसकर्दमाः ॥ ताश्च कामदुधा गावो दुमाश्वासधुस्रुतः ॥ ६८ ॥ वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः || प्रतप्तपिठरैचापि मार्गमायूरकौकुटैः ॥ ६९ ॥ पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ॥ न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ ७० ॥ स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः ॥ यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥७१॥ भक्ष्यसौष्ठवादितिभावः ॥ ६२ ॥ प्रेष्याः परिचारकाः । “दुहः कब्घश्च" मधुस्रुतः मधुस्राविणः । पाठान्तरं म चेट्योदास्यः । वध्वोयोधाङ्गनाः । बलेसेनायांतिष्ठन्ती - धुश्युतः मधुस्राविणः ॥ ६८ ॥ अत्रासन्नित्यनुषज्यते । तिबलस्थाः । सर्वविशेषणमेतत् । अहतवाससः नूत- प्रतप्तपिठरैः प्रतप्तपिठरसंस्कृतैः । “ संस्कृतंभक्षा: " नवस्त्राः । यद्वा आहतवाससः निर्णिक्तवाससः ॥६३|| |इत्यण् तस्यलुक् | पिठरा: कुण्डानि । “उखास्थालीचरु: ख़रसहितोष्ट्राः खरोष्ट्राः मृगपक्षिणः क्रीडाथैसैनिकैरा- कुम्भीपिठरः कुण्डमुच्यते " इतिहलायुधः । मार्गमा- नीताः। सुभृताः सुतृप्ताः सुपुष्टावा । तत्र सेनायां । अन्यः यूरकौक्कुटै: मृगमयूरकुक्कुटमांसैः ॥ ६९॥ पात्रीणा- अन्यंनाकल्पयत् ऋषिकृतव्यतिरिक्तंअन्नादिकंनाकरो- मित्यारभ्यसंचयाइत्यन्तमेकंवाक्यं । पात्रीणां अन्नधा- दित्यर्थः ।। ६४–६५ ॥ आजैरित्यादिश्लोकद्वयमेका- नकुम्भीनां । स्थालीनां व्यंञ्जनपात्राणां । नियुतानि न्वयं । आजैः अजमांसैः । वाराहै: वराहमांसैः । लक्षाणि । न्यर्बुदानि दशकोट्य: । पात्राणि भोजन- निष्ठ|नवरसंचयैः व्यञ्जनश्रेष्ठसमूहै: । “ निष्ठान॑व्य- | पात्राणि अमत्राणीतियावत् । दधिपूर्णाइतिस्थाल्यादि- जन॑स्मृतं " इतिहलायुधः । फलनिर्व्यूहसंसिद्धैः त्रयविशेषणं । स्थाल्यः पिठराः । कुम्भ्यः क्षुद्रकु- सम्यङ्क्षिष्पन्नफलयुक्तशर्करादिक्काथरसैः । " द्वार्या म्भाः । करम्भ्य: विशालास्यगुरुस्थाल्य: । करम्भ्यः पीडेक्काथरसेनिर्व्यूहोनागदन्तके " इतिवैजयन्ती । कर्कर्यइत्याहुः । सुसंस्कृताः दधिसंस्कारकशुण्ठ्यादि- सूपैः मुद्गाढकीचणकादिसूपैः । गन्धरसान्वितैः पाक- युक्ताः । यौवनस्थस्य नातिनूतनस्य नातिपुराणस्ये- भेदोत्थगन्धरसयुक्तैः । पुष्पध्वजवती : अलंकारार्थप - त्यर्थ: । मथनानन्तरंयामान्तरितस्येत्यर्थः । कपित्थस्य रिकल्पितपुष्पशिल्पवतीः । शुक्लस्यान्नस्यपूर्णाः शुक्ले- कपित्थपरिमलयुक्ततत्रस्येत्यर्थः । “ तक्रंकपित्थंम · नान्नेनचपूर्णाः । लौही: लोहमयपात्रीः । सर्वलोहे- थितं " इतिवैजयन्ती । गौरस्य शुभ्रस्य | रसालस्य षुप्रधानत्वात्सुवर्णमत्रलोहशब्देनोच्यते ||६६-६७ || तऋविशेषस्य । “ अपक्कतक्रंसव्योषंचतुर्जातंगुडा- पायसान्येव कर्दमानियेषुतेतथोक्ता : ताः गावः पूर्वमेव कम् । सजीरकंरसालंस्यान्मजिकाशिखरिण्यपि " वनचर्य: कामदुघा: यावीष्टक्षीरपूरकाः आसन् । | इतिवैजयन्ती | सव्योषं झुण्ठीपिप्पलीमरिचियुक्तं रुक्तिर्नदोषांय | शि० उदीरयन् उदैरयन् ॥ ५९॥ स० गोऽश्वाः “विभाषावृक्ष - "इत्यादिनापशुद्वन्द्वस्थले एकवद्भावस्य विकल्पित- त्वादयमपिसाधुः । “गवाश्वप्रभृतीनिच–” इत्यस्यायनविषयः । तथापाठे रूपमेष विवक्षितं नतुपूर्वोत्तरपद निर्देशमात्रेतात्पर्ये । तेनपूर्वरूपपक्षेगोऽश्वंगोऽश्वाइतीतिशब्देन्दुशेखरोक्तेः । एवंपूर्वत्रापि | सुभृताः पूर्णोदः । नार्यः अन्यं ऋष्यकल्पितपदार्थ । नाकल्प - यँन् नाभुञ्जन् । क्वचिन्नान्योह्यन्यमकल्पयदित्यपिपाठः । तदा अन्यः भरतसेनान्तर्गतोदेशान्तरात्तत्रागतःपुरुषः । अन्यमित्युक्तार्थ ति० अतः मुनिदत्तात् । अन्यपदार्थ नाकल्पयन् नाभुञ्जन्नित्यर्थः ॥६४ ॥ ति० निषादादिबलतृप्त्यर्थेप्रतापमात्रेणसंस्कार्याःप्रत- तास्तथा पिठरःकपालंतेषुसंस्कृताः पक्काः तैः ॥ ६९ ॥ शि० गौरस्य केसरादिसंसर्गात्पीतवर्णस्य ॥ ७१ ॥ । ४ ड. [ पा० ] १ ख. ङ. ट. श्चापिसर्वशः २ ङ. छ. झ. ट. प्रीताः. क. ख. ग. च. ञ. तृप्ताः ३ ख. गावश्च. बभूवुस्तेभृशंतत्र. ५ ङ. छ. झ. ट. नातोह्यन्यमकंल्पयन्. ठ. नार्योह्यन्यमकल्पयन् ६ घ. च. ज. धूपैः ७ घ. चोच्छ्रिताः. ८ च. उ. मधुच्युतः कङ, मधुच्युतः ९ ङ. छ. झ ञ ट. पैठरैश्चापि. wy